Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 66: maṇḍapa-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha maṇḍapalakṣaṇaṃ nāma ṣaṭṣaṣṭitamo'dhyāyaḥ |
idānīṃ maṇḍapānaṣṭau brūmaḥ prāsādasaṃsthitān |
prāsādaṃ kalpayedpūrvaṃ bhāgaśuddhaṃ sulakṣaṇam || 1 ||
[Analyze grammar]

saṃvṛto vā bhavedeṣa vyatirikto'thavā kvacit |
caturaśro vibhāgaiśca ghaṭaṃteḥ ya samaṃvṛtaḥ || 2 ||
[Analyze grammar]

paśubhāgairvighaṭate vyatiriktaḥ sa kīrtitaḥ |
garbho garbhasamaḥ śastaḥ sonyaghaṭoṣamāvahet || 3 ||
[Analyze grammar]

evaṃ niveśayedagre maṇḍapānyeva sadmataḥ |
bhajecchatapadākhyena jyeṣṭhamadhyadanīyasaḥ || 4 ||
[Analyze grammar]

maṇḍapāṃsteṣu bhadraḥ syānnandanākhyastathāparaḥ |
mahendro vardhamānaśca svastikaḥ sarvabhadra kaḥ || 5 ||
[Analyze grammar]

mahāpadmo'ṣṭamaścaiṣāṃ gṛharājaḥ prakīrtitaḥ |
ete yathārthanāmāno lakṣmaiteṣāṃ pracakṣmahe || 6 ||
[Analyze grammar]

prāsādadviguṇāyāmaḥ pādonadviguṇāyataḥ |
kāryo yastathā vyarthamagrataḥ suramandirāt || 7 ||
[Analyze grammar]

prāsādocchrāyatulyaṃ vā kāryā maṇḍapavistṛtiḥ |
śukanāsānvitāḥ kāryāste cālindasamanvitāḥ || 8 ||
[Analyze grammar]

alindaḥ sarvatobhāganirgatā lāvavistṛtāḥ |
kadācitsārdhabhāgena niṣkrāntā bhāgavistṛtā || 9 ||
[Analyze grammar]

--- bhirbhājayedbhāgairbhadraṃ prājñaḥ samantataḥ |
śṛṅgāṇi syurdvibhāgāni sahitānyudakāntaraiḥ || 10 ||
[Analyze grammar]

bhāgaṃ pramā --- rādāmūlatalamastakam |
śṛṅgeṣu rathikā kāryā bhāgapādena nirgatā || 11 ||
[Analyze grammar]

bhāgenaikena niṣkrāntaṃ vistṛtaṃ catuśvatān |
madhyabhadraṃ vidhātavyamāśāsu catasṛṣvapi || 12 ||
[Analyze grammar]

pīṭhaṃ prāsādapīṭhasya nātra kurvīta maṇḍape |
talapaṭṭe bhavecchokanāśoyākṣitiraṅgikā || 13 ||
[Analyze grammar]

talapaṭṭamadhastasyā maṇḍapasya niveśayet |
kartavyamevamagre'gre nimnaṃ nimnataraṃ tataḥ || 14 ||
[Analyze grammar]

athavā tatsamaṃ dadyātsthapatiḥ śāstravittamaḥ |
catubhāgāyatadvāraṃ ṣaḍdvārukasamanvitam || 15 ||
[Analyze grammar]

agrabhadraṃ vidhātavyaṃ catustambhavibhūṣitam |
pṛṣṭhataśca bhavedevaṃ saṃsṛtiścaitramaṇḍape || 16 ||
[Analyze grammar]

saṃsṛteḥ śukanāsā syādbhūmitāḥ pṛṣṭhabhadra kam |
śeṣaṃ tathaiva kartavyaṃ vidhānaṃ maṇḍapasya tu || 17 ||
[Analyze grammar]

sa bhittibhiḥ parikṣiptaḥ kartavyaḥ pārśvayordvayoḥ |
bhāgena kalpayedbhittiṃ gavākṣairupaśobhitām || 18 ||
[Analyze grammar]

vātāyanāśca kartavyāḥ saha candrā valokanaiḥ |
prāsādadvāravaddvāravistāro maṇḍape bhavet || 19 ||
[Analyze grammar]

sapādaḥ satribhāgo vā sārdhaḥ saumyāthavā bhavet |
ūrdhvadvāravidhiḥ kāryo mūladvārānatikramāt || 20 ||
[Analyze grammar]

jālavyālakapotālīmattavāraṇakairyutāḥ |
bhramanirmāpitaiḥ stambhaiḥ kartavyāśca gavākṣakāḥ || 21 ||
[Analyze grammar]

vātāyanaṃ tadardhena pādonaṃ dvāvalokanam |
kṣaṇamadhye prakurvīta catuṣkīṃ vidhivacchubhām || 22 ||
[Analyze grammar]

kṣobhāyāṃ bāhyato rekhā kṣātyā dra maṃ ca vivarjayet |
dārukarmavidhermadhye yathā syātkathyate tathā || 23 ||
[Analyze grammar]

samaiḥ kṣaṇaiḥ samaiḥ stambhaiḥ samaiścālindakairyutaḥ |
samaiḥ karṇaiśca --- samadra vyavidhānavān || 24 ||
[Analyze grammar]

ṣaḍdārukaistiraścīnaiḥ kāryāḥ kaiścinmukhāyataiḥ |
tulā samatalā yadvā protkṣiprā madhyadeśagā || 25 ||
[Analyze grammar]

tulāṣaḍdārukādhīnāṃstadadhīnāni tāni vā |
kecinmanthānasaṃsthānālīgatiryutāpa || 26 ||
[Analyze grammar]

athavā madhyataḥ kāryā --- stambhālindaveṣṭitāḥ |
mahādharayutā kāryā catuṣkyubhayataḥ samā || 27 ||
[Analyze grammar]

gajatālulumākarma dra vyaiḥ syāduttarottaraiḥ |
ete nānāvidhāḥ kāryā dra vyairavikalaistathā || 28 ||
[Analyze grammar]

yā kācidro cate prājñastāmekāṃ kārayetkriyām |
kṣaṇāntarāṇyalaṅkuryādillītoraṇakaistathā || 29 ||
[Analyze grammar]

vajrabandhasamāyuktā ghaṇṭikāpallavairyutāḥ |
hārapadmadalākīrṇāḥ śālabhañjīvirājitāḥ || 30 ||
[Analyze grammar]

stambhakāśca vidhātavyāḥ pañcābharaṇabhūṣitāḥ |
kaṇṭhakairaticitraiśca rathakaistoraṇaiḥ saha || 31 ||
[Analyze grammar]

vidhānairvicidhākārai rūpakarmopaśobhitaiḥ |
evaṃvidhā vidhātavyā sīmātulyāstulodayāḥ || 32 ||
[Analyze grammar]

prāggrīvakeṣvalindeṣu madhye bhāge ca pārśvayoḥ |
na talāni vidhīyante yathākāmaṃ kriyā bhavet || 33 ||
[Analyze grammar]

sīmādvāre yathā vāyoḥ praveśaṃ naiva pīḍayet |
tathāddhvarikā kāryā paṭṭasyoparyavasthitā || 34 ||
[Analyze grammar]

vedivyālakapotālī mattavāraṇatulodayaḥ |
ṣaḍdvārukaṃ --- bhadre tatra kurvīta buddhimān || 35 ||
[Analyze grammar]

bāhyato maṇḍape'pyevaṃ mānataḥ karmato'pi ca |
kapotālīvaraṇḍībhistathācāntarapatrakaiḥ || 36 ||
[Analyze grammar]

karṇaprāsādakaiścitraiḥ karma syādbhadra maṇḍape |
ucchrāyasya vivecīyādaśasttvanyatamo budhaiḥ || 37 ||
[Analyze grammar]

śikharasya tribhāgena pādonaikena vā bhavet |
ucchrāyo maṇḍapasyāmaḥ śukanāsasamucchrite || 38 ||
[Analyze grammar]

harmyaṃ vā tatra kurvīta cārukarṇopaśobhitam |
bhadra maṇḍapalakṣaṇam || caturaśrīkṛte kṣetre nandanaṃ pravibhājayet || 39 ||
[Analyze grammar]

bhadraṃ ṣaḍbhāgamāyāmāścaturbhāgaṃ tathā pava |
bhāgabhāgaṃ niṣkrānte stambhaiḥ prāggrīvakalpitaiḥ || 40 ||
[Analyze grammar]

pañcabhāgāyatā jñeyā karṇe bhadrā ntarasthitā |
bhittiḥ syādbhāgavistārā salilāntarasaṃyutā || 41 ||
[Analyze grammar]

evaṃ caturdiśaṃ kāryo nandano maṇḍapaḥ sadā |
nandanaḥ || mahendra sya talacchandaḥ karṇau lāṅgalasaṃyutau || 42 ||
[Analyze grammar]

caturbhāgāyato dikṣu dārukarmavibhūṣitaḥ |
dvibhāgikāni śṛṅgāṇi kṣobhayedudakāntaraiḥ || 43 ||
[Analyze grammar]

caturbhāgāyataṃ bhāga --- mekaṃ tu nissṛtam |
ekataśca mukhaṃ dadyāddārukarmaparicyutam || 44 ||
[Analyze grammar]

mahendraḥ || nandanaścedbahibhadrai rjalamārgairvivarjitaḥ |
bhāgadvitayavistāro bhāgamekaṃ vinigatau || 45 ||
[Analyze grammar]

prāggrīvapārśvayoardadyāducchrāyordhvapadasthitau |
votayenau vā kurvīta vardhamānastathā bhavet || 46 ||
[Analyze grammar]

vardhamānaḥ || pakṣadvaye nandanasya bhadre bhittyābhiveṣṭayet |
gavākṣakairalaṅkuryānna kuryādudakāntaram || 47 ||
[Analyze grammar]

svastiko'yaṃ samākhyātaḥ sarvalakṣaṇalakṣitaḥ |
svastikaḥ || athābhidhīyate samyaksarvatobhadra lakṣaṇam || 48 ||
[Analyze grammar]

karṇe karṇe lāṅgale cetsārdhabhāgadvayāyatam |
kāryā parasparaṃ teṣu dārukarmavikalpanā || 49 ||
[Analyze grammar]

bhāgenaikena niryātaṃ bhāgaṣaṭkena cāyatam |
ṣaḍdārukadvayaṃ bhadraṃ kārayed bāhyavasthitam || 50 ||
[Analyze grammar]

sarvatobhadraḥ || caturaśrīkṛte kṣetre --- prāgbhāgairvibhājayet |
tyaktvā tesa madhye karṇeṣvādadhyāllāṅgalāni ca || 51 ||
[Analyze grammar]

caturbhāgāntarasthāni ṣaḍdāruyutāni ca |
kartavyaṃ bhāganiṣkrāntaṃ dikṣu bhadra catuṣṭayam || 52 ||
[Analyze grammar]

catuṣpadastadāyāmātsarvato'lindako bahiḥ |
pratibhadrā ṇi kurvīta caturbhāgāyatāni ca || 53 ||
[Analyze grammar]

nirgatānirabhāgena dikṣu stambhānvitāni ca |
ityetairlakṣaṇairyukto mahāpadmaḥ prakīrtitaḥ || 54 ||
[Analyze grammar]

mahāpadmaḥ || caturaśrīkṛte kṣetre catuṣkoṇavibhūṣite |
alindāveṣṭitaṃ kuryātprāggrīvaṃ mukhasaṃśritam || 55 ||
[Analyze grammar]

gavākṣakāśca kartavyāstathā candrā valokanāḥ |
vātāyanāstathoddyotāḥ samantādrū paśobhitāḥ || 56 ||
[Analyze grammar]

gṛharājakriyā hyevaṃ sarvaśobhāsamanvitā |
evaṃ lakṣaṇasaṃyuktamatṛgomapi mandiram || 57 ||
[Analyze grammar]

gṛharājaḥ || vṛdvarā śukanāsasya śukanāsasya mūlataḥ |
kanīyasaṃ maṇḍapānāṃ karturicchāvaśādbhavet || 58 ||
[Analyze grammar]

pārśvayorubhayostulyaṃ vidadhyāttiryagāyatam |
vyāpicakṣu raghanadyāpi vā --- || 59 ||
[Analyze grammar]

prāsādamasamaṃ sthānaṃ vidadhyānmaṇḍapaṃ bahiḥ |
yathāpūrva dvāravistāravistīrṇāsteṣu kāryā gavākṣakāḥ || 60 ||
[Analyze grammar]

samā sapādapādonā sārdhā cocchritirāyatā |
aṣṭāṅgulabrūmopetā daśāṃśe dvāravistṛte || 61 ||
[Analyze grammar]

vistāro maṇḍapastambhadvārocchrāyasamocchritiḥ |
garbhavyāso maṇḍapasya sāṣṭāṃśaḥ sāṃśa eva ca || 62 ||
[Analyze grammar]

sārdho vā maṇḍapasyāyaṃ garbhe --- || 63 ||
[Analyze grammar]

| kāryati śaktyā |
yāṃ devasaṃyati sa sadmani devatānā- |
māste'psarogaṇavṛtaḥ śaradāṃ śatāni || 64 ||
[Analyze grammar]

iti mahārājādhirājaparameśvaraśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre maṇḍapādhyāyo nāma ṣaṭṣaṣṭitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 66: maṇḍapa-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: