Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
haryyādayassurāste ca dṛṣṭvā taccaritaṃ vibhoḥ |
suprasannā babhūvurhi viśvāsāsaktamānasāḥ || 1 ||
[Analyze grammar]

valgaṃtaḥ kurvato nādaṃ bhāvitāśśivatejasā |
kumārante puraskṛtya tārakaṃ haṃtumāyayuḥ || 2 ||
[Analyze grammar]

devānāmudyamaṃ śrutvā tārako'pi mahābalaḥ |
sainyena mahatā sadyo yayau yoddhuṃ surān prati || 3 ||
[Analyze grammar]

devā dṛṣṭvā samāyāṃtaṃ tārakasya mahābalam |
balena bahukurvantaḥ siṃhanādaṃ visismiyuḥ || 4 ||
[Analyze grammar]

tadā nabho''ṅganā vāṇīṃ jagādopari satvaram |
śaṅkarapreritā sadyo haryādīnakhilān surān || 5 ||
[Analyze grammar]

|| vyomavāṇyuvāca |
kumāraṃ ca puraskṛtya surā yūyaṃ samudyatāḥ |
daityānvijitya saṃgrāme jayino'tha bhaviṣyatha || 6 ||
[Analyze grammar]

brahmovāca |
vācaṃ tu khecarīṃ śrutvā devāssarve samutsukāḥ |
vīraśabdān prakurvaṃto nirbhayā hyabhavaṃstadā || 7 ||
[Analyze grammar]

kumāraṃ ca puraskṛtya sarve te jātasādhvasāḥ |
yoddhukāmāssurā jagmurmahīsāgarasaṃgamam || 8 ||
[Analyze grammar]

ājagāma drutaṃ tatra yatra devāssa tārakaḥ |
sainyena mahatā sārddhaṃ surai rbahubhirāvṛt || 9 ||
[Analyze grammar]

raṇaduṃdubhayo neduḥ pralayāṃbudnissvanāḥ |
karkaśāni ca vādyāni parāṇi ca tadāgame || 10 ||
[Analyze grammar]

garjamānāstadā daityāstārakeṇasureṇa ha |
kaṃpayanto bhuvaṃ pādakramairvalgunakārakāḥ || 11 ||
[Analyze grammar]

tacchrutvā ravamatyugraṃ sarve devā vinirbhayāḥ |
aikapadyena cottasthuryoddhukāmāśca tārakam || 12 ||
[Analyze grammar]

gajamāropya devendraḥ kumāraṃ tyagrato'bhavat |
surasainyena mahatā lokapālaissamāvṛtaḥ || 13 ||
[Analyze grammar]

tadā duṃdubhayo nedurbherītūryāṇyanekaśaḥ |
vīṇāveṇumṛdaṃgāni tathā gaṃdharvanissvanāḥ || 14 ||
[Analyze grammar]

gajaṃ dattvā mahendrāya kumāro yānamāruhat |
anekāścaryasaṃbhūtaṃ nānāratnasamanvitam || 15 ||
[Analyze grammar]

vimānamāruhya tadā mahāyaśāssa śāṃkarissarvaguṇairupetaḥ |
śriyā sametaḥ parayā babhau mahān saṃvījyamānaścamarairmahāgrabhaiḥ || 16 ||
[Analyze grammar]

prācetasaṃ chatramatīvasuprabhaṃ ratnairupetaṃ vividhairvirājitam |
dhṛtaṃ tadā tacca kumāramūrdhni vai hyanantacāndraiḥ kiraṇairmahāprabhaiḥ || 17 ||
[Analyze grammar]

militāste tadā sarve devāśśakrapurogamā |
svaiḥsvairbalaiḥ parivṛtā yuddhakāmā mahābalāḥ || 18 ||
[Analyze grammar]

evaṃ devāśca daityāśca yoddhukāmāḥ sthitā bhuvi |
sainyena mahatā tena vyūhaṃ kṛtvā pṛthak pṛthak || 19 ||
[Analyze grammar]

te sene suradaityānāṃ śuśubhāte parasparam |
haṃtukāme tadānyonyaṃ stūyamāne ca bandibhiḥ || 20 ||
[Analyze grammar]

ubhe senaṃ tadā teṣāmagarjetāṃ vanopame |
bhayaṃkare'tyavīrāṇāmitareṣāṃ sukhāvahe || 21 ||
[Analyze grammar]

etasminnantare tatra balonmattāḥ parasparam |
daityā devā mahāvīrā yuyudhuḥ krodhavihvalāḥ || 22 ||
[Analyze grammar]

āsītsutumulaṃ yuddhaṃ devadaityasamākulam |
ruṇḍamuṃḍāṃkitaṃ sarvaṃ kṣaṇena samapadyata || 23 ||
[Analyze grammar]

bhūmau nipatitāstatra śataśo'tha sahasraśaḥ |
nikṛttāṃgā mahāśastrairnihatā vīrasaṃmatāḥ || 24 ||
[Analyze grammar]

keṣāṃcidbāhavaśchinnā khaḍpātaissudāruṇaiḥ |
keṣāṃcidūravaśchinnā vīrāṇāṃ mānināṃ mṛdhe || 25 ||
[Analyze grammar]

kecinmathitasarvāṃgā gadābhirmudgaraistathā |
kecinnirbhinnahṛdayāḥ pāśairbhallaiśca pātitāḥ || 26 ||
[Analyze grammar]

kecidvidāritāḥ pṛṣṭhe kuṃtairṛṣṭibhiraṃkuśaiḥ |
chinnānyapi śirāṃsyeva patitāni ca bhūtale || 27 ||
[Analyze grammar]

bahūni ca kabaṃdhāni nṛtyamānāni tatra vai |
valgamānāni śataśo udyatāstrakarāṇi ca || 28 ||
[Analyze grammar]

nadyaḥ pravartitāstatra śataśo'sṛṅvahāstadā |
bhūtapretādayastatra śataśaśca samāgatāḥ || 29 ||
[Analyze grammar]

gomāyavaśśivā tatra bhakṣayantaḥ palaṃ bahu |
tathā gṛdhravaṭāśyenā vāyasā māṃsabhakṣakāḥ |
bubhujuḥ patitānāṃ ca palāni subahūni vai || 30 ||
[Analyze grammar]

etasminnantare tatra tārakākhyo mahābalaḥ |
sainyena mahatā sadyo yayau yoddhuṃ surān prati || 31 ||
[Analyze grammar]

devā dṛṣṭvā samāyāntaṃ tārakaṃ yuddhadurmadam |
yoddhukāmaṃ tadā sadyo yayuśśakrādayastadā |
babhūvātha mahonnādassenayorubhayorapi || 32 ||
[Analyze grammar]

athābhūddvaṃdvayuddhaṃ hi surāsuravimardanam |
yaṃ dṛṣṭvā harṣitā vīrāḥ klībāśca bhayamāgatā || 33 ||
[Analyze grammar]

tārako yuyudhe yuddhe śakreṇa ditijo balī |
agninā saha saṃhrādo jaṃbhenaiva yamaḥ svayam || 34 ||
[Analyze grammar]

mahāprabhurnairṛtena pāśī saha balena ca |
suvīro vāyunā sārdhaṃ pavamānena guhyarāṭ || 35 ||
[Analyze grammar]

īśānena samaṃ śaṃbhuryuyudhe raṇavittamaḥ |
śuṃbhaśśeṣeṇa yuyudhe kuṃbhaścandreṇa dānavaḥ || 36 ||
[Analyze grammar]

kuṃbaro mihireṇājau mahābala parākramaḥ |
yuyudhe paramāstraiśca nānāyuddhaviśāradaḥ || 37 ||
[Analyze grammar]

evaṃ dvandvena yuddhena mahatā ca surāsurāḥ |
saṃgare yuyudhussarve balena kṛtaniśca yāḥ || 38 ||
[Analyze grammar]

anyonyaṃ sparddhamānāste'marā daityā mahābalāḥ |
tasmindevāsure yuddhe durjayā abhavanmune || 39 ||
[Analyze grammar]

tadā ca teṣāṃ suradānavānāṃ babhūva yuddhaṃ tumulaṃ jayaiṣiṇām |
sukhāvahaṃ vīramanasvināṃ vai bhayāvahaṃ caiva tathetareṣām || 40 ||
[Analyze grammar]

mahī mahāraudratarā vinaṣṭakaissurāsurairvai patitairanekaśaḥ |
tasminnagamyātibhayānakā tadā jātā mahāsaukhyavahā manasvinām || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe yuddhaprāraṃbhavarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: