Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 59: vimānādicatuṣṣaṣṭiprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
vimānādicatuṣṣaṣṭiprāsādalakṣaṇaṃ nāmaikonaṣaṣṭitamo'dhyāyaḥ |
vimānamatha vakṣyāmaḥ prāsādaṃ śambhuvallabham |
svargapātālamartyānāṃ trayāṇāmapi bhūṣaṇam || 1 ||
[Analyze grammar]

sarveṣāṃ gṛhavāstūnāṃ prāsādānāṃ ca sarvataḥ |
prāsādo mūlabhūto'yaṃ tathā ca parikarmaṇām || 2 ||
[Analyze grammar]

ekāśītipade vāstu vimāne pañcabhūmike |
karṇāntayoḥ śatapadaṃ prāsādeṣvapareṣu tu || 3 ||
[Analyze grammar]

brahmāsṛjatpañcabhaumavimānāni purā raveḥ |
mūlakarṇānugairbhadrai rdviguṇocchrāyavanti ca || 4 ||
[Analyze grammar]

śeṣabhadra sya niṣkāso bhadra devacatuṣṭayam |
ākāśadevatādhāracatryathā vidikṣu ca || 5 ||
[Analyze grammar]

daśadhā kṛtavistāro vimāne samprakīrtitaḥ |
pañcabhāgyapramāṇaśca garbhe bhittistadardhataḥ || 6 ||
[Analyze grammar]

prāggrīvaṃ bhittivistāraṃ garbhāyāmattathāgrataḥ |
tataḥ prāggrīvavistāraḥ kṣobhaṇīyaḥ karāṅgulaiḥ || 7 ||
[Analyze grammar]

bhāgiko rathavistāraḥ karṇikā cārdhabhāgikī |
bhāgapañcakavistāraṃ bhadraṃ yattatprakīrtitam || 8 ||
[Analyze grammar]

bhūṇastovahestasya nirgamo bhāgikaḥ smṛtaḥ |
bhāgārdhena vidhātavyaḥ kṣobhaṇo jalavartmanaḥ || 9 ||
[Analyze grammar]

karṇikāṃ jalamāgaṃ ca samasūtreṇa māpayet |
athocyate bhūmikānāṃ stambhānāṃ ceha lakṣaṇam || 10 ||
[Analyze grammar]

vistārāddviguṇaḥ skandhaḥ sarvasmin buddhanāgare |
pañcabhāgā syājjaṅghāsvasamucchritiḥ || 11 ||
[Analyze grammar]

tilakānāṃ tathocchrāyo vidhātavyo dvibhāgikaḥ |
tilakasya śiroghaṇṭāṃ caikasūtreṇa māpayet || 12 ||
[Analyze grammar]

jaṅghāmānatribhāgena khurapiṇḍīṃ prakalpayet |
khurakaṃ vedibandhaṃ ca samasūtreṇa māpayet || 13 ||
[Analyze grammar]

jaṅghāmānatribhāgena khurapiṇḍīṃ prakalpayet |
khurakaṃ vedibandhaṃ ca samasūtreṇa sūtrayet || 14 ||
[Analyze grammar]

dvitīyabhūmikotsedhaṃ siṃhakarṇaṃ vibhūṣayet |
mastake ghaṇṭayā yuktā caturbhāgocchritā ca sā || 15 ||
[Analyze grammar]

tatastṛtīyabhūtsedhaḥ padatulyāṃśavarjitaḥ |
caturthī bhūmikā kāryā sārdhabhāgatrayocchritā || 16 ||
[Analyze grammar]

mañjarīstambhayormadhye savātāyanamekhalā |
dvitīyā bhūmikā yā sā siṃhakarṇairalaṅkṛtā || 17 ||
[Analyze grammar]

tasyā dvāraṃ vidhātavyaṃ kapāṭadvayasaṃyutam |
syāvarddhātpāṭitaṃ dvāraṃ tṛtīyāyāṃ sadā bhuvi || 18 ||
[Analyze grammar]

pādena dvipadotsedhā tadūrdhvaṃ vedimekhalā |
kairavāṇāṃ daleryuktā kartavyā dṛṣṭihāribhiḥ || 19 ||
[Analyze grammar]

vedikā pañcavistārā kāryā bhāgasamucchritā |
grīvārdhabhāgikotsedhā ghaṇṭaikaṃ bhāgamucchritā || 20 ||
[Analyze grammar]

pañcabhāga---vistārā ghaṇṭākoṭirvidhīyate |
kumāndaṃ vedibandhaṃ ca ghaṇṭāgraṃ mastakodayam || 21 ||
[Analyze grammar]

māpayetsamasūtreṇa samantādbhūmipañcake |
vyāsārdhahastasaṅkhayāni praveśā prathamaṃ kṣiteḥ || 22 ||
[Analyze grammar]

aṅgulāni tadā dvyardho dvitīyāyāḥ prakīrtitāḥ |
saṃyogādanayoryaḥ syāttṛtīyāyāstamādiśet || 23 ||
[Analyze grammar]

tadardhyardhaścaturthyāstu pañcamyāḥ śeṣa īritaḥ |
svamūlavistṛterbhāgastṛtīyo vedikordhvataḥ || 24 ||
[Analyze grammar]

latayā vistṛtirbhadre yuktāyā jālavartamanaḥ |
vedidogravidhātavyo sārdhasavistṛtau || 25 ||
[Analyze grammar]

mañjaryāḥ stambhasīmānāṃ kṣobhayetpuṣṭimānataḥ |
vedyāṃ bhāge śālāyāṃ niṣkrāmo mūlakoṇataḥ || 26 ||
[Analyze grammar]

sthānairvicitrarūpaiḥ syātsiṃhakarṇaiśca bhūṣitaḥ |
pañcavyāsena sūtreṇa rekhāmasya samālikhet || 27 ||
[Analyze grammar]

etadvimānaṃ lalitaṃ devadevasya kārayet |
vimānam || saṃsthānaṃ sarvatobhadra syedānīmabhidhīyate || 28 ||
[Analyze grammar]

jaṭharaṃ bāhyasīmā ca tathā bhittyandhakārikā |
jaṅghotsedhaśca karṇau ca yathā merostathā bhavet || 29 ||
[Analyze grammar]

tathaiva bhadra vistāraḥ ṣaḍbhāgena samantataḥ |
rathike ca dvibhāge staḥ koṇasaṃjñe ca pārśvayoḥ || 30 ||
[Analyze grammar]

muṣṭipramāṇaṃ vistāraṃ kartavyamudakāntaram |
vistārāddviguṇaḥ skandhasyocchrāyo bhāgaviṃśatiḥ || 31 ||
[Analyze grammar]

pañcabhāgasamutsedhā jaṅghā kāryā sadā budhaiḥ |
mekhalāntarapatraṃ ca sārdhabhāgasamucchritam || 32 ||
[Analyze grammar]

śṛṅgaṃ bhāgatrayotsedhaṃ sagrīvāmalasārakam |
mūlaśṛṅgasya garbheṇa nyasyeduparibhūmikām || 33 ||
[Analyze grammar]

dvitīyabhūmivistāraṃ daśadhā pravibhājayet |
dvau bhāgau śṛṅgavistārau vidheyaḥ pārśvayordvayoḥ || 34 ||
[Analyze grammar]

sagrīvāmalasārasya taiḥ śṛṅgasyodayasthitiḥ |
tasya śṛṅgasya garbheṇa kartavyoparibhūmikā || 35 ||
[Analyze grammar]

tasyā bhūmestu vistāraṃ daśadhā bhājayetpunaḥ |
yaḥ śeṣaḥ śikharāyāmo tadviṃtinaṃte vinirdiśet || 36 ||
[Analyze grammar]

vibhajedvardhamānaṃ vā rucakaṃ vāstuśobhanam |
karṇāntare bhadra madhye vallabhālabhīṃ tatra kārayet || 37 ||
[Analyze grammar]

bhūmikāśikhareṇordhvaṃ navabhūmiṃ vibhedayet |
vedikāmadhyasūtrasya karṇatordhvabhuvastathā || 38 ||
[Analyze grammar]

bhūmikordhvabhuvaścaiva vistāraṃ daśadhā bhavet |
mūlasīmānusāreṇa syācchedāvadhi saṃhṛtiḥ || 39 ||
[Analyze grammar]

grīvā mūlārdhabhāge --- nāmalasārakam |
candri kā cārdhabhāgena --- kalaśo bhavet || 40 ||
[Analyze grammar]

sarvatobhadraḥ || gajasya saṃsthānamatha prāsādasyābhidhīyate |
catuḥṣaṣṭipadaṃ vāstu prāsādasya vibhājayet || 41 ||
[Analyze grammar]

tataḥ sīmārdhasūtreṇa pṛṣṭhato vṛttamālikhet |
pañcabhāgamitā jaṅghā mekhalā sārdhabhāgikī || 42 ||
[Analyze grammar]

agrataḥ sūrasenaḥ syātpṛṣṭhataḥ kuñjarākṛtiḥ |
sīmānamaṣṭadhā kṛtvā vibhajennandane yathā || 43 ||
[Analyze grammar]

dvau dvau ca karṇayorbhāgau bhadre ṣu caturo viduḥ |
vistārārdhena jaṅghā syādra thikāyāḥ pṛthakpṛthak || 44 ||
[Analyze grammar]

bhāgatrayocchritaṃ śṛṅgaṃ karṇadeśe vidhīyate |
saptabhāgasamutsedhā valabhī madhyasaṃśritā || 45 ||
[Analyze grammar]

samantādbhadra saṃsthānā rekhāgrīvāṇḍakādibhiḥ |
siṃhakarṇaiśca bhadre ṣu prāsādo garbha ucyate || 46 ||
[Analyze grammar]

vittasādhyavihīnena kartavyaḥ svastike yathā |
sarvavattasya syuḥ patranibhāḥ || 47 ||
[Analyze grammar]

vistāro' ---tha jaṅghā ca latini svastike yathā |
udakāntara --- śrīvatse nandane yathā || 48 ||
[Analyze grammar]

padmaḥ || brūmo'tha vṛṣabhaṃ sa syātpūrvokai rūpakarmabhiḥ |
caturbhadra ścaturdvāro vimāno satrisākṛti || 49 ||
[Analyze grammar]

tevṛddhistatpramāṇāśca sīmāśikharakodayaiḥ |
karṇavedakapotālī jaṅghāgre mastakena ca || 50 ||
[Analyze grammar]

sārdhadvibhāgavistāraurakairvāmadakṣiṇau |
kāryau bhadraṃ caturbhāgaṃ bhāgārdhaṃ salilāntaram || 51 ||
[Analyze grammar]

stambhadvayaṃ bhavettasya sarvabhūmyantareṣu ca |
ekaḥ stambho vimāne syāddvau stambhau vṛṣabhe punaḥ || 52 ||
[Analyze grammar]

eṣa bhedaḥ samākhyāto vimānasya vṛṣasya ca |
vṛṣabhaḥ || muktakoṇamatha brūmastaṃ bhāgairaṣṭabhirbhajet || 53 ||
[Analyze grammar]

mūlakarṇāvubhau bhāgau bhavato vāmadakṣiṇau |
madhyaśṛṅgaṃ caturbhāgaṃ pramāṇaṃ jaṭharasya ca || 54 ||
[Analyze grammar]

karṇaśṛṅgāntayormadhye kurvīta salilāntaram |
rathakau pārśvayoḥ pūrṇau bhadra deśe jalāntaram || 55 ||
[Analyze grammar]

vistārotsedhajaṅghāśca sagrīvāmalasārakaḥ |
latināmiva kartavyāḥ pramāṇena samantataḥ || 56 ||
[Analyze grammar]

muktakoṇaḥ || brūmo'tha nalinīṃ tasyāḥ pramāṇaṃ lakṣaṇānvitam |
tasyāṃ tu mārgasyaśca devagarbhaḥ surālayaḥ || 57 ||
[Analyze grammar]

bhittivistṛtirāyāmo muktakoṇe yathā tathā |
madhyadeśe tu yacchṛṅgaṃ --- karṇāntare ca yat || 58 ||
[Analyze grammar]

muktakoṇe yathā tacca bhedaḥ karmavibhedanāt |
caturaśre smṛto madhye karṇaśṛṅge vicakṣaṇaiḥ || 59 ||
[Analyze grammar]

nalinaḥ |
bramo'tha maṇikaṃ tasya śālāliṅgasamudgatā |
alindakārdhasīmāyāṃ sarvataḥ syāccatuṣkikā || 60 ||
[Analyze grammar]

śreyaḥ puṣṭisukhārtho'yaṃ maṇiko'tra vimānavat |
daśadhā kṣetrasīmnaḥ syādvibhāgaḥ sarvatodiśam || 61 ||
[Analyze grammar]

ratha --- karṇikārdhaṃ ca jalavartmātha bhadra kam |
mūlagarbhastathotsedho ghaṇṭā stambhāntavistṛtā || 62 ||
[Analyze grammar]

bhūmijaṅghāsamutsedhaḥ kapotāddvāranirgamaḥ |
siṃhakarṇā vimānāni stambhacitrādikāstathā || 63 ||
[Analyze grammar]

toraṇānyatha mālyāni tasyālaṅkaraṇāni ca |
nīlotpaladalākārā mañjaryaḥ sarvaśobhanāḥ || 64 ||
[Analyze grammar]

vimānamaparaṃ hyetadyonirekastayordvayoḥ |
kevalaṃ bhadra bhedena maṇiko drā viḍo'pyayam || 65 ||
[Analyze grammar]

maṇikaḥ || prāsādamatha vakṣyāmo garuḍaṃ sarvasundaram |
daśadhā kṣetravistāraṃ tasya pūrvaṃ vibhājayet || 66 ||
[Analyze grammar]

dvau bhāgau rathikāḥ kāryā mūlakarṇādvinissṛtāḥ |
bhadraṃ ṣaḍbhāgavistāraṃ pakṣavaṃśādibheditam || 67 ||
[Analyze grammar]

alindanirgamaḥ kāryaḥ sīmārdhena caturdiśam |
mūlasīmā tu kartavyā salilāntaravarjitā || 68 ||
[Analyze grammar]

syānmūlasīmavistārātskandhaḥ syāddviguṇocchritiḥ |
prāsādasya samucchrāyāttribhāgena samekhalām || 69 ||
[Analyze grammar]

jaṅghāmantarapatreṇa kuṃ yuktaṃ kurvastasā |
jīrakaṃ vedibandhaṃ ca bhāgatrayasamucchritam || 70 ||
[Analyze grammar]

alimbānāṃ samutsedhaṃ śekharārdhena kārayet |
ṣaḍbhāgaṃ skandhavistāraṃ vidadhīta vicakṣaṇaḥ || 71 ||
[Analyze grammar]

grīvārdhabhāgamutsedhādbhāgamāmalasārakam |
kumudaṃ cārdhabhāgena kumbhaḥ syādekabhāgikaḥ || 72 ||
[Analyze grammar]

garuḍaḥ || athocyate vardhamāno daśadhā taṃ vibhājayet |
pādonāṃśadvayaṃ kuryātpārśvayoḥ karṇavistṛtim || 73 ||
[Analyze grammar]

sapādapadavistārau rathakau vāmadakṣiṇau |
caturbhāgonmitaṃ bhadraṃ vistāreṇa prakīrtitam || 74 ||
[Analyze grammar]

vistāro dviguṇocchrāyaṃ skandhaṃ yāvatprakalpayet |
khurakasyātha jaṅghāyā mañjarīskandhayorapi || 75 ||
[Analyze grammar]

grīvāmalasārakādeḥ pramāṇaṃ garuḍe yathā |
vardhamānaḥ || dvāviṃśatikarāyāmaḥ śaṅkhāvarto'tha kathyate || 76 ||
[Analyze grammar]

mūlasīmāvṛttanāhastasya syātpadmake yathā |
bhittigarbhasya vistāraḥ pādenārdhanavakamāt || 77 ||
[Analyze grammar]

alindamagrataḥ kuryātsiṃhakarṇavibhūṣitam |
utsedhatryaṃśato jaṅghā vedyaṃ tatra vibhāgataḥ || 78 ||
[Analyze grammar]

āskandhaṃ vedikābandhādvistṛterdviguṇocchritiḥ |
mekhalāntarapatraṃ ca jaṅghāmadhye vidhīyate || 79 ||
[Analyze grammar]

bhramayetkarṇasūtreṇa bahirvṛttaṃ samantataḥ |
karṇadikpālayormadhyaṃ vṛttasūtreṇa vartayan || 80 ||
[Analyze grammar]

avaśiṣṭaṃ talacchandaṃ svastikasyeva kārayet |
grīvāmamalasāraṃ ca kalaśaṃ vārinirgamam || 81 ||
[Analyze grammar]

kurvīta svastikasyeva vistārotsedhamānataḥ |
śūlasīmānusāreṇa cchede saṃvaraṇaṃ bhavet || 82 ||
[Analyze grammar]

tadrū pameva latinaṃ vartayedvalanākṛtim |
śaṅkhāvartaḥ || brūmo'tha puṣpakaṃ sa syādvimānasadṛśākṛtiḥ || 83 ||
[Analyze grammar]

tāvatpramāṇastadvṛddhiḥ pañcabhūścaturaśrakaḥ |
vimānena mānayukta yanmañjaryā yacca lakṣaṇam || 84 ||
[Analyze grammar]

tatkāryamatra mañjaryā natu kāryaṃ jalānataram |
puṣpakaḥ || gṛharājamatha brūmaḥ sa syātkailāsasannibhaḥ || 85 ||
[Analyze grammar]

viṭaṅkanirgamādhāraniryūhaiḥ sarvato vṛtaḥ |
valabhyā bhūṣito madhye gavākṣadvārasaṃyutaḥ || 86 ||
[Analyze grammar]

kapotastambhaparyantaḥ śālābhañjīvirājitaḥ |
vedikākhaṇḍaśālādyaṃ ka---parito bhavet || 87 ||
[Analyze grammar]

kuvītya mallakacchādyaiḥ siṃhakarṇaiśca bhūṣitaḥ |
alindabhedataḥ prāhurgṛharājamitaṃ budhāḥ || 88 ||
[Analyze grammar]

kailāsasyeva saṃsthānaṃ syādasyordhvamadho'pi ca |
gṛharājaḥ || brūmo'tha svastikaṃ tasya pūrvavanmānalakṣaṇam || 89 ||
[Analyze grammar]

tenaiva latinaṃ sarvaṃ kurvītainaṃ vicakṣaṇaḥ |
yathā mūle vibhaktāḥ syurlatinasvastikādayaḥ || 90 ||
[Analyze grammar]

tathaiṣāṃ skandhabhaktānāṃ madhye rekhāṃ prakalpayet |
prāsādaḥ svastiko nāma syādevaṃ lakṣaṇānvitaḥ || 91 ||
[Analyze grammar]

sudhānāsodayaḥ svasya kartavyaḥ sa---bhāgikaḥ |
skandhaṃ yāvatsamutsedho vistārāddviguṇo bhavet || 92 ||
[Analyze grammar]

tyavṛdbhāgocchritā jaṅghā mekhalā cā---bhāgikī |
madhyaśālā dvibhāgāśca mūlasūtravibhāgataḥ || 93 ||
[Analyze grammar]

karṇā dvibhāgikāścaivaṃ jalamārgastu ṣoḍaśa |
aṣṭau śālā bhavantyasmin karṇāścāṣṭau samantataḥ || 94 ||
[Analyze grammar]

prāggrīvaṃ bāhyataḥ kuryātsukhabhāgavicakṣaṇaḥ |
kalaśaścaṇḍikā grīvā tadvadāmalasārakaḥ || 95 ||
[Analyze grammar]

ūrdhva ūrdhvapramāṇaṃ ca yathaivādya tathā bhavet |
svastikaḥ || rucakaṃ brūmahe tasya vibhāgo daśadhā bhavet || 96 ||
[Analyze grammar]

bhāgadvayamitau karṇau bhadraṃ ṣaḍbhāgasammitam |
teṣāṃ vinirgamaṃ vidyāddhastāmātrā pramāṇataḥ || 97 ||
[Analyze grammar]

kuryādudakamārgāṃśca prāsāde rucake kvacit |
skandhāvaśiṣṭamutsedho vistārāddviguṇo bhavet || 98 ||
[Analyze grammar]

vedikāyāstu vistāraḥ skandhe ṣaḍbhāgikaḥ smṛtaḥ |
tṛtīyāṃśena kurvīta jaṅghāmūrdhvaṃ surodayān || 99 ||
[Analyze grammar]

jaṅghāyāśca tribhāgena kāryā khurakharaṇḍikā |
mekhalāntarapatraṃ ca kuryādadhyardhabhāgikam || 100 ||
[Analyze grammar]

sārdhatriguṇasūtreṇa pūrvā karkaṭanā bhavet |
caturguṇaṃ mūlasūtreṇa madhye karkaṭanā smṛtau || 101 ||
[Analyze grammar]

vibhajya daśadhā skandhavistāraṃ taiḥ prakalpayet |
bhadraṃ caturbhiḥ karṇāśurṇāṃstu kuryādbhastribhistribhiḥ || 102 ||
[Analyze grammar]

svacchāyā bhūmikāḥ kāryā yā vā mūlārdhabhāgikīḥ |
bhāgenāmalasāraṃ ca kumudaṃ cārdhabhāgikam || 103 ||
[Analyze grammar]

kumbhaṃ bhāgena kurvīta prāsāde rucake budhaḥ |
sādhāraṇo'yaṃ sarveṣāṃ prāsādastu divaukasām || 104 ||
[Analyze grammar]

rucakaḥ || puṇḍravardhanakaṃ brūmaḥ prāsādaṃ vallabhaṃ hareḥ |
bhramayenmūlasīmāspṛgvṛttamādau samantataḥ || 105 ||
[Analyze grammar]

tacchālākarṇasaṃyuktaṃ kartavyaṃ sarvatodiśam |
yaśchandaḥ svastike'sya syāddviguṇaḥ puṇḍravardhane || 106 ||
[Analyze grammar]

jaṅghodakāntabhadrā ṇāmucchrāyo vistṛtiśca yā |
svastike kathitā saiva vijñeyā puṇḍravardhane || 107 ||
[Analyze grammar]

puṇḍravardhanaḥ || athābhidhīyate merurdaśadhā tatra bhājayet |
sīmānaṃ tasya kurvīta śṛṅgaṃ cāpi vibhāgikam || 108 ||
[Analyze grammar]

śeṣaṃ bhāgikaṃ bhadra māyamāne vidhīyate |
padasya ṣoḍaśausenaṃ kartavyamudakāntaram || 109 ||
[Analyze grammar]

padaiḥ ṣoḍaśabhirgarbho vidhātavyaḥ padaṃ padam |
bhittirandhārikā bāhyabhittiścāsya vidhīyate || 110 ||
[Analyze grammar]

bhāgaṣaṭkocchritā jaṅghā mekhalā caikabhāgikī |
śṛṅgaṃ ca tripadotsedhaṃ śikharaṃ syāddaśocchritam || 111 ||
[Analyze grammar]

kartavyaṃ vāstuśāstrajñaistasyaikādaśabhūmikam |
ardhapañcamavistāraḥ skandho grīvārdhabhāgikā || 112 ||
[Analyze grammar]

ucchrāyeṇa vidhātavyā bhāgikotsedhamaṇḍakam |
bhāgādhikaṃ ca kumudaṃ bhāgikā kalaśocchritiḥ || 113 ||
[Analyze grammar]

ṣaḍguṇenaiva sūtreṇa rekhā tasya prakīrtitā |
meruṃ merugiriprakhyamevaṃ yaḥ kārayedimam || 114 ||
[Analyze grammar]

śilābhiriṣṭakābhirvā sa mahatpuṇyamāpnuyāt |
meruḥ || lakṣaṇaṃ mandarasyātha prāsādasyābhidhīyate || 115 ||
[Analyze grammar]

garbhasyārdhena niṣkrāntaṃ bhadraṃ kurvīta mandare |
merusaṅkāśaṃ vinyasyet sarvatodiśam || 116 ||
[Analyze grammar]

valabhī madhyadeśe tu śikharordhvasamuddhṛtā |
sarvamanyatpramāṇaṃ tu meroriva bhavediha || 117 ||
[Analyze grammar]

mandaraḥ || kailāsamatha vakṣyāmo daśadhā taṃ vibhājayet |
bhadraṃ ṣaḍbhāgavistāraṃ madhyadeśe viniḥsṛtam || 118 ||
[Analyze grammar]

karṇadvibhāgavistārāḥ salilāntaravarjitāḥ |
garbhasyārdhena viṣkāsaḥ kāryo bhadra sya sarvataḥ || 119 ||
[Analyze grammar]

latisyākharaṃ madhye śikharārdhasamodayam |
bhittigarbhabhramantīmāṃ jaṅghāmekhalayorapi || 120 ||
[Analyze grammar]

vistāramudayaṃ cāsmin vidadhyātskandhaśṛṅgayoḥ |
merorivāsmin prāsāde vavacadva grīvāṇḍakasya ca || 121 ||
[Analyze grammar]

kailāsaḥ || brūmo'tha haṃsakamasya syādvibhāgo rucake yathā |
jalāntaraṃ viśeṣo'tra śeṣaṃ bharucakavadbhavet || 122 ||
[Analyze grammar]

haṃsaḥ || bhadra sya lakṣaṇaṃ brūmo daśadhā taṃ vibhājayet |
garbhavistāramānena syādasmin bhadra vistṛtiḥ || 123 ||
[Analyze grammar]

sārdhadvibhāgavistārau rathakau vāmadakṣiṇau |
garbhārdhā tulyamāyāmātprāggrīvaṃ cehalaṃ kārayet || 124 ||
[Analyze grammar]

prāggrīvasya samutsedhaṃ śikharārdhena kārayet |
valabhīṃ madhyadeśe'sya siṃhakarṇasamanvitām || 125 ||
[Analyze grammar]

latājalegavākṣādyāścatuṣkābhiścaturdiśam |
bhadro bhavati śeṣaṃ tu syādatra rucake yathā || 126 ||
[Analyze grammar]

bhadra m || atha tuṅgaṃ pravakṣyāmo dvitīyo hyeṣa mandaraḥ |
bhūṣayetsiṃhakarṇaistaṃ latāmūrdhvaṃ ca kārayet || 127 ||
[Analyze grammar]

bhūmibhūmisamutsedhaḥ stambhacitrādikaṃ tathā |
merorivātra madhye tu mañjaryaḥ sarvatodiśam || 128 ||
[Analyze grammar]

tuṅgaḥ || brūmo'tha miśrakaṃ sa syānmānasaṃsthānalakṣaṇaiḥ |
bhaumo vimānavanmadhye śṛṅgaṃ kailāsavadbhavet || 129 ||
[Analyze grammar]

miśrakaḥ || atha mālāmākāraṃ tu taṃ kṛtvā gavākṣairupaśobhayet |
yatkiñcinmānamadhyaṃ tu tadādyasyeva prakalpayet || 130 ||
[Analyze grammar]

gavayaḥ || citrakūṭamatha brūmo daśadhā taṃ vibhājayet |
prāggrīvā nirgatā tasya garbhamānena kārayet || 131 ||
[Analyze grammar]

sārdhadvayādhovistārāṃstatkarṇān vāmadakṣiṇān |
utsedhasya tribhāgena jaṅghotsedhaṃ prakalpayet || 132 ||
[Analyze grammar]

jaṅghotsedhatribhāgena vinyasyetkhurapiṇḍikām |
kapotāntarapatraṃ ca tatra syādardhabhāgikam || 133 ||
[Analyze grammar]

śikharotsedhamānaṃ yattattrayodaśabhiḥ padaiḥ |
tatra bhūmāstadutsedhaṃ kalpayedanusārataḥ || 134 ||
[Analyze grammar]

stāstambhaso bhittiḥ kuryānmuktāśca parikarmaṇā |
kūṭacchedena tatkarma vinyasyet sarvatodiśam || 135 ||
[Analyze grammar]

bhaktamantarapatreṇa talacchandaṃ tadūrdhvataḥ |
dve dve kūṭe tato nyasyedvāmadakṣiṇakarṇayoḥ || 136 ||
[Analyze grammar]

śālāmadhye tu catvāri nāme kūṭāni sarvataḥ |
bhūmikāḥ siṃhakarṇāśca kapāṭadvāraghaṭṭanāḥ || 137 ||
[Analyze grammar]

śikharāṇāṃ samutsedho yathaivādye tathā bhavet |
citrakūṭaḥ || kiraṇaḥ kathyate sa syātpadmatulyaḥ pramāṇataḥ || 138 ||
[Analyze grammar]

dvātriṃśadanārā nasmin vidadhyātṣoḍaśāthavā |
śālāsu bhedaḥ karṇaiḥ syāccheṣaṃ mālādhare yathā || 139 ||
[Analyze grammar]

kiraṇaḥ || sarvāṅgasundaraṃ brūmaḥ karmabhedairanekadhā |
nānāśilpalatādhāraṃ prāsādairbahubhiryutam || 140 ||
[Analyze grammar]

talacchandatulyanyāsaviruktaṃ bahulakṣaṇam |
nā --- prāsāde sarvasundare || 141 ||
[Analyze grammar]

toraṇaiḥ siṃhakarṇaiśca saṃyuktaṃ parikarmabhiḥ |
pramāṇamiha yatkiñcitsarva vidyāttadādyavat || 142 ||
[Analyze grammar]

sarvasundaraḥ || śrīvatsamatha vakṣyāmo daśadhā taṃ vibhājayet |
bhāgatrayeṇa kurvīta śālāṃ tatra vicakṣaṇaḥ || 143 ||
[Analyze grammar]

sārdhabhāgapravistārau rathakau vāmadakṣiṇau |
mūlakarṇā bhavantyatra bhāgadvitayavistṛtāḥ || 144 ||
[Analyze grammar]

prāsādahastamātrābhiḥ pratyekaṃ bhadra nirgamaḥ |
dvyaṅgulaṃ tryaṅgulaṃ vāpi caturaṅgulameva vā || 145 ||
[Analyze grammar]

bhalī madhye tu mañjaryaḥ kāryāḥ padmadalopamāḥ |
sarvataḥ parikarma syādra thikā karṇasaṃśrayā || 146 ||
[Analyze grammar]

āmaliścandra śālābhiḥ skandhāntaṃ paripūrayet |
khurapiṇḍā ca jaṅghā ca kumbhāgraṃ śikharādi ca || 147 ||
[Analyze grammar]

yatkiñcittatpramāṇena vardhamānasamaṃ bhavet |
nandyāvartaḥ || brūmo valabhyaṃ sa bhavedgṛharājasya sannibhaḥ || 148 ||
[Analyze grammar]

āyataścaturaśro vā pramāṇenaikataḥ samaḥ |
caturaśrastu vistārādudayo dviguṇo bhavet || 149 ||
[Analyze grammar]

ādhyatantrasya punaḥ sārdhaḥ skandhocchrāyo vidhīyate |
vistāraṃ daśadhā samakṣa---turaśra samantaḥ || 150 ||
[Analyze grammar]

vibhaje syāt tato mānaṃ pūrvaprāsādasannibham |
svarūpaṃ tasya vakṣyāmaḥ śrīvatsamiva taṃ bhavet || 151 ||
[Analyze grammar]

yadvā vimānarucakavardhamānādisadmanā |
chandenaikasya kasyāpi prāsādasya vibhājayet || 152 ||
[Analyze grammar]

bhūstambhaparikarmāṇi vistārosedhamekhalāḥ |
siṃhakarṇarathā ghaṇṭā tathā kumbhāgraṣaṇḍakam || 153 ||
[Analyze grammar]

yatkiñcittatpramāṇena yathaivādyaṃ tathā bhavet |
valabhyaḥ || suparṇasya svarūpaṃ ca pramāṇaṃ cābhidhīyate || 154 ||
[Analyze grammar]

vibhaktaṃ siṃharūpeṇa sarvabhadraṃ niveśayet |
bhāgaiścaturbhirniṣkrāntaṃ bhadraṃ gabhayitaḥ samam || 155 ||
[Analyze grammar]

dvau bhāgau mūlakarṇau to ṣaḍbhāgā bhadra vistṛtiḥ |
pañcabhāgocchritā jaṅghā mekhalā tasya bhāgikā || 156 ||
[Analyze grammar]

mūlajaṅghātribhāgena kuravedisamucchritiḥ |
saca madhye tu śṛṅge dve kartavye vāmadakṣiṇe || 157 ||
[Analyze grammar]

ucchrāyāddvipade syātāṃ vibhakte sarvatodiśam |
mūlakarṇeṣu śṛṅgāṇāṃ tripadā syātsamucchritiḥ || 158 ||
[Analyze grammar]

--- sevāpi caturaṅgulameva vā |
kuryājjālā vistāraṃ śrīvatse nandane yathā || 159 ||
[Analyze grammar]

vistārāddviguṇotsedhaḥ skandhaḥ ṣaḍbhāgavistṛtaḥ |
utsedhasya tribhāgena jaṅghotsedho vidhīyate || 160 ||
[Analyze grammar]

tṛtīyāṃśena jaṅghāyāḥ kurvīta khurapiṇḍikām |
mekhalāntarapatraṃ ca vidadhyātsārdhabhāgikam || 161 ||
[Analyze grammar]

vibhājyā daśabhirbhāgaiḥ pūrvavatskandhavistṛtiḥ |
sārdhadviguṇavistṛtyā pūrvā karkaṭanā bhavet || 162 ||
[Analyze grammar]

caturguṇena sūtreṇa madhyā karkaṭanā bhavet |
śrīvārdhabhāgamutsedhātkumudaṃ kumbhakaṃ punaḥ || 163 ||
[Analyze grammar]

asminnāmalasāraṃ ca yathā cādye tathā bhavet |
śrīvatsaḥ || padmanābhamatha brūmaḥ padmaśālābhiranvitam || 164 ||
[Analyze grammar]

dvitīyaḥ padmako hyeṣa padmamālādharaḥ śubhaḥ |
sarvamanyatpramāṇaṃ tu padmasvastikayoryathā || 165 ||
[Analyze grammar]

padmanābhaḥ || vairājamatha vakṣyāmi sa vijñeyo vimānavat |
rūpaśikha---mutsedhastambhagrīva---rūpakam || 166 ||
[Analyze grammar]

sabhātoraṇaniryūhasiṃhakarṇāśca tādṛśaiḥ |
sādhāraṃ caturaśraṃ ca taṃ kuryātpañcabhūmikam || 167 ||
[Analyze grammar]

vimānasadṛśākāro vairājo'yamudāhṛtaḥ |
vairājaḥ || brūmo'tha vṛttakaṃ mūle caturaśraḥ prakīrtitaḥ || 168 ||
[Analyze grammar]

jaṅghāmūle tato'ṣṭābhistrirvṛtto bhāgatṛtīyake |
mūlamadhyāgrataḥ pūrṇaṃ taṃ kuryātsarvatodiśam || 169 ||
[Analyze grammar]

bhadrā kāraṃ ca bhadre ṣu vibhāge caturaśrake |
aṣṭāśrivajjakākārā vṛtte svastikasannibham || 170 ||
[Analyze grammar]

yathā mūlavibhāgena latinaḥ svastikodayaḥ |
tathā vṛddhipramāṇābhyāmayamapyādyavadbhavet || 171 ||
[Analyze grammar]

vṛttakaḥ || nandyāvartamatha brūmo daśadhā taṃ vibhājayet |
pādomadhyaṃśavistāro karṇau kurvīta pārśvayoḥ || 172 ||
[Analyze grammar]

caturbhāgapravistāraṃ bhadra masya prakalpayet |
sapādapadikaṃ kuryācchālākarṇāntare ratham || 173 ||
[Analyze grammar]

jalādhārarathaṃ karṇataḥ śālānteṣu yatheṣṭataḥ |
ṣa---su śikharāyāmāstanmadhye valabhī bhavet || 174 ||
[Analyze grammar]

jalamārgaṃ ca kurvīta śālākarṇāntamūlayoḥ |
pramāṇamanyathā kiñcidbhūsiṃhasyeva kārayet || 175 ||
[Analyze grammar]

suparṇaḥ || pramāṇamatha siṃhasya lakṣaṇaṃ cābhidhīyate |
daśadhā kṣetravistāraṃ vibhajet sarvataḥ samam || 176 ||
[Analyze grammar]

dvibhāgau mūlakarṇau tu kartavyau vāmadakṣiṇau |
mūlabhadra sya vistāraḥ ṣaḍbhirbhāgairvidhīyate || 177 ||
[Analyze grammar]

vistāro dviguṇaḥ kāryaḥ skandhotsedhapramāṇataḥ |
pañcabhāgocchritā jaṅghā mekhalā sārdhabhāgikī || 178 ||
[Analyze grammar]

khurakaṃ vedibandhaṃ ca tattribhāgena kalpayet |
bhāgatrayocchritāni syuḥ śṛṅgāṇi ca caturdiśam || 179 ||
[Analyze grammar]

siṃhasya karṇavanmadhye valabhyā bhūṣayedbudhaḥ |
sarvamanyatpramāṇaṃ ca sarvatobhadra vadbhavet || 180 ||
[Analyze grammar]

siṃhaḥ |
vicitrakūṭaṃ vakṣyāmo daśadhā taṃ vibhājayet |
dvibhāgiko mūlabhadra sya hastatulyāṅgulo bhavet || 181 ||
[Analyze grammar]

śālāmadhyapradeśe tu valabhīṃ sanniveśayet |
kūṭe dve sarvato nyasyecchliṣṭe---mūlaka---yoḥ || 182 ||
[Analyze grammar]

eṣa bhedaḥ samuddiṣṭaḥ śālā syātkūṭavarjitā |
pramāṇamanyatsarvaṃ tu vijñeyaṃ citrakūṭavat || 183 ||
[Analyze grammar]

citrakūṭaḥ || yogapīṭhamatha brūmastriviṣṭapamivottamam |
vibhajedbhāgaviṃśatyā caturaśraṃ samantataḥ || 184 ||
[Analyze grammar]

koṣṭhānyadbhāgavistārā kuryāddikṣu vidikṣu ca |
bhāgikau jalamārgau ca vidadhyādvāmadakṣiṇau || 185 ||
[Analyze grammar]

vistārātteṣu garbhaḥ syādbhāgatritayasaṃmitaḥ |
pañcabhāgocchritā jaṅghā kapotāntaravarjitā || 186 ||
[Analyze grammar]

khurakaṃ vedibandhaṃ ca kuryādbhāgatrayocchritam |
vistārātkuryāddikṣu dviguṇocchrāyaḥ kāryo'yaṃ pañcabhūmikaḥ |
siṃhakarṇai rathairghaṇṭābhramikāstambhatoraṇaiḥ |
racanāsya vidhātavyā kathitā puṣpake tathā || 188 ||
[Analyze grammar]

sāndhāraḥ kevalaṃ kāryaḥ prāsādo'yaṃ vicakṣaṇaiḥ |
yogapīṭhaḥ || ghaṇṭānādamatha brūmaḥ sa bhavetpañcabhūmikaḥ || 189 ||
[Analyze grammar]

aṣṭāśrikoṇaḥ kartavyaḥ saṃsthānātpuṣpako'paraḥ |
bhairavo bhadra kālī ca sthāpya cātra pāṭhako || 190 ||
[Analyze grammar]

ghaṇṭānādaḥ || patākinamatha brūmo vātodbhūtamivāra--- |
latinaṃ latinākāraṃ vibhaktaṃ sarvatodiśam || 191 ||
[Analyze grammar]

taṃ caṇḍikāyāḥ kurvīta rucakaṃ vardhamānakam |
vṛkṣapatākinaṃ vakṣyāmi --- bhṛtaṃ śākhinaṃ yathā || 192 ||
[Analyze grammar]

patākinaḥ || guhādharamatha brūmaḥ śrīpuṣṭisaukhadāyinam |
vibhakte daśadhā kṣetre bhadraṃ syādgarbhamānataḥ || 193 ||
[Analyze grammar]

ardhena mūlagarbhasya kāryo bhadra sya nirgamaḥ |
sārdhabhāgapraviṣṭārau karṇau dvau dvau ca pārśvayoḥ || 194 ||
[Analyze grammar]

jalādhā mūlakarṇānte kartavyaḥ pārśvayordvayoḥ |
taddvāramadhyadeśe tu vinyasyetstambhatoraṇam || 195 ||
[Analyze grammar]

vistāradviguṇotsedhaścatuḥśṛṅgaścaturmukhaḥ |
bhūgrīvāmekhalājaṅghāḥ kumbhakāmalasārake || 196 ||
[Analyze grammar]

siṃhasyeva prakurvīta guhādhārastato bhavet |
dvārabhedena nāmāsya prāsādasya vinirmitam || 197 ||
[Analyze grammar]

guhādharaḥ || kathayāmo'tha śālākaṃ daśadhā taṃ vibhājayet |
dvibhāgikau mūlakarṇau ṣaḍbhāgā bhadra vistṛtiḥ || 198 ||
[Analyze grammar]

dvārāṇi bhadra madhye syurmūladvārasamāni tu |
caturbāhuścaturdvāro dvitīyo rucako hyasau || 199 ||
[Analyze grammar]

dvāramānena nāmāsya śālāka iti kīritam |
pramāṇamanyadyatkiñcidbhadra kasyeva tadbhavet || 200 ||
[Analyze grammar]

śālākaḥ |
idānīṃ veṇukaṃ brūmaścaturaśraṃ samaṃ śubham |
na kuryādbhadra niṣkrāmamātracchatrātmanaḥ śubham || 201 ||
[Analyze grammar]

vistāradviguṇocchrāyaḥ kumbhāgraṃ yacediṣyat |
śikhādviguṇamānasya jaṅghā tryaṃśena kalpate || 202 ||
[Analyze grammar]

jaṅghātribhāgamutsedhātkāryā khuravaraṇḍikā |
kapotāntarapatraṃ ca kartavyaṃ sādhabhāgikam || 203 ||
[Analyze grammar]

caturbhāgona sūtreṇa veṇukośaṃ samālikhet |
sarvataḥ śobhanaṃ kuryāttaṃ kapotavinirgame || 204 ||
[Analyze grammar]

mukhe'sya siṃhakarṇāḥ syuścandra śālāvivarjitāḥ |
pramāṇamasya yatkiñcidveṇukaṃ ca vidhīyate || 205 ||
[Analyze grammar]

veṇukam || idānīṃ kuñjaraṃ brūmo gajalakṣaṇalakṣitam |
ardhasūtreṇa tatsāmnaḥ pṛṣṭhato vṛttamālikhet || 206 ||
[Analyze grammar]

caturbhāgā bhavejjaṅghā mekhalā sārdhabhāgikā |
vṛttākāraṃ pṛṣṭhadeśe taṃ kurvīta vicakṣaṇaḥ || 207 ||
[Analyze grammar]

śālāsu siṃhakarṇāḥ syuḥ pārśvataḥ pṛṣṭhato'grataḥ |
karṇāśca tasya kartavyāḥ śṛṅgaiḥ sarve'pi pūritāḥ || 208 ||
[Analyze grammar]

madhyapradeśe valabhī kartavyā cātiśobhanā |
yatkiñcittatpramāṇaṃ tu yathaivādye tathā bhavet || 209 ||
[Analyze grammar]

kuñjaraḥ || atha harṣaṃ pravakṣyāmaścaturaśraṃ manoramam |
vistārātsārdha utsedhaḥ syāddhyaṭāṃ mastakāvadheḥ || 210 ||
[Analyze grammar]

chādyarūpaṃ ca kurvīta caturaśraṃ caturdiśam |
śukanāsaṃ sukhātena śobhitaṃ parikarmaṇā || 211 ||
[Analyze grammar]

jaṅghāmekhalayośca---surapiṇḍasya cocchritiḥ |
ghaṇṭāgraṃ candra śālā ca cchādyakaṃ ca yadṛcchayā || 212 ||
[Analyze grammar]

kuryātpramāṇamanyacca yathaiva manasaḥ priyam |
harṣaṇaḥ || idānīṃ vijayaṃ brūmaḥ prāsādaṃ sārdhaśobhanam || 213 ||
[Analyze grammar]

latino vardhamānena --- vibhājayet |
śukanāsodayaṃ nyasyedaṃśonaśikharodayam || 214 ||
[Analyze grammar]

agraprāggrīvakau kāryau rathakau vāmadakṣiṇau |
kartavyordhvalataścāpaṃ pūrṇaḥ sarvatodiśam || 215 ||
[Analyze grammar]

vijayo vardhamānaśca pramāṇena samāvubhau |
alindabhedānnāmāsya kṛtaṃ vijaya ityadaḥ || 216 ||
[Analyze grammar]

mahāpadmaḥ |
brūmo'tha harmyaṃ prāsādaṃ taṃ kuryādekabhūmikam |
dārujaṃ caturaśraṃ ca paṭṭatulābhittibhiḥ || 217 ||
[Analyze grammar]

daṇḍacchādyaṃ ca kurvīta samantācca catuṣkikām |
ūrdhvatastumbikākrāntaṃ padmakhaṇḍavibhūṣitam || 218 ||
[Analyze grammar]

mukhaiḥ patrairgavākṣaiśca vedikāstambhatoraṇaiḥ |
valabhīśālabhañjībhiḥ siṃhakarṇaiśca bhūṣayet || 219 ||
[Analyze grammar]

vistāramasya harmyasya kuryāducchrayasaṃmitam |
harmyaḥ || idānīmujjayantasya lakṣaṇaṃ sampracakṣmahe || 220 ||
[Analyze grammar]

kuryādbhūharmyamāne'tra dvāri maṇḍapabhūṣitam |
caturdvāraṃ ca kurvīta sarvato maṇḍapānvitam || 221 ||
[Analyze grammar]

pramāṇamanyadapyasya harmyasyevākhilaṃ bhavet |
ujjayantaḥ || idānīmabhidhāsyāmo gandhamādanalakṣaṇam || 222 ||
[Analyze grammar]

harmyamānena kartavyaḥ prāsādo gandhamādanaḥ |
agrataḥ pṛṣṭhadeśe ca maṇḍapaṃ tasya kārayet || 223 ||
[Analyze grammar]

catuṣkījālapakṣmādyā vāmadakṣiṇabhāgayoḥ |
pramāṇamasya kartavyaṃ yathā harmyasya kīrtitam || 224 ||
[Analyze grammar]

gandhamādanaḥ |
brūmo'tha śataśṛṅgaṃ sa triviṣṭapasamo bhavet |
vibhajedbhāgaviṃśatyā pañca bhaumaṃ ca kārayet || 225 ||
[Analyze grammar]

---dvibhāgāni kūṭāni saikamaṇḍaśataṃ bhavet |
bhūmau bhūmau ca śṛṅgāṇi bhūvistāradaśāṃśataḥ || 226 ||
[Analyze grammar]

pramāṇamasya yatkiñcittattriviṣṭapavadbhavet |
niravadyaḥ || vibhrāntamatha vakṣyāmaḥ sarvatobhadra sannibham || 227 ||
[Analyze grammar]

sāndhāraṃ taṃ prakurvīta sarvato maṇḍapairyutam |
gavākṣā vedijālādyāḥ kuryāddikṣu catuṣkikāḥ || 228 ||
[Analyze grammar]

vibhrāntaḥ || manoharamatha brūmaḥ sa bhavenmaṇḍapo yathā |
sācchādyatoraṇairdikṣu caturdvāraḥ samaṇḍapaḥ || 229 ||
[Analyze grammar]

vediṣaṇḍāmbumārgādyaiḥ pratolīdvārajālikaiḥ |
siṃhapīṭhatalanyāsaiḥ kalaśaiḥ paripūritaḥ || 230 ||
[Analyze grammar]

vṛttastambhastulācchanno bahiśchādyena bhūṣitaḥ |
siṃhavyālagajaiḥ patrairmukhe sastambhatoraṇaiḥ || 231 ||
[Analyze grammar]

punaḥ kāryaṃ pramāṇaṃ tu yathāśobhaṃ vidhīyate |
manoharaḥ || vṛttavṛttāyatau brūmastayoḥ kambusamākṛtiḥ || 232 ||
[Analyze grammar]

vṛttastatra talanyāsacaturasraoṃśapañcakam |
vṛttādyamūrdhvato vṛttaṃ yathāśobhaṃ samutthitam || 233 ||
[Analyze grammar]

kuryānmukhāyataṃ cānyaṃ siṃhakarṇānvitaṃ mukhe |
vṛttavṛttāyatau || caityasya lakṣaṇaṃ brūmaḥ sa syācchātrayānvitaḥ || 234 ||
[Analyze grammar]

asyākāraḥ pramāṇaṃ ca yathā vṛtte tathā bhavet |
caityaḥ || kiṅkiṇīkamatha brūmaḥ pañcāṇḍaṃ navabhūmikam || 235 ||
[Analyze grammar]

vṛttakūṭāḥ śubhāḥ kāryāḥ sarve'mī śubhalakṣaṇāḥ |
kiṅkiṇīkaḥ || idānīṃ layanaṃ brūmaḥ sa śailakhananādbhavet || 236 ||
[Analyze grammar]

niḥśreṇyārohasopānaniryūhakagavākṣakān |
vedībhramaviṭaṅkāṃśca pratolīdvārasaṃyutān || 237 ||
[Analyze grammar]

utkīrṇānācare taraprāgrīvanmānaṃ ca |
layanam || idānīṃ paṭṭisaṃ brūmaḥ prāsādaṃ vastrasambhavam || 238 ||
[Analyze grammar]

bohāto jālapādaiśca vedīṣaṇḍaiśca maṇḍitam |
kūrmapṛṣṭhaṃ pradātavyamicchatā śubhalakṣaṇam || 239 ||
[Analyze grammar]

paṭṭisaḥ || vibhavaḥ kathyate sa syāt suryāmanyasamāśrayaḥ |
dārave dāravo yojyaḥ śailaje śailasambhavaḥ || 240 ||
[Analyze grammar]

mṛnmaye mṛnmayaḥ kāryaścayane cayanodbhavaḥ |
pratyantagrāmakheṭeṣu dārustambhairvidhīyate || 241 ||
[Analyze grammar]

vibhavasyānusāreṇa sa kāryo dhārmikaistribhiḥ |
vibhavaḥ || tārāgaṇamatha brūmaḥ sa bhavenmaṇḍapākṛtiḥ || 242 ||
[Analyze grammar]

vastracīratulāśāṇḍo ḍolākrīḍābhramairgṛhaiḥ |
vastrajaiścitrarūpādyairghaṇṭādarpaṇatoraṇaiḥ || 243 ||
[Analyze grammar]

dhvajacchatravimānādyaiḥ kiṅkiṇībhirvirājitam |
yatkiñcitsundaraṃ sarvaṃ tadatra viniveśayet || 244 ||
[Analyze grammar]

tārāgaṇaḥ |
aṣṭāṣṭakairdve ca viśeṣayogāt |
prāsādaṣaṣṭiścaturanvitaiṣā |
vimānamukhyāḥ kathitā ya etān |
jātāyasyaisa śilpigaṇāgraṇīḥ syāt || 245 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 59: vimānādicatuṣṣaṣṭiprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: