Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
athākarṇya nurtiviṣṇukṛtāṃ svasya maheśvaraḥ |
prādurbabhūva suprītassavāmaṃ karuṇānidhiḥ || 1 ||
[Analyze grammar]

paṃcavaktrastrinayano bhālacandro jaṭādharaḥ |
gauravarṇo viśālākṣo bhasmoddhūlitavigrahaḥ || 2 ||
[Analyze grammar]

daśabāhurnīlagala sarvābharaṇabhūṣitaḥ |
sarvāṃgasundaro bhasmatripuṇḍrāṃkitamastakaḥ || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśaṃ devaṃ savāmaṃ parameśvaram |
tuṣṭāva punariṣṭābhirvāgbhirviṣṇurmayā saha || 4 ||
[Analyze grammar]

nigamaṃ śvāsarūpeṇa dadau tasmai tato haraḥ |
viṣṇave ca prasannātmā maheśaḥ karuṇākaraḥ || 5 ||
[Analyze grammar]

tato jñānamadāttasmai haraye paramātmane |
paramātmā punarmahyaṃ dattavānkṛpayā mune || 6 ||
[Analyze grammar]

saṃprāpya nigamaṃ viṣṇuḥ papraccha punareva tam |
kṛtārthassāṃjalirnatvā mayā saha maheśvaram || 7 ||
[Analyze grammar]

viṣṇuruvāca |
kathaṃ ca tuṣyase deva mayā pūjyaḥ kathaṃ prabho |
kathaṃ dhyānaṃ prakartavyaṃ kathaṃ vrajasi vaśyatām || 8 ||
[Analyze grammar]

kiṃ kartavyaṃ mahādeva hyāvābhyāṃ tava śāsanāt |
sadāsadājñāpaya nau prītyarthaṃ kuru śaṃkara || 9 ||
[Analyze grammar]

etatsarvaṃ mahārāja kṛpāṃ kṛtvā'vayoḥ prabho |
kathanīyaṃ tathānyacca vijñāya svānugau śiva || 10 ||
[Analyze grammar]

brahmovāca |
ityetadvacanaṃ śrutvā prasanno bhagavānharaḥ |
uvāca vacanaṃ prītyā suprasannaḥ kṛpānidhiḥ || 11 ||
[Analyze grammar]

śrīśiva uvāca |
bhaktyā ca bhavatornūnaṃ prītohaṃ surasattamau |
paśyataṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimuṃcatām || 12 ||
[Analyze grammar]

mama liṃgaṃ sadā pūjya dhyeyaṃ caitādṛśaṃ mama |
idānīṃ dṛśyate yadvattathā kāryaṃ prayatnataḥ || 13 ||
[Analyze grammar]

pūjito liṃgarūpeṇa prasanno vividhaṃ phalam |
dāsyāmi sarvalokebhyo manobhīṣṭānyanekaśaḥ || 14 ||
[Analyze grammar]

yadā duḥkhaṃ bhavettatra yuvayossurasattamau |
pūjite mama liṃge ca tadā syādduḥkhanāśanam || 15 ||
[Analyze grammar]

yuvāṃ prasūtau prakṛtermadīyāyā mahābalau |
gātrābhyāṃ savyasavyābhyāṃ mama sarveśvarasya hi || 16 ||
[Analyze grammar]

ayaṃ me dakṣiṇātpārśvādbrahmā lokapitāmahaḥ |
vāmapārśvācca viṣṇustvaṃ samutpannaḥ parātmanaḥ || 17 ||
[Analyze grammar]

prītohaṃ yuvayossamyagvaraṃ dadyāṃ yathepsitam |
mayi bhaktirdṛḍhā bhūyādyuvayorabhyanujñayā || 18 ||
[Analyze grammar]

pārthivīṃ caiva manmūrtiṃ vidhāya kurutaṃ yuvām |
sevāṃ ca vividhāṃ prājñau kṛtvā sukhamavāpsyatha || 19 ||
[Analyze grammar]

brahmansṛṣṭiṃ kuru tvaṃ hi madājñāparipālakaḥ |
vatsa vatsa hare tvaṃ ca pālayaivaṃ carācaram || 20 ||
[Analyze grammar]

brahmovāca |
ityuktvā nau prabhuratābhyāṃ pūjāvidhimadācchubhām |
yenaiva pūjitaśśaṃbhuḥ phalaṃ yacchatyanekaśaḥ || 21 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacaśśaṃbhormayā ca sahito hariḥ |
pratyuvāca maheśānaṃ praṇipatya kṛtāṃjaliḥ || 22 ||
[Analyze grammar]

viṣṇuruvāca |
yadi prītiḥ samutpannā yadi deyo varaśca nau |
bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī || 23 ||
[Analyze grammar]

tvamapyavatarasvādya līlayā nirguṇopi hi |
sahāyaṃ kuru nau tāta tvaṃ paraḥ parameśvaraḥ || 24 ||
[Analyze grammar]

āvayordevadeveśa vivādamapi śobhanam |
ihāgato bhavānyasmādvivādaśamanāya nau || 25 ||
[Analyze grammar]

brahmovāca |
tasya tadvacanaṃ śrutvā punaḥ prāha haro harim |
praṇipatya sthitaṃ mūrdhnā kṛtāṃjalipuṭaḥ svayam || 26 ||
[Analyze grammar]

śrīmaheśa uvāca |
pralayasthitisargāṇāṃ kartāhaṃ saguṇo'guṇaḥ |
parabrahma nirvikārī saccidānaṃdalakṣaṇaḥ || 27 ||
[Analyze grammar]

triyā bhinno hyahaṃ viṣṇo brahmaviṣṇuharākhyayā |
sargarakṣālayaguṇairniṣkalohaṃ sadā hare || 28 ||
[Analyze grammar]

stuto'haṃ yattvayā viṣṇo brahmaṇā me'vatāraṇe |
prārthanāṃ tāṃ kariṣyāmi satyāṃ yadbhaktavatsalaḥ || 29 ||
[Analyze grammar]

madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ |
prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ || 30 ||
[Analyze grammar]

madaṃśāttasya sāmarthyaṃ nyūnaṃ naiva bhaviṣyati |
yohaṃ sohaṃ na bhedosti pūjāvidhividhānataḥ || 31 ||
[Analyze grammar]

yathā ca jyotiṣassaṃgājjalādeḥ sparśatā na vai |
tathā mamāguṇasyāpi saṃyogādbandhanaṃ na hi || 32 ||
[Analyze grammar]

śivarūpaṃ mamaitañca rudro'pi śivavattadā |
na tatra parabhedo vai kartavyaśca mahāmune || 33 ||
[Analyze grammar]

vastuto hyekarūpaṃ hi dvidhā bhinnaṃ jagatyuta |
ato na bhedā vijñeyaḥ śive rudre kadācana || 34 ||
[Analyze grammar]

suvarṇasya tathaikasya vastutvaṃ naiva gacchati |
alaṃkṛtikṛte deva nāmabhedo na vastutaḥ || 35 ||
[Analyze grammar]

tathaikasyā mṛdo bhedo nānāpātre na vastutaḥ |
kāraṇasyaiva kārye ca sannidhānaṃ nidarśanam || 36 ||
[Analyze grammar]

jñātavyaṃ budhavaryaiśca nirmalajñānibhiḥ surau |
evaṃ jñātvā bhavabhyāṃ tu na dṛśyaṃ bhedakāra ṇam || 37 ||
[Analyze grammar]

vastuvatsarvadṛśyaṃ ca śivarūpammatammama |
ahaṃ bhavānajaścaiva rudro yo'yaṃ bhaviṣyati || 38 ||
[Analyze grammar]

ekarūpā na bhedastu bhede vai baṃdhanaṃ bhavet |
tathāpi ca madīyaṃ hi śivarūpaṃ sanātanam || 39 ||
[Analyze grammar]

mūlībhūtaṃ sadoktaṃ ca satyajñānamanaṃtakam |
evaṃ jñātvā sadā dhyeyaṃ manasā caiva tattvataḥ || 40 ||
[Analyze grammar]

śrūyatāṃ caiva bho brahmanyadgopyaṃ kathyate mayā |
bhavaṃtau prakṛteryātau nāyaṃ vai prakṛteḥ punaḥ || 41 ||
[Analyze grammar]

madājñā jāyate tatra brahmaṇo bhrukuṭeraham |
guṇeṣvapi yathā proktastāmasaḥ prakṛto haraḥ || 42 ||
[Analyze grammar]

vaikārikaśca vijñeyo yo'haṃkāra udāhṛtaḥ |
nāmato vastuto naiva tāmasaḥ paricakṣyate || 43 ||
[Analyze grammar]

etasmātkāraṇādbrahmankaraṇīyamidaṃ tvayā |
sṛṣṭikartā bhava brahmansṛṣṭeśca pālako hariḥ || 44 ||
[Analyze grammar]

madīyaśca tathāṃ'śo yo layakartā bhaviṣyati |
iyaṃ yā prakṛtirdevī hyumākhyā parameśvarī || 45 ||
[Analyze grammar]

tasyāstu śaktirvā devī brahmāṇaṃ sā bhajiṣyati |
anyā śaktiḥ punastatra prakṛteḥ saṃbhaviṣyati || 46 ||
[Analyze grammar]

samāśrayiṣyati viṣṇuṃ lakṣmīrūpeṇa sā tadā |
punaśca kālī nāmnā sā madaṃśaṃ prāpsyati dhruvam || 47 ||
[Analyze grammar]

jyotī rūpeṇa sā tatra kāryārthe saṃbhaviṣyati |
evaṃ devyāstathā proktāśśaktayaḥ paramāśśubhāḥ || 48 ||
[Analyze grammar]

sṛṣṭisthitilayānāṃ hi kāryaṃ tāsāṃ kramāddhruvam |
etasyāḥ prakṛtteraṃśā matpriyāyāssurauttama || 49 ||
[Analyze grammar]

tvaṃ ca lakṣmīmupāśritya kāryaṃ kartumihārhasi |
brahmaṃstvaṃ ca girāṃ devīṃ prakṛtyaṃśāmavāpya ca || 50 ||
[Analyze grammar]

sṛṣṭikāryaṃ hṛdā kartummannideśādihārhasi |
ahaṃ kālīṃ samāśritya matpriyāṃśāṃ parātparām || 51 ||
[Analyze grammar]

rudrarūpeṇa pralayaṃ kariṣye kāryamuttamam |
caturvarṇamayaṃ lokaṃ tatsarvairāśramai dhruvam || 52 ||
[Analyze grammar]

tadanyairvividhaiḥ kāryaiḥ kṛtvā sukhamavāpsyathaḥ |
jñānavijñānasaṃyukto lokānāṃ hitakārakaḥ || 53 ||
[Analyze grammar]

muktido'tra bhavānadya bhava loke madājñayā |
maddarśane phalaṃ yadvattadeva tava darśane || 54 ||
[Analyze grammar]

iti datto varastedya satyaṃ satyaṃ na saṃśayaḥ |
mamaiva hṛdaye viṣṇurviṣṇośca hṛdaye hyaham || 55 ||
[Analyze grammar]

ubhayoraṃtaraṃ yo vai na jānāti mano mama |
vāmāṃgajo mama harirdakṣiṇāṃgodbhavo vidhiḥ || 56 ||
[Analyze grammar]

mahāpralayakṛdrudro viśvātmā hṛdayodbhavaḥ |
tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā || 57 ||
[Analyze grammar]

sargarakṣālayakarastriguṇairaja ādibhiḥ |
guṇabhinnaśśivassākṣātprakṛte puruṣātparaḥ || 58 ||
[Analyze grammar]

paraṃ brahmādvayo nityo'nantaḥ pūrṇo niraṃjanaḥ |
aṃtastamo vahissattvastrijagatpālako hariḥ || 59 ||
[Analyze grammar]

aṃtassattvastamobāhyastrijagallayakṛddharaḥ || 60 ||
[Analyze grammar]

aṃtarbahīrajāścaiva trijagatsṛṣṭikṛdvidhiḥ |
evaṃ guṇāstrideveṣu guṇabhinnaḥ śivaḥ smṛtaḥ || 61 ||
[Analyze grammar]

viṣṇo sṛṣṭikaraṃ prītyā pālayainaṃ pitāmaham |
saṃpūjyastriṣu lokeṣu bhaviṣyasi madājñayā || 62 ||
[Analyze grammar]

tava sevyo vidheścāpi rudra eva bhaviṣyati |
śivapūrṇāvatāro hi trijagallayakārakaḥ || 63 ||
[Analyze grammar]

pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ |
tadā drakṣyasi māṃ caiva so'pi drakṣyati padmajaḥ || 64 ||
[Analyze grammar]

evamuktvā maheśānaḥ kṛpāṃ kṛtvātulāṃ haraḥ |
punaḥ provāca suprītyā viṣṇuṃ sarveśvaraḥ prabhuḥ || 65 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṇḍe sṛṣṭyupākhyāne śivatattvavarṇano nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: