Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sūta mahābhāga vyāsaśiṣya namostu te |
tadeva vyāsato brūhi bhasmamāhātmyamuttamam || 1 ||
[Analyze grammar]

tathā rudrā kṣamāhātmyaṃ nāma māhātmyamuttamam |
tritayaṃ brūhi suprītyā mamānaṃdayacetasam || 2 ||
[Analyze grammar]

sūta uvāca |
sādhupṛṣṭaṃ bhavadbhiśca lokānāṃ hitakārakam |
bhavaṃto vai mahādhanyāḥ pavitrāḥ kulabhūṣaṇāḥ || 3 ||
[Analyze grammar]

yeṣāṃ caiva śivaḥ sākṣāddaivataṃ paramaṃ śubham |
sadā śivakathā loke vallabhā bhavatāṃ sadā || 4 ||
[Analyze grammar]

te dhanyāśca kṛtārthāśca saphalaṃ dehadhāraṇam |
uddhṛtañca kulaṃ teṣāṃ ye śivaṃ samupāsate || 5 ||
[Analyze grammar]

mukhe yasya śivanāma sadāśivaśiveti ca |
pāpāni na spṛśaṃtyeva khadirāṃgāraṃkayathā || 6 ||
[Analyze grammar]

śrīśivāya namastubhyaṃ mukhaṃ vyāharate yadā |
tanmukhaṃ pāvanaṃ tīrthaṃ sarvapāpavināśanam || 7 ||
[Analyze grammar]

tanmukhañca tathā yo vai paśyatiprītimānnaraḥ |
tīrthajanyaṃ phalaṃ tasya bhavatīti suniścitam || 8 ||
[Analyze grammar]

yatra trayaṃ sadā tiṣṭhedetacchubhataraṃ dvijā |
tasya darśanamātreṇa veṇīsnānaphalaṃlabhet || 9 ||
[Analyze grammar]

śivanāmavibhūtiśca tathā rudrā kṣa eva ca |
etattrayaṃ mahāpuṇyaṃ triveṇīsadṛśaṃ smṛtam || 10 ||
[Analyze grammar]

etattrayaṃ śarīre ca yasya tiṣṭhati nityaśaḥ |
tasyaiva darśanaṃ loke durlabhaṃ pāpahārakam || 11 ||
[Analyze grammar]

taddarśanaṃ yathā veṇī nobhayoraṃtaraṃ manāk |
evaṃ yonavijānāti sapāpiṣṭho na saṃśayaḥ || 12 ||
[Analyze grammar]

vibhūtiryasya no bhāle nāṃge rudrā kṣadhāraṇam |
nāsye śivamayī vāṇī taṃ tyajedadhamaṃ yathā || 13 ||
[Analyze grammar]

śaivaṃ nāma yathā gaṃgā vibhūtiryamunā matā |
rudrā kṣaṃ vidhinā proktā sarvapāpāvināśinī || 14 ||
[Analyze grammar]

śarīre ca trayaṃ yasya tatphalaṃ caikataḥ sthitam |
ekato veṇikāyāśca snānajaṃtuphalaṃ budhaiḥ || 15 ||
[Analyze grammar]

tadevaṃ tulitaṃ pūrvaṃ brahmaṇāhitakāriṇā |
samānaṃ caiva tajjātaṃ tasmāddhāryaṃ sadā budhaiḥ || 16 ||
[Analyze grammar]

taddinaṃ hi samārabhya brahmaviṣṇvādibhiḥ saraiḥ |
dhāryate tritayaṃ tacca darśanātpāpahārakam || 17 ||
[Analyze grammar]

ṛṣya ūcuḥ |
īdṛśaṃ hi phalaṃ proktaṃ nāmāditritayodbhavam |
tanmāhātmyaṃ viśeṣeṇa vaktumarhasi suvrata || 18 ||
[Analyze grammar]

sūta uvāca |
ṛṣayo hi mahāprājñāḥ sacchaivā jñānināṃ varāḥ |
tanmāhātmyaṃ hi sadbhaktyā śṛṇutādarato dvijāḥ || 19 ||
[Analyze grammar]

sugūḍhamapi śāstreṣu purāṇeṣu śrutiṣvapi |
bhavatsnehānmayā viprāḥ prakāśaḥ kriyate'dhunā || 20 ||
[Analyze grammar]

kastattritayamāhātmyaṃ saṃjānāti dvijottamāḥ |
maheśvaraṃ vinā sarvaṃ brahmāṇḍe sadasatparam || 21 ||
[Analyze grammar]

vacmyahaṃ nāma māhātmyaṃ yathābhakti samāsataḥ |
śṛṇuta prītito viprāḥ sarvapāpaharaṃ param || 22 ||
[Analyze grammar]

śiveti nāmadāvāgnermahāpātakaparvatāḥ |
bhasmībhavaṃtyanāyāsātsatyaṃsatyaṃ na saṃśayaḥ || 23 ||
[Analyze grammar]

pāpamūlāni duḥkhāni vividhānyapi śaunaka |
śivanāmaikanaśyāni nānyanaśyāni sarvathā || 24 ||
[Analyze grammar]

sa vaidikaḥ sa puṇyātmā sa dhanyassa budho mataḥ |
śivanāmajapāsakto yo nityaṃ bhuvi mānava || 25 ||
[Analyze grammar]

bhavaṃti vividhā dharmāsteṣāṃ sadyaḥ phalonmukhāḥ |
yeṣāṃ bhavati viśvāsaḥ śivanāmajape mune || 26 ||
[Analyze grammar]

pātakāni vinaśyaṃti yāvaṃti śivanāmataḥ |
bhuvi tāvaṃti pāpāni kriyaṃte na narairmune || 27 ||
[Analyze grammar]

brahmahatyādipāpānāṃ rāśīnapramitānmune |
śivanāma drutaṃ proktaṃ nāśayatyakhilānnaraiḥ || 28 ||
[Analyze grammar]

śivanāmatarīṃ prāpya saṃsārābdhiṃ taraṃti ye |
saṃsāramūlapāpāni tāni naśyaṃtyasaṃśayam || 29 ||
[Analyze grammar]

saṃsāramūlabhūtānāṃ pātakānāṃ mahāmune |
śivanāmakuṭhāreṇa vināśo jāyate dhruvam || 30 ||
[Analyze grammar]

śivanāmāmṛtaṃ peyaṃ pāpadāvānalārditaiḥ |
pāpadāvāgnitaptānāṃ śāṃtistena vinā na hi || 31 ||
[Analyze grammar]

śiveti nāmapīyūṣavarṣadhārāpariplutāḥ |
saṃsāradavamadhyepi na śocaṃti kadācana || 32 ||
[Analyze grammar]

śivanāmni mahadbhaktirjātā yeṣāṃ mahātmanām |
tadvidhānāṃ tu sahasā muktirbhavati sarvathā || 33 ||
[Analyze grammar]

anekajanmabhiryena tapastaptaṃ munīśvara |
śivanāmni bhavedbhaktiḥ sarvapāpāpahāriṇī || 34 ||
[Analyze grammar]

yasyā sādhāraṇaṃ śaṃbhunāmni bhaktirakhaṃḍitā |
tasyaiva mokṣaḥ sulabho nānyasyeti matirmama || 35 ||
[Analyze grammar]

kṛtvāpyanekapāpāni śivanāmajapādaraḥ |
sarvapāpavinirmukto bhavatyeva na saṃśayaḥ || 36 ||
[Analyze grammar]

bhavaṃti bhasmasādvṛkṣā davadagdhā yathā vane |
tathā tāvaṃti dagdhāni pāpāni śivanāmataḥ || 37 ||
[Analyze grammar]

yo nityaṃ bhasmapūtāṃgaḥ śivanāmajapādaraḥ |
saṃtaratyeva saṃsāraṃ saghoramapi śaunaka || 38 ||
[Analyze grammar]

brahmasvaharaṇaṃ kṛtvā hatvāpi brāhmaṇānbahūn |
na lipyate naraḥ pāpaiḥ śivanāmajapādaraḥ || 39 ||
[Analyze grammar]

vilokya vedānakhilāñchivanāmajapaḥ param |
saṃsāratāraṇopāya iti pūrvairviniścitaḥ || 40 ||
[Analyze grammar]

kiṃ bahūktyā muniśreṣṭhāḥ ślokenaikena vacmyaham |
śivanāmno mahimānaṃ sarvapāpāpahāriṇam || 41 ||
[Analyze grammar]

pāpānāṃ haraṇe śaṃbhornāmaḥ śaktirhi pāvanī |
śaknoti pātakaṃ tāvatkartuṃ nāpi naraḥ kvacit || 42 ||
[Analyze grammar]

śivanāmaprabhāveṇa lebhe sadgatimuttamām |
indra dyumnanṛpaḥ pūrvaṃ mahāpāpaḥ purāmune || 43 ||
[Analyze grammar]

tathā kāciddvijāyoṣā sau mune bahupāpinī |
śivanāmaprabhāveṇa lebhe sadgatimuttamām || 44 ||
[Analyze grammar]

ityuktaṃ vo dvijaśreṣṭhā nāmamāhātmyamuttamam |
śṛṇudhvaṃ bhasmamāhātmyaṃ sarvapāvanapāvanam || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍeśivanamamāhātmyavarṇanonāmatrayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: