Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atha tatra sa gāṃgeyo darśayāmāsa sūtikām |
tāmeva śṛṇu suprītyā nārada tvaṃ svabhaktidām || 1 ||
[Analyze grammar]

dvija eko nāradākhya ājagāma tadaiva hi |
tatrādhvarakaraḥ śrīmāñśaraṇārthaṃ guhasya vai || 2 ||
[Analyze grammar]

sa vipraḥ prāpya nikaṭaṃ kārttikasya prasannadhīḥ |
svābhiprāyaṃ samācakhyau supraṇamya śubhaiḥ stavaiḥ || 3 ||
[Analyze grammar]

|| vipra uvāca |
śṛṇu svāminvaco medya kaṣṭaṃ me vinivāraya |
sarvabrahmāṃḍanāthastvamataste śaraṇaṃ gataḥ || 4 ||
[Analyze grammar]

ajamedhādhvaraṃ kartumāraṃbhaṃ kṛtavānaham |
so'jo gato gṛhānme hi troṭayitvā svabaṃdhanam || 5 ||
[Analyze grammar]

na jāne sa gataḥ kutrā'nveṣaṇaṃ tatkṛtaṃ bahu |
na prāpto'tassa balavān bhaṃgo bhavati me kratoḥ || 6 ||
[Analyze grammar]

tvayi nāthe sati vibho yajñabhaṃgaḥ kathaṃ bhavet |
vicāryyaivā'khileśāna kāma pūrṇaṃ kuruṣva me || 7 ||
[Analyze grammar]

tvāṃ vihāya śaraṇyaṃ kaṃ yāyāṃ śivasuta prabho |
sarvabrahmāṃḍanāthaṃ hi sarvāmarasusevitam || 8 ||
[Analyze grammar]

dīnabaṃdhurdayāsindhussusevyā bhaktavatsalaḥ |
haribrahmādidevaiśca sustutaḥ parameśvaraḥ || 9 ||
[Analyze grammar]

pārvatīnandanasskandaḥ paramekaḥ paraṃtapaḥ |
paramātmā'tmadassvāmī satāṃ ca śaraṇārthinām || 10 ||
[Analyze grammar]

dīnānātha maheśa śaṃkarasuta trailokyanātha prabho māyādhīśa samāgato'smi śaraṇaṃ māṃ pāhi viprapriya |
tvaṃ sarvaprabhupriyaḥ khilavidabrahmādidevaistutastvaṃ māyākṛtirātmabhaktasukhado rakṣāparo māyikaḥ || 11 ||
[Analyze grammar]

bhaktaprāṇaguṇākarastriguṇato bhinnosi śaṃbhupriyaḥ śaṃbhuḥ śaṃbhusutaḥ prasannasukhadassaccitsvarūpo mahān |
sarvajñastripuraghnaśaṃkarasutaḥ satpremavaśyassadā ṣaḍvaktraḥ priyasādhurānatapriyassarveśvara śśaṃkaraḥ |
sādhudrohakaraghna śaṃkaraguro brahmāṃḍanātho prabhuḥ sarveṣāmamarādisevitapado māṃ pāhi sevāpriya || 12 ||
[Analyze grammar]

vairibhayaṃkara śaṃkara janaśaraṇasya vande tava padapadmaṃ sukhakaraṇasya |
vijñaptiṃ mama karṇe skanda nidhehi nijabhaktiṃ janacetasi sadā vidhehi || 13 ||
[Analyze grammar]

karoti kiṃ tasya balī vipakṣo dakṣo'pi pakṣobhayāpārśvaguptaḥ |
kintakṣakopyāmiṣabhakṣako vā tvaṃ rakṣako yasya sadakṣamānaḥ || 14 ||
[Analyze grammar]

vibudhagururapi tvāṃ stotumīśo na hi syātkathaya kathamahaṃ syāṃ maṃdabuddhirvarārcyaḥ |
śuciraśuciranāryo yādṛśastādṛśo vā padakamala parāgaṃ skanda te prārthayāmi || 15 ||
[Analyze grammar]

he sarveśvara bhaktavatsala kṛpāsindho tvadīyo'smyahaṃ bhṛtyassvasya na sevakasya gaṇapasyā'' gaśśataṃ satprabho |
bhaktiṃ kvāpi kṛtāṃ manāgapi vibho jānāsi bhṛtyārtihā |
tvatto nāstyaparo'vitā na bhagavan matto naraḥ pāmaraḥ || 16 ||
[Analyze grammar]

kalyāṇakarttā kalikalmaṣaghnaḥ kuberabandhuḥ karuṇārdracittaḥ |
triṣaṭkanetro rasavaktraśobhī yajñaṃ prapūrṇaṃ kuru me guha tvam || 17 ||
[Analyze grammar]

rakṣakastvaṃ trilokasya śaraṇāgatavatsalaḥ |
yajñakarttā yajñabharttā harase vighnakāriṇām || 18 ||
[Analyze grammar]

vighnavāraṇa sādhūnāṃ sarga kāraṇa sarvataḥ |
pūrṇaṃ kuru mameśāna sutayajña namostu te || 19 ||
[Analyze grammar]

sarvatrātā skanda hi tvaṃ sarvajñātā tvameva hi |
sarveśvarastvamīśāno niveśasakalā'vanaḥ || 20 ||
[Analyze grammar]

saṃgītajñastvamevāsi vedavijñaḥ paraḥ prabhuḥ |
sarvasthātā vidhātā tvaṃ devadevassatāṃ gatiḥ || 21 ||
[Analyze grammar]

bhavānīnandanaśśaṃbhutanayo vayunaḥ svarāṭ |
dhyātā dhyeyaḥ pitṝṇāṃ hi pitā yoniḥ sadātmanām || 22 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacastasya devasamrāṭ śivātmajaḥ |
svagaṇaṃ vīrabāhvākhyaṃ preṣayāmāsa tatkṛte || 23 ||
[Analyze grammar]

tadājñayā vīrabāhustadanveṣaṇahetave |
praṇamya svāminaṃ bhaktyā mahāvīro drutaṃ yayau || 24 ||
[Analyze grammar]

anveṣaṇaṃ cakārāsau sarvabrahmāṇḍagolake |
na prāpa tamajaṃ kutra śuśrāva tadupadravam || 25 ||
[Analyze grammar]

jagāmā'tha sa vaikuṃṭhaṃ tatrā'jaṃ pradadarśa tam |
upadravaṃ prakurvantaṃ galayūpaṃ mahābalam || 26 ||
[Analyze grammar]

dhṛtvā taṃ śṛṃgayo vīro dharṣayitvā tivegataḥ |
ānināya svāmipuro vikurvaṃtaṃ ravaṃ bahu || 27 ||
[Analyze grammar]

dṛṣṭvā taṃ kārtikasso'ramāruroha sa taṃ prabhuḥ |
dhṛtabrahmāṇḍagarimā mahāsūtikaro guhaḥ || 28 ||
[Analyze grammar]

muhūrtamātratasso'jo brahmāṃḍaṃ sakalaṃ mune |
babhrāma śrama evāśu punastatsthānamāgataḥ || 29 ||
[Analyze grammar]

tata uttīrya sa svāmī samuvāsa svamāsanam |
so'jaḥ sthitastu tatraiva sa nārada uvāca tam || 30 ||
[Analyze grammar]

|| nārada uvāca |
namaste deva deveśa dehi me'jaṃ kṛpānidhe |
kuryāmadhvaramānandātsakhāyaṃ kuru māmaho || 31 ||
[Analyze grammar]

|| kārttika uvāca |
vadhayogyo na viprā'jaḥ svagṛhaṃ gaccha nārada |
pūrṇo'stu te'dhvarassarvaḥ prasādādeva me kṛtaḥ || 32 ||
[Analyze grammar]

brahmovāca |
ityākarṇya dvijassvāmī vacanaṃ prītamānasaḥ |
jagāma svālayaṃ dattvā tasmā āśiṣamuttamām || 33 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe kumārā'dbhutacari tavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: