Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 1 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 22
[English text for this chapter is available]
ṛṣayaḥ ūcuḥ |
agrāhyaṃ śivanaivedyamiti pūrvaṃ śrutaṃ vacaḥ |
brūhi tannirṇayaṃ bilvamāhātmyamapi sanmune || 1 ||
[Analyze grammar]
sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve sāvadhānatayādhunā |
sarvaṃ vadāmi saṃprītyā dhanyā yūyaṃ śivavratāḥ || 2 ||
[Analyze grammar]
śivabhaktaḥ śuciḥ śuddhaḥ sadvratīdṛḍhaniścayaḥ |
bhakṣayecchivanaivedyaṃ tyajedagrāhyabhāvanām || 3 ||
[Analyze grammar]
dṛṣṭvāpi śivanaivedye yāṃti pāpāni dūrataḥ |
bhakte tu śivanaivedye puṇyānyā yāṃti koṭiśaḥ || 4 ||
[Analyze grammar]
alaṃ yāgasahasreṇāpyalaṃ yāgārbudairapi |
bhakṣite śivanaivedye śivasāyujyamāpnuyāt || 5 ||
[Analyze grammar]
yadgṛhe śivanaivedyapracāropi prajāyate |
tadgṛhaṃ pāvanaṃ sarvamanyapāvanakāraṇam || 6 ||
[Analyze grammar]
āgataṃ śivanaivedyaṃ gṛhītvā śirasā mudā |
bhakṣaṇīyaṃ prayatnena śivasmaraṇapūrvakam || 7 ||
[Analyze grammar]
āgataṃ śivanaivedyamanyadā grāhyamityapi |
vilaṃbe pāpasaṃbaṃdho bhavatyeva hi mānave || 8 ||
[Analyze grammar]
na yasya śivanaivedyagrahaṇecchā prajāyate |
sa pāpiṣṭho gariṣṭhaḥ syānnarakaṃ yātyapi dhruvam || 9 ||
[Analyze grammar]
hṛdaye candra kānte ca svarṇarūpyādinirmite |
śivadīkṣāvatā bhaktenedaṃ bhakṣyamitīryyate || 10 ||
[Analyze grammar]
śivadīkṣānvito bhakto mahāprasādasaṃjñakam |
sarveṣāmapi liṃgānāṃ naivedyaṃ bhakṣayecchubham || 11 ||
[Analyze grammar]
anyadīkṣāyujāṃ nṝṇāṃ śivabhaktiratātmanām |
śṛṇudhvaṃ nirṇayaṃ prītyā śivanaivedyabhakṣaṇe || 12 ||
[Analyze grammar]
śālagrāmodbhave liṃge rasaliṃge tathā dvijāḥ |
pāṣāṇe rājate svarṇe surasiddhapratiṣṭhite || 13 ||
[Analyze grammar]
kāśmīre sphāṭike rātne jyotirliṃgeṣu sarvaśaḥ |
cāndrāyaṇasamaṃ proktaṃ śaṃbhornaivedyabhakṣaṇam || 14 ||
[Analyze grammar]
brahmahāpi śucirbhūtvā nirmālyaṃ yastu dhārayet |
bhakṣayitvā drutaṃ tasya sarvapāpaṃ praṇaśyati || 15 ||
[Analyze grammar]
caṃḍādhikāro yatrāsti tadbhoktavyaṃ na mānavaiḥ |
caṃḍādhikāro no yatra bhoktavyaṃ tacca bhaktitaḥ || 16 ||
[Analyze grammar]
bāṇaliṃge ca lauhe ca siddhe liṃge svayaṃbhuvi |
pratimāsu ca sarvāsu na caṃḍodhikṛto bhavet || 17 ||
[Analyze grammar]
snāpayitvā vidhānena yo liṃgasnāpanodakam |
triḥpibettrividhaṃ pāpaṃ tasyehāśu vinaśyati || 18 ||
[Analyze grammar]
agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam |
śālagrāmaśilāsaṃgātsarvaṃ yāti pavitritām || 19 ||
[Analyze grammar]
liṃgopari ca yaddravyaṃ tadagrāhyaṃ munīśvarāḥ |
supavitraṃ ca tajjñeyaṃ yalliṃgasparśabāhyataḥ || 20 ||
[Analyze grammar]
naivedyanirṇayaḥ proktaṃ itthaṃ vo munisattamāḥ |
śṛṇudhvaṃ bilvamāhātmyaṃ sāvadhānatayā'darāt || 21 ||
[Analyze grammar]
mahādevasvarūpoyaṃ bilvo devairapi stutiḥ |
yathākathaṃcidetasya mahimā jñāyate katham || 22 ||
[Analyze grammar]
puṇyatīrthāni yāvaṃti lokeṣu prathitānyapi |
tāni sarvāṇi tīrthānibilvamūleva saṃti hi || 23 ||
[Analyze grammar]
bilvamūle mahādevaṃ liṃgarūpiṇamavyayam |
yaḥ pūjayati puṇyātmā sa śivaṃ prāpnuyāddhruvam || 24 ||
[Analyze grammar]
bilvamūle jalairyastu mūrddhānamabhiṣiṃcati |
sa sarvatīrthasnātaḥ syātsa eva bhuvi pāvanaḥ || 25 ||
[Analyze grammar]
etasya bilvamūlasyāthālavālamanuttamam |
jalākulaṃ mahādevo dṛṣṭvā tuṣṭobhavatyalam || 26 ||
[Analyze grammar]
pūjayedbilvamūlaṃ yo gaṃdhapuṣpādibhirnaraḥ |
śivalokamavāpnoti saṃtatirvarddhate sukham || 27 ||
[Analyze grammar]
bilvamūle dīpamālāṃ yaḥ kalpayati sādaram |
sa tattvajñānasaṃpanno maheśāṃtargato bhavet || 28 ||
[Analyze grammar]
bilvaśākhāṃ samādāya hastena navapallavam |
gṛhītvā pūjayedbilvaṃ sa ca pāpaiḥ pramucyate || 29 ||
[Analyze grammar]
bilvamūle śivarataṃ bhojayedyastu bhaktitaḥ |
ekaṃ vā koṭiguṇitaṃ tasya puṇyaṃ prajāyate || 30 ||
[Analyze grammar]
bilvamūle kṣīramuktamannamājyena saṃyutam |
yo dadyācchivabhaktāya sa daridro na jāyate || 31 ||
[Analyze grammar]
sāṃgopāṃgamiti proktaṃ śivaliṃgaprapūjanam |
pravṛttānāṃ nivṛttānāṃ bhedato dvividhaṃ dvijāḥ || 32 ||
[Analyze grammar]
pravṛttānāṃ pīṭhapūjāṃ sarvapūjāṃ samācaret |
abhiṣekānte naivedyaṃ śālyannena samācaret |
pūjānte sthāpayelliṃgaṃ puṭe śuddhe pṛthaggṛhe || 34 ||
[Analyze grammar]
karapūjānivṛttānāṃ svabhojyaṃ tu nivedayet |
nivṛttānāṃ paraṃ sūkṣmaṃ liṃgameva viśiṣyate || 35 ||
[Analyze grammar]
vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet |
pūjāṃ kṛtvā tathā liṃgaṃ śirasādhārayetsadā || 36 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe śivanaivedyavarṇanonāmadvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!