Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 65: bhūmijaprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha bhūmijaprāsādalakṣaṇaṃ nāma pañcaṣaṣṭitamo'dhyāyaḥ |
bhūmijānāṃ vimānānāṃ brūmo lakṣma kramāgatam |
caturaśrīkṛtānāṃ ca vṛttānāṃ vṛta pūrvaśaḥ || 1 ||
[Analyze grammar]

keṣāñcinnirgamastatra jāyate bhāgasaṃkhyayā |
keṣāñcitpunareṣa syādvṛttamadhyamadhiṣṭhitaḥ || 2 ||
[Analyze grammar]

caturaśrīkṛte kṣetre daśabhāgavibhājite |
caturbhūmiyutasyātha lakṣma tsaṃśasya kathyate || 3 ||
[Analyze grammar]

catvāraścaturaśrāḥ syurniṣadho malayācalaḥ |
mālyavān navamālī ca niṣadhasteṣu kathyate || 4 ||
[Analyze grammar]

koṇā śaṃbhotaro dvyaṃśaṃ bhārdaśaṃbhordhabhāgikaḥ |
vistārāyāmataḥ prokto bhadraṃ pañcāṃśavistṛtam || 5 ||
[Analyze grammar]

kāryā pādonabhāgena bhadra syaitasya nirgamāḥ |
kāryā pallambikā tasya pādabhāgena vistṛtā || 6 ||
[Analyze grammar]

bhāgena karṇikā kāryā vistṛtyā nirgameṇa ca |
pratibhadraṃ ca bhāgārdhanirgataṃ tatra kalpayet || 7 ||
[Analyze grammar]

pādonabhāgadvitayaṃ pratibhadra sya vistṛtiḥ |
ṣaḍbhirbhāgairbhavedgarbho bhittirasya dvibhāgikā || 8 ||
[Analyze grammar]

talacchandasya lakṣmoktamūrdhvamānamathocyate |
vistṛterdviguṇaṃ tacca caturbhāgādhikaṃ bhavet || 9 ||
[Analyze grammar]

vedībandho bhavedasya sārdhabhāgadvayocchritaḥ |
tattu bhāgadvayaṃ sārdhaṃ vibhajedardhapañcamaiḥ || 10 ||
[Analyze grammar]

bhāgadvayena kumbhaḥ syātkalaśo bhāgikaḥ smṛtaḥ |
bhāgārdhenāntaraṃ patraṃ kapotalī tu bhāgikī || 11 ||
[Analyze grammar]

ukto'yaṃ vedikābandho bhāgairityardhapañcamaiḥ |
ardhapañcamabhāgaiḥ syājjaṅghocchālakasaṃyutā || 12 ||
[Analyze grammar]

tribhi --- bhūtsedhaḥ savaraṇḍikaḥ |
dvitīyāsya bhavedbhūmirardhapañcamabhāgikā || 13 ||
[Analyze grammar]

kumbhaḥ socchālakā --- yāpi tāvatā |
tṛtīyā syādbhūrvidheyā syāsādā caturaṅgikā || 14 ||
[Analyze grammar]

caturthī caturo bhāgāccaḥ samu--- |
kumbhaḥ socchālakaḥ kūṭasyocchrāyo'pi ca pūrvavat || 15 ||
[Analyze grammar]

vedī syātsāṃśakā sārdhapañcāṃśā skandhavistṛtiḥ |
khetsārdha caturguṇitavistarāt || 16 ||
[Analyze grammar]

tale yā kathitā śālā bhāgapañcakavistṛtā |
skandhasthānaṃ -- bhāgadvistayavistṛtā || 17 ||
[Analyze grammar]

rekhāvaśena kartavyāḥ praveśāśca kramādbhuvām |
mūlataḥ skandhaparyantaṃ ghaṇṭāyāḥ pu--- yāḥ || 18 ||
[Analyze grammar]

bhavetprāsādavistāraḥ pañcamaṇaiva sundaraḥ |
vedako'rdhetaraṃ yatsyācchālāyāstatpramāṇataḥ || 19 ||
[Analyze grammar]

--- ye vistaraḥ proktastaṃ --- ṣaḍbhirvibhājayet |
bhāgenaikena kaṇṭhasya praveśaḥ parito bhavet || 20 ||
[Analyze grammar]

kaṇṭhavṛttaṃ caturbhāgavistṛtaṃ parikalpayet |
ghaṇṭotsedhaṃ tribhirbhāgairvibhajet tatra bhāgikāt || 21 ||
[Analyze grammar]

ghaṇṭotsedhādataḥ kāryaṃ padmaśīrṣaṃ vipaścitā |
utsedhātkalaśo dvyaṃśaḥ sārdhabhāgena vistṛtaḥ || 22 ||
[Analyze grammar]

śikharāttryaṃśahīnā syātsarvatra dyutāśikā |
iti tryaṃśaścaturbhūmiḥ prāsādo niṣadho mataḥ || 23 ||
[Analyze grammar]

sarvāsāmeva kartavyo devatānāṃ vibhūṣayet |
niṣadhaprāsādaḥ || malayādre ridānīṃ tu lakṣaṇaṃ sampracakṣmahe || 24 ||
[Analyze grammar]

caturaśrīkṛte kṣetre dvādaśāṃśavibhājite |
karṇā dvibhāgikāḥ kāryāḥ samaṃ salilavartmabhiḥ || 25 ||
[Analyze grammar]

śālā syātpañcabhirbhāgaiḥ sārdhāṃśastu pratīrathaḥ |
sa śālākarṇayormadhye kartavyaḥ sodakāntaraḥ || 26 ||
[Analyze grammar]

pratīrathasya --- ścārdhabhāgaṃ vinirgamaḥ |
bhavet pathavikānyaḥ sa vibhāgo'nya --- pūrvavat || 27 ||
[Analyze grammar]

te ca dvādaśabhāgā ye daśabhistān vibhājayet |
garbhabhittiṃ tathotsedhaṃ jaṅghāyāḥ prathamakṣiteḥ || 28 ||
[Analyze grammar]

vedībandhasya cotsedhaṃ pūrvamānena kārayet |
madhyaṃ pallavikāntaṃ tu śālayordaśabhirbhajet || 29 ||
[Analyze grammar]

kṣiterārabhya pūrvasyāḥ skandhaṃ yāvatsamucchritā |
kāryā dvādaśabhirbhāgairanantaranirūpitaiḥ || 30 ||
[Analyze grammar]

sārdhayaikonaviṃśatyā bhājayedbhūya eva tām |
dvitīyabhūmikotsedhastairbhavasyatha bhāgikā || 31 ||
[Analyze grammar]

trisro'nyāḥ padapādena hīnāḥ kāryā yathākramam |
bhāgena vedikotsedhaḥ śālā kāryā ca nāgaraḥ || 32 ||
[Analyze grammar]

ūrdhvamādyaṃ kṣiteḥ kāryā mālāyāḥ śūrasenakāḥ |
koṇapratirathā ye tu pañcabhāgasamucchritāḥ || 33 ||
[Analyze grammar]

stambhocchālakamadhyena teṣu kūṭocchritāstathā |
ardhena pravidhātavyā bhūṣvanyāsvapyayaṃ vidhiḥ || 34 ||
[Analyze grammar]

skandhavistārarekhā bhūpraveśo ghaṇṭayā saha |
kalaśaḥ śukanāsasya cocchritiḥ pūrvavadbhavet || 35 ||
[Analyze grammar]

malayādri rayaṃ proktaḥ prāsādaḥ śubhalakṣaṇaḥ |
ya enaṃ kārayettasya tuṣyanti sakalāḥ surāḥ || 36 ||
[Analyze grammar]

varṣakoṭisahasrāṇi svargaloke mahīyate |
malayādri prāsādaḥ || atha mālyavato lakṣma yathāvadabhidhīyate || 37 ||
[Analyze grammar]

bhajedardhayutaiḥ pañcadaśabhiścatura --- |
karṇā dvibhāgikāḥ kāryā śālā pañcāṃśavistṛtā || 38 ||
[Analyze grammar]

karṇābhyarṇai'śayugalaṃ pādonāḥ syuḥ pratīrathāḥ |
śālāyāḥ pārśvayoḥ kāryau pañjarau sārdhabhāgikau || 39 ||
[Analyze grammar]

pṛthakpañjaraśālāyā --- rdhabhāgikā |
śālāyāḥ pallavī yā ca nirgamaścārdhabhāgikaḥ || 40 ||
[Analyze grammar]

sārdhapañcadaśoktā ye bhāgāstā --- |
garbho'tha bhittivistārastathā khuravaraṇḍikā || 41 ||
[Analyze grammar]

jaṅghādhaḥ kṣitirādyā ca rekhocchrāyaśca pūrvavat |
bhājyaṃ pādahīnāṣṭayuktayā || 42 ||
[Analyze grammar]

pañcabhāgasamutsedhā dvitīyā bhūmikā bhavet |
padapādavihīnāḥsyustisro'nyābhūmayaḥ kramāt || 43 ||
[Analyze grammar]

sārdhāṃśo vedikocchrāyaḥ kartavyo vāstuvedibhiḥ |
skandhasya vistṛtī rekhā ghaṇṭā ca kalaśastathā || 44 ||
[Analyze grammar]

--- yāṃstarāsamāśca stambhakūṭādikalpanā |
śukanāsocchratiśceti iti etāni pūrvavat || 45 ||
[Analyze grammar]

ityevaṃ mālyavān nāma prāsādaḥ parikīrtitaḥ |
ya enaṃ kārayettasya jāyante sarvasiddhayaḥ || 46 ||
[Analyze grammar]

śivaloke nivāso'sya bhavetkalpāyurapyayam |
mālyavān || navamālikasaṃjñasya lakṣaṇaṃ kathyate'dhunā || 47 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte'ṣṭādaśabhiḥ padaiḥ |
karṇā dvibhāgikāḥ kāryāḥ samaṃ salilavartmabhiḥ || 48 ||
[Analyze grammar]

śālā syātpañcabhirbhāgaiḥ pārśvayorbālapañjarau |
sapādabhāgikau tau ca kāryau sa salilāntarau || 49 ||
[Analyze grammar]

karṇābhyarṇe pratirathau pādau nāladvayonmitau |
tau sodakāntarau kāryau pañjarau sārdhabhāgikau || 50 ||
[Analyze grammar]

dvau bālapañjarakasyaitau madhye pratirathasya ca |
pratīrathaḥ pañjo vā bālapañjarakastathā || 51 ||
[Analyze grammar]

śālāpallavikāṃ yāvadetāni tu pṛthakpṛthak |
bhāgārdhanirgamāni syurbhāgā ye'ṣṭādaśoditāḥ || 52 ||
[Analyze grammar]

vibhājayettān daśabhirvibhāgairvāstutattvavit |
garbho bhittiḥ samucchrāyo vedikājaṅghayorapi || 53 ||
[Analyze grammar]

ādyabhūmyucchritistadvaducchrāyaḥ śikharasya ca |
prāsāde'sminnidaṃ sarvaṃ pūrvavat kathitaṃ budhaiḥ || 54 ||
[Analyze grammar]

tatpañcatriṃśatā bhāgaiḥ pādonaiḥ śikharaṃ bhavet |
dvitīyā bhūmikā kāryā tataḥ pañcapadocchritā || 55 ||
[Analyze grammar]

padapādavihīnāstu śeṣāḥ syuḥ sapta bhūmayaḥ |
pādonabhāgadvitayaṃ vedikāyāḥ samucchritiḥ || 56 ||
[Analyze grammar]

skandhasya vistṛtī rekhā ghaṇṭātha kalaśastathā |
śālāyāṃ śūrasenāśca stambhakūṭādikalpanā || 57 ||
[Analyze grammar]

śukanāsocchritirbhūmipraveśaśceha pūrvavat |
ya imaṃ kārayedbhaktyā prāsādaṃ navamālikam || 58 ||
[Analyze grammar]

tuṣyanti devatāstasya bhavanti ca samṛddhayaḥ |
navamālikaḥ || idānīmabhidhīyante prāsādā vṛkṣajātayaḥ || 59 ||
[Analyze grammar]

vallabhāḥ sarvadevānāṃ bhūmijāḥ purabhūṣaṇam |
āśrayaḥ śreyasāmeko yaśasāmapi rāśayaḥ || 60 ||
[Analyze grammar]

bhuktimuktipradātāraḥ samāgate kṛtā nṛṇām |
tatrādyaḥ kumudo nāma kamalaḥ kamalodbhavaḥ || 61 ||
[Analyze grammar]

kiraṇaḥ śataśṛṅgaśca niravadyastathāparaḥ |
sarvāṅgasundaraśceti prāsādā vṛkṣajātayaḥ || 62 ||
[Analyze grammar]

na vistarānna saṃkṣepāllakṣmaiṣāmatha kīrtyate |
tatrādyaḥ kumudo nāma sarvānandakṛducyate || 63 ||
[Analyze grammar]

caturaśrīkṛte kṣetre vistārāyāmataḥ same |
vibhakte daśabhirbhāgairbhavedgarbhastriṣaṭpadaḥ || 64 ||
[Analyze grammar]

tatra śeṣeṇa kurvīta --- catuṣṭayam |
tataḥ karṇasūtreṇa tatra vṛttaṃ samālikhet || 65 ||
[Analyze grammar]

digvidikṣvaṣṭa karṇāḥ syuḥ salilāntarabhūṣitāḥ |
samanta bhūmiparyantaṃ daśabhiḥ syādayaṃ padaiḥ || 66 ||
[Analyze grammar]

vedībandho vidhātavyaḥ sārdhāṃśasya padadvayam |
sārdhacaturbhirvibhajetpadaiḥ || 67 ||
[Analyze grammar]

kumbhakaṃ dvi --- |
bhāgārdhenāntaraṃ patraṃ kapotālī ca bhāgikā || 68 ||
[Analyze grammar]

vedībandho'yamityukto jaṅghotsedha --- |
syādardhapañcamairbhāgaiḥ socchālastalakumbhakaḥ || 69 ||
[Analyze grammar]

ādyabhūmau bhavetkūṭaṃ bhāgatritayalakṣitam |
prāsāde pañcadaśabhirvibhajeta samucchrayam || 70 ||
[Analyze grammar]

dvitīyā bhūmikā tatra kāryā pañcāṃśakocchritāḥ |
ardhenocchālakastambhaiḥ kūṭocchrāyastathordhvataḥ || 71 ||
[Analyze grammar]

pādonaiḥ pañcabhirbhūmiṃ tṛtīyāṃ parikalpayet |
caturthīṃ racayedbhāgairbhūmikāmardhapañcamaiḥ || 72 ||
[Analyze grammar]

dvitīyabhūmikāvatsyātkūṭastambhādikalpanā |
vedikābhāgocchritā kāryā ṣaṭpadā skandhavistṛtiḥ || 73 ||
[Analyze grammar]

ṣaḍguṇena ca sūtreṇa veṇukośaṃ samālikhet |
prāsādapañcamāṃśena kāryā ghaṇṭāsamucchritiḥ || 74 ||
[Analyze grammar]

ghaṇṭotsedhaṃ tatastasya tribhirbhāgairvibhājayet |
kaṇṭhagrīvāṇḍakānyasya bhāgena naikena kārayet || 75 ||
[Analyze grammar]

ṣaḍbhāgabhaktaghaṇṭāyāḥ samantādbhāgavicyuteḥ |
bhāgaiścaturbhiḥ kartavye ghaṇṭe kaṇṭhasya vistaram || 76 ||
[Analyze grammar]

ghaṇṭotsedhārdhataḥ kuryādghaṇṭārdhe padmaśīrṣakam |
ghaṇṭotsedhasamā kumbhe bījapūravito samucchritiḥ || 77 ||
[Analyze grammar]

caturaśrāṃjitocchrāyo vistāraḥ kalaśaḥ smṛtāḥ |
ya imaṃ kārayetprītyā prāsādaṃ kumudābhidham || 78 ||
[Analyze grammar]

sa modate jagadbhartuḥ śivasya bhavane śubhe |
kumudaprāsādaḥ || athātaḥ sampravakṣyāmaḥ prāsādaṃ kamalābhidham || 79 ||
[Analyze grammar]

caturaśrīkṛte kṣetre daśabhāgavibhājite |
tataḥ karṇārdhasūtreṇa vṛttaṃ tatra samālikhet || 80 ||
[Analyze grammar]

vistīrṇaṃ pañcabhirbhāgaiḥ kuryādbhadra catuṣṭayam |
surendra samatāyasakuberāśāsvanukramāt || 81 ||
[Analyze grammar]

bhavetpallavikāyāstu vistāro bhāgapādikaḥ |
bhāgena kāryā bhadrā ṇāṃ nirgamā vṛttabāhyataḥ || 82 ||
[Analyze grammar]

śālāyāḥ pratibhadraṃ syātkarṇikādhena nirgatā |
pādonabhāgatritayātkāryā vṛttasya vistṛtiḥ || 83 ||
[Analyze grammar]

dvibhāgavistarāyāmau raśukaṃ dvayamatodhyagau |
parivartanayā kāryau dvau koṇau sodakāntarau || 84 ||
[Analyze grammar]

pūrvaprāsādavadgarbho vidheyo bhittayo'pi ca |
vedībandhādikumbhāntaṃ sarvametasya pūrvavat || 85 ||
[Analyze grammar]

dvitīyabhūmiparyantamūrdhvaṃ prathamabhūmitaḥ |
śūrasenaṃ vidhātavyaṃ śālāsu śliṣṭamuttamam || 86 ||
[Analyze grammar]

kūṭastambhādikanyāsāḥ koṇapratirathādiṣu |
śālā syāmrāgarāstale pañcāṃśā dvyaṃśakopari || 87 ||
[Analyze grammar]

śikharasya tribhāgonā śukāghrāyāḥ samucchritiḥ |
ya enaṃ kamalaṃ nāma prāsādaṃ kārayennṛpaḥ || 88 ||
[Analyze grammar]

trailokye kamalādhīśavijaye sa bhavennṛpaḥ |
kamalaprāsādaḥ || athātaḥ kathyate samyakprāsādaḥ kamalodbhavaḥ || 89 ||
[Analyze grammar]

sadā lakṣmīpatiryatra devo viśrāmyati svayam |
caturaśrīkṛte kṣetre caturdaśabhiraṃśite || 90 ||
[Analyze grammar]

---stāro bhadraṃ pañcapadaṃ bhavet |
dvibhāgāyāmavistārau kāryāḥ pratirathāstathā || 91 ||
[Analyze grammar]

koṇa --- |
kāryā pallavikāyāśca nirgamo vṛttamadhyataḥ || 92 ||
[Analyze grammar]

śālāvibhaktiścaitasya karta --- |
ntareṣu syājjalāntaram || 93 ||
[Analyze grammar]

dvyaṅgulaṃ tryaṅgulaṃ vāpi tadvidheyaṃ vipaścitā |
bhāgā --- lpayet || 94 ||
[Analyze grammar]

prāsādasyāsya --- bhājayeddaśabhiḥ padaiḥ |
garbhaśca pūrvavatkāryaḥ pūrvavadbhittayo'pi ca || 95 ||
[Analyze grammar]

prāgvatkhuravaraṇḍī syājjaṅghākūṭādyabhūmikā |
śikharasyocchritiḥ prāgvattāṃ sārdhaikānuviṃśatim || 96 ||
[Analyze grammar]

bhāgānkuryāttataḥ kāryā bhūrdvitīyāṃśapañcakam |
kāryāstisro bhuvaḥ śeṣāḥ pādapādaparicyutāḥ || 97 ||
[Analyze grammar]

bhāgaṃ vedī bhūpraveśaḥ kāryo rekhāvaśāditaḥ |
pūrvavaccārtha vistāraḥ syādghaṇṭākalaśādi vā || 98 ||
[Analyze grammar]

kūṭastambhādikaṃ prāgvacchukanāsocchrayo'pi ca |
ya imaṃ kārayetkāntaṃ prāsādaṃ kamalodbhavam || 99 ||
[Analyze grammar]

sa samastajagannāthaḥ pratijanma prajāyate |
kamalodbhavaprāsādaḥ || lakṣaṇaṃ kiraṇasyātha brūmaḥ samyakkramāgatam || 100 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte --- |
pañcadaśāṃśā ye tān bhajeddaśabhiḥ punaḥ || 101 ||
[Analyze grammar]

garbho'tra pūrvavatkāryaḥ pūrvavadbhittayo'pi ca |
prāgvatkhuravaraṇḍī syājjaṅghākūṭocchritistathā || 102 ||
[Analyze grammar]

pūrvavacchikharotsedhastaṃ bhajetpādahīnayā |
caturuttaraviṃśatyā bhāgānāṃ tatra bhūmikā || 103 ||
[Analyze grammar]

dvitīyā pañcabhirbhāgaiścatasrastvaparāḥ punaḥ |
pādonapadahīnāḥ syuḥ kramaśaścāsya bhūmikāḥ || 104 ||
[Analyze grammar]

vedikā cāsya kartavyā sapādāṃśasamucchritā |
śukanāsocchritiḥ śālāstambhakūṭavibhaktayaḥ || 105 ||
[Analyze grammar]

rekhā stambhasya vistāro ghaṇṭākumbhādi pūrvavat |
kūṭā drā viḍakāḥ kāryāḥ pratibhūmyatha bhaumaja || 106 ||
[Analyze grammar]

haro hiraṇyagarbhaśca harirdinakarastathā |
eṣāmeva vidheyo'sau nānyeṣāṃ tu kadācana || 107 ||
[Analyze grammar]

amuṃ yaḥ kārayedrā jā prāsādaṃ kiraṇābhidham |
sa duḥsahapratāpaḥ syātsahasrakaravadbhuvi || 108 ||
[Analyze grammar]

kiraṇaprāsādaḥ || kathyate śaśaśṛṅgo'tha prāsādaḥ śubhalakṣaṇaḥ |
vallabhaḥ sarvadevānāṃ śivasya tu viśeṣataḥ || 109 ||
[Analyze grammar]

caturaśrīkṛte kṣetre viṃśatyaikona yāntibhe |
karṇārdhasūtreṇa tato vṛttamatra prakalpayet || 110 ||
[Analyze grammar]

karṇā dvibhāgikāḥ kāryāḥ śālā syātpañcabhāgikā |
śālāpallavikā cāsya nirgatā vṛttamadhyataḥ || 111 ||
[Analyze grammar]

dvau dvau pratirathau kāryau dvibhāgāyāmavistṛtau |
paraṃ vartanato vṛttamadhyatā koṇaśālayoḥ || 112 ||
[Analyze grammar]

śālākoṇapratirathāntareṣu syājjalāntaram |
ekonaviṃśatiṃ bhāgāṃstān bhajeddaśabhiḥ punaḥ || 113 ||
[Analyze grammar]

garbhaḥ prāgvattathā bhittiḥ prāgvatkhuravaraṇḍikā |
jaṅghotsedho bhūtsedhaḥ pūrvavacchikharocchritiḥ || 114 ||
[Analyze grammar]

athābhiste merārabhya paṭṭyantaṃ śikharocchritiḥ |
bhāgānāmaṣṭaviṃśatyā vibhajetpādahīnayā || 115 ||
[Analyze grammar]

dvitīyabhūmikā tasya kāryā pañcapadocchritā |
rekhāstu pañca kartavyāḥ padapādocchritā bhuvaḥ || 116 ||
[Analyze grammar]

sārdhabhāgocchritā vedī pravidheyāsya tadvidā |
śālāsyastambhaktayadivibhaktayadivibhaktiḥ śukanāsikā || 117 ||
[Analyze grammar]

rekhādyaṃ cakaṃbhasya prāgvatsyātsarvamapyadaḥ |
śataśṛṅgamimaṃ kuryādyaḥ prāsādaṃ manoramam || 118 ||
[Analyze grammar]

tasyaikaviṃśatikulā --- |
kartā kārayitā ceti dvāvetau jagatāṃ prabhoḥ || 119 ||
[Analyze grammar]

tripuradveṣiṇaḥ syātāṃ niyataṃ gaṇanāyakau |
śataśṛṅgaprāsādaḥ || --- yāmo niravadyasya lakṣaṇam || 120 ||
[Analyze grammar]

sa syājjyeṣṭho'tha madhyaśca kanīyāniti ca tridhā |
catvāriṃśatkaro jyeṣṭho'pi madhyaḥ triṃśatkaro bhavet || 121 ||
[Analyze grammar]

viṃśatyā ca karaireṣa kanīyān samudāhṛtaḥ |
caturaśrīkṛte kṣetre viṃśatyā bhājite padaiḥ || 122 ||
[Analyze grammar]

tataḥ karṇadvisūtreṇa vṛttamatra prakalpayet |
kāryā taiḥ pañcabhiḥ śālāpallavī vṛttadhyataḥ || 123 ||
[Analyze grammar]

śālāvibhaktiḥ prāgvatsyācchālayoretayoḥ punaḥ |
koṇe koṇe ca ṣaṭkarṇā --- bhāgāyāmavistṛtāḥ || 124 ||
[Analyze grammar]

parivartanayā kāryā vṛttāntaḥ sodakāntarāḥ |
tā tāgā tribhāgairvibhajeddaśabhistataḥ || 125 ||
[Analyze grammar]

vimucya bhūmikābhāgāñcheṣaṃ garbhagṛhādi yat |
tatpūrvavadvidhātavyaṃ tadvacca śikharocchritiḥ || 126 ||
[Analyze grammar]

tāmekatriṃśatā bhāgaiḥ sārdhaiśca vibhajetpunaḥ |
dvitīyabhūmikā kāryā padaiḥ pañcabhirucchritā || 127 ||
[Analyze grammar]

padapādena hīnāḥ syuḥ śeṣā ṣaḍbhāsabhūmikāḥ |
vedī paścayaṃ kāryā pādonamiha śilpinā || 128 ||
[Analyze grammar]

stambhakūṭādi śālānāṃ vinyāsaḥ śūrasenakāḥ |
śukanāsocchritirghaṇṭā kalaśādi ca pūrvavat || 129 ||
[Analyze grammar]

ya imaṃ niravadyākhyaṃ prāsādaṃ kārayetsudhīḥ |
sa prāpnoti paraṃ sthānaṃ brahmādīnāṃ sudurlabham || 130 ||
[Analyze grammar]

niravadyaprāsādaḥ || sarvāṅgasundaraṃ brūmaḥ prāsādamatha sundaram |
bhuktimuktipradātāraṃ varavālaya maṇḍanam || 131 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturviṃśatibhājite |
karṇā dvibhāgavistārāḥ śālā syātpañcabhāgikā || 132 ||
[Analyze grammar]

vṛttāntaḥ pallavī kāryā śeṣāḥ śālāsu pūrvavat |
trayastrayaḥ pratirathā madhye syuḥ karṇaśālayoḥ || 133 ||
[Analyze grammar]

parivṛtyaṃ vṛttamadhye dvibhāgāyāmavistṛtāḥ |
śālākarṇapratirathaprānteṣu syājjalāntare || 134 ||
[Analyze grammar]

tricaturviṃśatirbhāgā v ibhājyāḥ śilpibhiḥ punaḥ |
vidheyaṃ garbhabhittyādi prāgvatsyācca varaṇḍikā || 135 ||
[Analyze grammar]

jaṅghādibhūmikocchrāyaḥ prāgvadvā śikharocchritiḥ |
taṃ pañcatriṃśatā bhāgairvibhajecchrikharocchrayam || 136 ||
[Analyze grammar]

dvitīyā bhūmikā cāsya kāryā pañcapadocchritā |
padapādavihīnāḥ syuḥ śeṣāḥ saptāsya bhūmikāḥ || 137 ||
[Analyze grammar]

dvibhāgo vedikocchrāyo bhūmikānāṃ praveśanam |
rekhāvaśena kartavyaṃ śeṣametasya yatpunaḥ || 138 ||
[Analyze grammar]

tatpūrvavadvidhāṭavyaṃ stambhakūṭādi tadvidā |
sarvāṅgasundaraṃ yo'tra prāsādaṃ kārayedamum || 139 ||
[Analyze grammar]

sa svargasundarībhogānāpnoti vipulān divi |
sarvāṅgasundaraḥ prāsādaḥ || athāṣṭaśālānvakṣyāmo --- bhūmijātiṣu || 140 ||
[Analyze grammar]

teṣvādyaḥ svastiko'nyaśca vajrasvaritakasaṃjñitaḥ |
tṛtīyo harmyatalakaścaturtha udayācalaḥ || 141 ||
[Analyze grammar]

gandhamādanasaṃjñaśca pañcamaḥ parikīrtitaḥ |
athābhidhīyate teṣu --- svalakṣaṇaḥ || 142 ||
[Analyze grammar]

caturaśrīkṛte kṣetre vistārāyāmataḥ same |
karṇārdhasūtrapātena vṛttamasya samaṃ likhet || 143 ||
[Analyze grammar]

vartulaṃ bhājayetkṣetraṃ ṣaḍguṇairaṣṭabhiḥ padaiḥ |
aṣṭau śālā vidhātavyā vistāreṇa catuṣpadāḥ || 144 ||
[Analyze grammar]

pallavī vṛttasūtreṇa --- |
karṇikā jñeyā mānamūrdhvamathocyate || 145 ||
[Analyze grammar]

vedibandho vidhātavyo bhāgadvitayamucchritaḥ |
taṃ bhajetpañcabhirbhāgaiḥ --- tatra kumbhakaḥ || 146 ||
[Analyze grammar]

pādayuktena bhāgena kartavyastu masūrakaḥ |
ardhāṃśenottaraṃ patraṃ kapotālī tato bhavet || 147 ||
[Analyze grammar]

sapādenāsya bhāgena jaṅghāṃ bhāgacatuṣṭayāt |
talakumbhocchālakābhyāṃ saṃyuktā śubhalakṣaṇā || 148 ||
[Analyze grammar]

bhāgadvitayamādya bhūḥ kartavyā savaraṇḍika |
vyāsaṃ daśapadaṃ kṛtvā tairdvādaśabhirucchritiḥ || 149 ||
[Analyze grammar]

skandhaśca ṣaṭpadastatra vidhātavyo vijānatā |
ṣaḍguṇenaiva sūtreṇa veṇukośaṃ samālikhet || 150 ||
[Analyze grammar]

dvādaśāṃśo ya utsedho bhāgānāṃ sama --- |
taṃ kṛtvā pañcabhirbhāgaiste dvistairdvitīyā bhavenmahī || 151 ||
[Analyze grammar]

padapādocchritāḥ kāryāstatastisro'parā bhuvaḥ |
garbhā garbhaṃ vidhātavyaṃ bhūmikānāṃ praveśanam || 152 ||
[Analyze grammar]

vedikā ca tataḥ kāryā sārdhabhāgasamucchitā |
pādonadvipadā ghaṇṭā vibhajettāṃ tribhiḥ padaiḥ || 153 ||
[Analyze grammar]

padaṃ syātkaṇṭhakotsedho grīvā bhāgasamucchritā |
aṇḍakaṃ bhāgikaṃ tasyāṃ kartavyaṃ sumanoramam || 154 ||
[Analyze grammar]

karparaṃ sārdhabhāgena kuryātsāmalasārakam |
sīstana cābhāgāyāḥ sārdhabhāgacatuṣṭayāt || 155 ||
[Analyze grammar]

ghaṇṭāyā vistaraḥ kāryastaṃ bhajetṣaḍbhiraṃśakaiḥ |
caturbhiḥ kandavistārāt --- || 156 ||
[Analyze grammar]

sārdhabhāgaḥ samutsedhaḥ kalaśasya tadardhataḥ |
śikharasya tribhāgena śukanāsā vidhīyate || 157 ||
[Analyze grammar]

vistārād garbhamānena hīnā vāṣṭāṃśato bhavet |
vistārātha sapādena śūrasenastadūrdhvataḥ || 158 ||
[Analyze grammar]

dvitīyabhūmikātulya ādyabhūmeḥ sa ūrdhvataḥ |
śālāvistāratulyāstu śūrasenāstrayo matāḥ || 159 ||
[Analyze grammar]

śālā nāgarikāścāṣṭau grāhagrāsavirājitāḥ |
ya imaṃ kārayeddhanyaḥ prāsādaṃ svastikaṃ śubham || 160 ||
[Analyze grammar]

tasyānujanma śātānāṃ svastiśrībhājanaṃ bhavet |
svastikaprāsādaḥ || ataḥ paraṃ pravakṣyāmo vajrasvastikasaṃjñitam || 161 ||
[Analyze grammar]

prāsādaṃ lakṣaṇopetaṃ śakrādisuravallabham |
pūrvoktalakṣaṇopete svastike davamadhyade || 162 ||
[Analyze grammar]

bhadre śṛṅgaṃ pradātavyaṃ tīkṣṇāgraṃ sumanoramam |
purastānmaṇḍapaṃ kuryātsarvalakṣaṇasaṃyutam || 163 ||
[Analyze grammar]

ityeṣa kathitaḥ samyagvajrasvastikasaṃjñitaḥ |
ya imaṃ kārayeddhanyaḥ prāsādaṃ sarvakāmadam || 164 ||
[Analyze grammar]

sa syādbhogyaḥ surastrīṇāmaindraṃ ca padamaśnute |
vajrasvastikaprāsādaḥ || atha harmyatalaṃ brūmaḥ prāsādaṃ maṇḍanaṃ bhuvaḥ || 165 ||
[Analyze grammar]

caturaśrīkṛte kṣetre vistārāyāmataḥ same |
karṇārdhasūtrapātena tasmin vṛttaṃ samālikhet || 166 ||
[Analyze grammar]

tadvṛttaṃ vibhajetkṣetraṃ catuḥṣaṣṭyā padaistataḥ |
kartavyā vistareṇāsminnaṣṭau śālāścatuṣpadāḥ || 167 ||
[Analyze grammar]

pallavī vṛttasūtreṇa bāhyato bhadra karṇike |
karṇau dvau dvau vidhātavyau śālādvitayamadhyataḥ || 168 ||
[Analyze grammar]

vibhāgāyāmavistārau salilāntarabhūṣitau |
parivartanato'nyonyaṃ koṇān kurvīta ṣoḍaśa || 169 ||
[Analyze grammar]

aṣṭāsvapi ca dikṣvevaṃ mānā karmabhiranvitā |
garbho bhittiśca vedī ca jaṅghāprathamabhūmikāḥ || 170 ||
[Analyze grammar]

kartavyāḥ pūrvamānena svastikoktena tadvidā |
dvādaśāṃśo ya utsedho viṃśatyā tatra bhājitaḥ || 171 ||
[Analyze grammar]

so'trāṣṭāviṃśatividhaḥ kartavya sūtra bhūmikā |
dvitīyā pañcabhirbhāgaiḥ padapādojjhitāḥ pṛthak || 172 ||
[Analyze grammar]

anyāḥ syurbhūmayaḥ pañca vedī vyaṃdbhiḥ dvibhāgikāḥ |
catasro mañjarīḥ kuryānnāgaraiḥ karmaryiutāḥ || 173 ||
[Analyze grammar]

catasraḥ punaranyāśca yuktā dra viḍakarmabhiḥ |
ghaṇṭā skandhasya vistāro vedikākalaśocchrayau || 174 ||
[Analyze grammar]

śūrasenaḥ śukāghrā ca stambhikākūṭabhaktayaḥ |
rekhāśca pūrvavatkāryāḥ prāsādasyāsya jānatā || 175 ||
[Analyze grammar]

prāsādasyāsya kartā yastathā kārayitā ca yaḥ |
prāpnutāmiva lokaṃ tau nityānandasukhodayam || 176 ||
[Analyze grammar]

harmyatalakaprāsādaḥ || athātaḥ sampravakṣyāmi prāsādamudayācalam |
caturaśrīkṛte kṣetre bhujākarṇasame śubhe || 177 ||
[Analyze grammar]

tataḥ karṇārdhasūtreṇa tasmin vṛttaṃ samālikhet |
vartulaṃ kārayetkṣetramaśītipadabhājitam || 178 ||
[Analyze grammar]

śālāścāṣṭau vidhātavyāḥ pūrvadikṣu catuṣpadāḥ |
pallavī vṛttasūtreṇa bāhyato bhadra karṇike || 179 ||
[Analyze grammar]

kuryācchālādvayasyāntaḥ koṇānāṃ ca trayaṃ trayam |
dvibhāgāyāmavistārasalilāntarabhūṣitāḥ || 180 ||
[Analyze grammar]

evaṃ koṇā vidhātavyā viṃśatiścaturuttarā |
parivartanamanyonyameṣāṃ kuryādyathākramam || 181 ||
[Analyze grammar]

etatsāmapramāṇena garbhaṃ bhittiṃ ca vedikām |
jaṅghāṃ ca bhūmiśikharaṃ pūrvavatparikalpayet || 182 ||
[Analyze grammar]

aṣṭau ca mañjarīḥ kuryādyuktā nāgarakarmaṇā |
rudre śvarasamāyuktā nīradhāropaśobhitāḥ || 183 ||
[Analyze grammar]

ghaṇṭākūṭāśca rekhā ca stambhikāḥ śūrasenakaḥ |
śukāghrāskandhavistārakalaśena samanvita || 184 ||
[Analyze grammar]

svastikoktavidhānena vidadhyādudayācalam |
dvādaśāṃśo ya utsedho viṃśatyā tatra bhājitaḥ || 185 ||
[Analyze grammar]

syātpañcatriṃśatā bhājyo --- tatra bhūmikā |
pañcabhāgocchritā kāryā tato'nyāḥ sapta bhūmayaḥ || 186 ||
[Analyze grammar]

padapādocchritā bhāgadvayo yo tu vedikā |
sarvalakṣaṇasaṃyutā || 187 ||
[Analyze grammar]

prāsādaṃ yastvimaṃ samyagbhaktimān kārayennaraḥ |
śāśvataṃ padamāpnoti sa duṣprāpaṃ surairapi || 188 ||
[Analyze grammar]

udayācalaprāsādaḥ || idānīṃ prakramāyātaḥ kathyate gandhamādanaḥ |
svalakṣaṇapramāṇāḍhyakṣitisminnudayācale || 189 ||
[Analyze grammar]

kurvīta mañjarīraṣṭau yuktā drā viḍakarmabhiḥ |
kūṭāśca maṇikāḥ kāryā nānākarmabhiranvitāḥ || 190 ||
[Analyze grammar]

sthāneṣu śūraśenā --- purorekhātrayaṃ bhavet |
śukanāsāṃ ca ghaṇṭāṃ ca skandhaṃ śikharameva ca || 191 ||
[Analyze grammar]

kūṭā --- stambhikā kumbhaṃ pūrvavat parikalpayet |
ya imaṃ kārayeddhanyaḥ prāsādaṃ maṇḍanaṃ bhuvaḥ || 192 ||
[Analyze grammar]

vidyādharādhipaḥ śrīmānsa bhavennātra saṃśayaḥ |
bhuṅkte ca vividhān bhogān surastrībhiśca sevyate || 193 ||
[Analyze grammar]

gandhamādanaprāsādaḥ || udayasya vibhedena rekhā yāḥ pañcaviṃśatiḥ |
latināgarabhaumānāṃ tāḥ kathyante yathāgamam || 194 ||
[Analyze grammar]

latināṃ syādvāraṃgato nāgarāṇāṃ tu kūṭakaḥ |
bhūmijānāṃ vidhātavyā māthāyāḥ purato bhuvaḥ || 195 ||
[Analyze grammar]

śikharaṃ vyāsakarṇābhyāṃ tulyaṃ syādadhamottamam |
bhājanīyacaturyuktaviṃśasyādanantaram || 196 ||
[Analyze grammar]

--- bhāgarekhāstāvatya īritāḥ |
saṃkhyā sā śobhanā bhadrā surūpā sumanoramā || 197 ||
[Analyze grammar]

śubhā caiva tathā śāntā kāverī ca sarasvatī |
lokā ca karavīrā ca kumudā padminī tathā || 198 ||
[Analyze grammar]

kanakā vikaṭā devaramyā ca ramaṇī tathā |
vasundharā tathā haṃsī viśākhā nandinīti ca || 199 ||
[Analyze grammar]

jayā ca vijayā caiva sumukhā ca priyānatā |
ityetāḥ kīrtitā rekhāḥ --- yā pañcaviṃśatiḥ || 200 ||
[Analyze grammar]

rekhā etāḥ || etāḥ śubhaphalāḥ sarvāḥ kartuḥ kārayitustathā |
caturaśracatuṣkamevamuktaṃ vṛttāḥ sapta ca bhūmijā ime || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 65: bhūmijaprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: