Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 2.1 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 8
[English text for this chapter is available]
brahmovāca |
evaṃ tayormuniśreṣṭha darśanaṃ kāṃkṣamāṇayoḥ |
vigarvayośca surayoḥ sadā nau sthitayormune || 1 ||
[Analyze grammar]
dayālurabhavacchaṃbhurdīnānāṃ pratipālakaḥ |
garviṇāṃ garvahartā ca saveṣāṃ prabhuravyayaḥ || 2 ||
[Analyze grammar]
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ |
omomiti suraśreṣṭhātsuvyaktaḥ plutalakṣaṇaḥ || 3 ||
[Analyze grammar]
kimidaṃ tviti saṃciṃtya mayā tiṣṭhanmahāsvanaḥ |
viṣṇussarvasurārādhyo nirvairastuṣṭacetasā || 4 ||
[Analyze grammar]
liṃgasya dakṣiṇe bhāge tathāpaśyatsanātanam |
ādyaṃ varṇamakārākhyamukāraṃ cottaraṃ tataḥ || 5 ||
[Analyze grammar]
makāraṃ madhyataścaiva nādamaṃte'sya comiti |
sūryamaṃḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe || 6 ||
[Analyze grammar]
uttare pāvakaprakhyamukāramṛṣi sattama |
śītāṃśumaṇḍalaprakhyaṃ makāraṃ tasya madhyataḥ || 7 ||
[Analyze grammar]
tasyopari tadā'paśyacchuddhasphaṭikasuprabham |
turīyātītamamalaṃ niṣkalaṃ nirupadravam || 8 ||
[Analyze grammar]
nirdvaṃdvaṃ kevalaṃ śūnyaṃ bāhyābhyaṃtaravarjitam |
sa bāhyabhyaṃtare caiva bāhyābhyaṃtarasaṃsthitam || 9 ||
[Analyze grammar]
ādimadhyāṃtarahitamānaṃdasyāpikāraṇam |
satyamānandamamṛtaṃ paraṃ brahmaparāyaṇam || 10 ||
[Analyze grammar]
kuta evātra saṃbhūtaḥ parīkṣāvo'gnisaṃbhavam |
adhogamiṣyāmyanalastaṃbhasyānupamasya ca || 11 ||
[Analyze grammar]
vedaśabdobhayāveśaṃ viśvātmānaṃ vyaciṃtayat |
tadā'bhavadṛṣistatra ṛṣessāratamaṃ smṛtam || 12 ||
[Analyze grammar]
tenaiva ṛṣiṇā viṣṇurjñātavānparameśvaram |
mahādevaṃ paraṃ brahma śabdabrahmatanuṃ param || 13 ||
[Analyze grammar]
ciṃtayā rahito rudro vāco yanmanasā saha |
aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ || 14 ||
[Analyze grammar]
ekākṣareṇa tadvākyamṛtaṃ paramakāraṇam |
satyamānandamamṛtaṃ paraṃ brahma parātparam || 15 ||
[Analyze grammar]
ekākṣarādakārākhyādbhagavānbījakoṇḍajaḥ |
ekākṣarādukārākhyāddhariḥ paramakāraṇam || 16 ||
[Analyze grammar]
ekākṣarānmakārākhyādbhagavānnīlalohitaḥ |
sargakartā tvakārākhyo hyukārākhyastu mohakaḥ || 17 ||
[Analyze grammar]
makārākhyastu yo nityamanugrahakaro'bhavat |
makārākhyo vibhurbījī hyakāro bīja ucyate || 18 ||
[Analyze grammar]
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ |
bījī ca bījaṃ tadyonirnādākhyaśca maheśvaraḥ || 19 ||
[Analyze grammar]
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ |
asya liṃgādabhūdbījamakāro bījinaḥ prabhoḥ || 20 ||
[Analyze grammar]
ukārayonau niḥkṣiptamavarddhata samaṃtataḥ |
sauvarṇamabhavaccāṃḍamāvedya tadalakṣaṇam || 21 ||
[Analyze grammar]
anekābdaṃ tathā cāpsu divyamaṃḍaṃ vyavasthitam |
tato varṣasahasrāṃte dvidhākṛtamajodbhavam || 22 ||
[Analyze grammar]
aṃḍamapsu sthitaṃ sākṣādvyāghāteneśvareṇa tu |
tathāsya suśubhaṃ haimaṃ kapālaṃ corddhvasaṃsthitam || 23 ||
[Analyze grammar]
jajñe sā dyaustadaparaṃ pṛthivī paṃcalakṣaṇā |
tasmādaṃḍādbhavo jajñe kakārākhyaścaturmukhaḥ || 24 ||
[Analyze grammar]
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ |
evamomomiti proktamityāhuryajuṣāṃ varāḥ || 25 ||
[Analyze grammar]
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ samāni sādaram |
evameva hare brahmannityāhuścāvayostadā || 26 ||
[Analyze grammar]
tato vijñāya deveśaṃ yathāvacchaktisaṃbhavaiḥ |
maṃtraṃ maheśvaraṃ devaṃ tuṣṭāva sumahodayam || 27 ||
[Analyze grammar]
etasminnaṃtare'nyacca rūpamadbhutasundaram |
dadarśa ca mayā sārddhaṃ bhagavānviśvapālakaḥ || 28 ||
[Analyze grammar]
paṃcavaktraṃ daśabhujaṃ gaurakarpūravanmune |
nānākāṃti samāyuktaṃ nānābhūṣaṇabhūṣitam || 29 ||
[Analyze grammar]
mahodāraṃ mahāvīryaṃ mahāpuruṣalaṇam |
taṃ dṛṣṭvā paramaṃ rūpaṃ kṛtārtho'bhūnmayā hariḥ || 30 ||
[Analyze grammar]
atha prasanno bhagavānmaheśaḥ parameśvaraḥ |
divyaṃ śabdamayaṃ rūpamākhyāya prahasansthitaḥ || 31 ||
[Analyze grammar]
akārastasya mūrddhā hi lalāṭo dīrgha ucyate |
ikāro dakṣiṇaṃ netramīkāro vāmalocanam || 32 ||
[Analyze grammar]
ukāro dakṣiṇaṃ śrotramūkāro vāma ucyate |
ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ || 33 ||
[Analyze grammar]
vāmaṃ kapolamūkāro lṛ lṝ nāsāpuṭe ubhe |
ekāraścoṣṭha ūrddhvaśca hyaikārastvadharo vibhoḥ || 34 ||
[Analyze grammar]
okāraśca tathaukāro dantapaṃktidvayaṃ kramāt |
amastu tālunī tasya devadevasya śūlinaḥ || 35 ||
[Analyze grammar]
kādipaṃcākṣarāṇyasya pañca hastāśca dakṣiṇe |
cādipaṃcākṣarāṇyevaṃ paṃca hastāstu vāmataḥ || 36 ||
[Analyze grammar]
ṭādipaṃcākṣaraṃ pādāstādipaṃcākṣaraṃ tathā |
pakāra udaraṃ tasya phakāraḥ pārśva ucyate || 37 ||
[Analyze grammar]
bakāro vāmapārśvastu bhakāraḥ skaṃdha ucyate |
makāro hṛdayaṃ śaṃbhormahādevasya yoginaḥ || 38 ||
[Analyze grammar]
yakārādisakārāntā vibhorvai saptadhātavaḥ |
hakāro nābhirūpo hi kṣakāro ghrāṇa ucyate || 39 ||
[Analyze grammar]
evaṃ śabdamayaṃ rūpamaguṇasya guṇātmanaḥ |
dṛṣṭvā tamumayā sārddhaṃ kṛtārtho'bhūnmayā hariḥ || 40 ||
[Analyze grammar]
evaṃ dṛṣṭvā maheśānaṃ śabdabrahmatanuṃ śivam |
praṇamya ca mayā viṣṇuḥ punaścāpaśyadūrddhvataḥ || 41 ||
[Analyze grammar]
oṃkāraprabhavaṃ maṃtraṃ kalāpaṃcakasaṃyutam |
śuddhasphaṭikasaṃkāśaṃ śubhāṣṭatriṃśadakṣaram || 42 ||
[Analyze grammar]
medhākāramabhūdbhūyassarvadharmārthasādhakam |
gāyatrīprabhavaṃ maṃtraṃ sahitaṃ vaśyakārakam || 43 ||
[Analyze grammar]
caturviṃśativarṇāḍhyaṃ catuṣkālamanuttamam |
atha paṃcasitaṃ maṃtraṃ kalāṣṭaka samāyutam || 44 ||
[Analyze grammar]
ābhicārikamatyarthaṃ prāyastriṃśacchubhākṣaram |
yajurvedasamāyuktaṃ pañcaviṃśacchubhākṣaram || 45 ||
[Analyze grammar]
kalāṣṭakasamā yuktaṃ suśvetaṃ śāṃtikaṃ tathā |
trayodaśakalāyuktaṃ bālādyaissaha lohitam || 46 ||
[Analyze grammar]
babhūvurasya cotpattivṛddhisaṃhārakāraṇam |
varṇā ekādhikāḥ ṣaṣṭirasya maṃtravarasya tu || 47 ||
[Analyze grammar]
punarmṛtyuṃjayaṃ mantraṃ pañcākṣaramataḥ param |
ciṃtāmaṇiṃ tathā maṃtraṃ dakṣiṇāmūrti saṃjñakam || 48 ||
[Analyze grammar]
tatastattvamasītyuktaṃ mahāvākyaṃ harasya ca |
pañcamaṃtrāṃstathā labdhvā jajāpa bhagavānhariḥ || 49 ||
[Analyze grammar]
atha dṛṣṭvā kalāvarṇamṛgyajussāmarūpiṇam |
īśānamīśamukuṭaṃ puruṣākhyaṃ purātanam || 50 ||
[Analyze grammar]
aghorahṛdayaṃ hṛdyaṃ sarvaguhyaṃ sadāśivam |
vāmapādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam || 51 ||
[Analyze grammar]
viśvataḥ pādavantaṃ taṃ viśvatokṣikaraṃ śivam |
brahmaṇo'dhipati sargasthitisaṃhārakāraṇam || 52 ||
[Analyze grammar]
tuṣṭāva vāgbhiriṣṭābhissāmbaṃ varadamīśvaram |
mayā ca sahito viṣṇurbhagavāṃstuṣṭacetasā || 53 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śabdabrahmatanuvarṇano nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!