Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 58: prāsādastavana

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha prāsādastavanaṃ nāma aṣṭapañcāśo'dhyāyaḥ |
prāsādānāṃ catuḥṣaṣṭiridānīmabhidhīyate |
yā pūrvaṃ brahmaṇā dattā prāsādā viśvakarmaṇe || 1 ||
[Analyze grammar]

marmavedhasthitā vāstudevāḥ pūjyā yathocitam |
pūjyatā ca smṛtā teṣāṃ prāsāde maṇḍape dhvaje || 2 ||
[Analyze grammar]

āsane vāhane tadvatsarvopakaraṇeṣvapi |
prāsāde yādṛśaśchūndastādṛṅmandapīṭhayoḥ || 3 ||
[Analyze grammar]

tathā vāstuviruddhaṃ syātprāsādāṅge hite viduḥ |
aṣṭāvaṣṭau smṛtāsteṣu tridaśānāṃ pṛthakpṛthak || 4 ||
[Analyze grammar]

śambhorharerviriñcasya grahāṇāmadhipasya ca |
caṇḍikāyā gaṇeśasya śriyāḥ sarvadivaukasām || 5 ||
[Analyze grammar]

vimānaḥ sarvatobhadro gajapṛṣṭho'tha padmakaḥ |
pṛṣabho muktakoṇaśca nalino drā viḍastathā || 6 ||
[Analyze grammar]

ityete'ṣṭau samuddiṣṭāḥ prāsādāstripuradruhaḥ |
garuḍo vardhamānaśca śaṅkhāvarto'tha puṣpakaḥ || 7 ||
[Analyze grammar]

gṛharasvastikaścaiva rucakaḥ puṇḍravardhanaḥ |
kāryā janārdanasyāṣṭau prāsādāḥ purabhūṣaṇāḥ || 8 ||
[Analyze grammar]

merumandarakailāsā haṃsākhyo bhadra eva ca |
uttuṅgo miśrakaścaiva tathā mālādharo'ṣṭamaḥ || 9 ||
[Analyze grammar]

ityaṣṭau brahmaṇaḥ proktāḥ prāsādāḥ puramadhyagāḥ |
gavayaścitrakūṭaśca kiraṇaḥ sarvasundaraḥ ||10 || |
śrīvatsaḥ padmanābhaśca vairājo vṛtta eva ca |
ete kāryā raveraṣṭau prāsādāḥ śubhalakṣaṇāḥ || 11 ||
[Analyze grammar]

nandyāvartaścaiva calabhaścarṇadikhyaḥ siṃha eva ca |
vicitro yogapīṭhaśca ghaṇṭānādapatākinau || 12 ||
[Analyze grammar]

aṣṭāvete vidhātavyāścaṇḍikāyāḥ surālayāḥ |
guhārasalokaśca veṇubhadro 'tha kuñjaraḥ || 13 ||
[Analyze grammar]

tathā ca harṣavijayāvudakumbho'tha modakaḥ |
etān vināyakasyāṣṭau prāsādān kārayecchubhān || 14 ||
[Analyze grammar]

mahāpadma harmyananalamujjayantastathā paraḥ |
gandhamādanasaṃjñaṃ ca śataśṛṅgānavaṣkakau || 15 ||
[Analyze grammar]

suvibhrānto hārītyaṣṭau lakṣmyāḥ prakīrtitāḥ |
vṛtto vṛttāyataścaityaḥ kiṅkiṇīlayanābhidhaḥ || 16 ||
[Analyze grammar]

paṭṭiśo vibhavākhyaśca tataścārāgaṇāṣṭamaḥ |
kurvīta sarvadevānāṃ prāsādān vāstuśāstravit || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 58: prāsādastavana

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: