Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 48: gṛhadoṣanirūpaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha gṛhadoṣanirūpaṇaṃ nāmāṣṭacatvāriṃśo'dhyāyaḥ |
ataḥ paraṃ gṛhādīnāmapraśastasamucchritam |
kriyate kathitaṃ yasmādekatra susamaṃ bhavet || 1 ||
[Analyze grammar]

rakṣombunāthakīnāśamaruddahanadikplavā |
madhyaplavā ca bhūrvyādhidāridra ymarakāvahā || 2 ||
[Analyze grammar]

vahniplavā vahnibhiye mṛtaye dakṣiṇaplavā |
ruje rakṣaḥplavā pratyakplavā dhānyadhanacchide || 3 ||
[Analyze grammar]

kalahāya pravāsāya rogāya ca marutplavā |
madhyaplavā tu bhūmiryā sarvanāśāya sā bhavet || 4 ||
[Analyze grammar]

tuṣāsthikeśakīṭatvaśaṅkhabhasmoṣarānvitām |
karparāṅgāriṇīṃ duṣṭasattvānāryajanāṃ tyajet || 5 ||
[Analyze grammar]

caitre śokakaraṃ veśma jyeṣṭhe mṛtyupradāyakam |
paśunāśanamāṣāḍhe śūnyaṃ bhādra pade kṛtam || 6 ||
[Analyze grammar]

āśvine kalahāya syātkārttike bhṛtyanāśanam |
māghe cāgnibhayāya syānmāseṣveṣu na kārayet || 7 ||
[Analyze grammar]

pāvakasya pade pṛṣṭhavaṃśasyāpi ca paścime |
puraprāsādakarṇe ca kīlādi prāk prayojayet || 8 ||
[Analyze grammar]

pūrvapaścimadiṅmūḍhaṃ vāstu strīnāśakṛdbhavet |
udaṅmūḍhaṃ na niṣpattiṃ yāti sarvaṃ ca nāśayet || 9 ||
[Analyze grammar]

yattu dakṣiṇadiṅmūḍhaṃ jāyate maraṇāya tat |
prāgvāstuni kurvīta prāsādaṃ mandiraṃ pure || 10 ||
[Analyze grammar]

valitaṃ calitaṃ bhrāntaṃ visūtraṃ ca samutsṛjet |
yatsyānmukhaviniṣkrāntaṃ valitaṃ tatprakīrtitam || 11 ||
[Analyze grammar]

calitaṃ pṛṣṭhaniṣkrāntaṃ diṅmūḍhaṃ bhrāntamucyate |
visūtraṃ karṇahīnaṃ syātphalameṣāṃ pracakṣmahe || 12 ||
[Analyze grammar]

valite calati sthānaṃ calite vigraho bhavet |
bhrāntaṃ yoṣidvināśāya visūtraṃ bhūriśatrukṛt || 13 ||
[Analyze grammar]

mūṣakotkaravalmīkaprāntā vakrā bhujaṅgavat |
chinnā bhinnā vikarṇā ca na vāstuni śubhā kṣitiḥ || 14 ||
[Analyze grammar]

mūṣakotkaravatyarthaṃ hanti valmīkinī sutam |
vikarṇā kurute karṇarogaṃ chinnā vināśinī |
bhinnā bhedaṃ karotyurvī kuṭilā mativakratām || 15 ||
[Analyze grammar]

sapādaṃ satribhāgaṃ vā sārdhaṃ dviguṇameva ca |
yatsyānmukhāyataṃ veśma tadaniṣṭaphalapradam || 16 ||
[Analyze grammar]

yad dviśālaṃ triśālaṃ vā catuḥśālamathāpi vā |
mūṣayā rahitaṃ veśma tadaniṣṭhaphalapradam || 17 ||
[Analyze grammar]

purataḥ pṛṣṭhataḥ pārśve yadi vālindavarjitā |
gṛhe na śasyate śālā devāgāre tu śasyate || 18 ||
[Analyze grammar]

anyapṛṣṭhasthitadvāraṃ veśma khādakamucyate |
parasparavirodhāya tadveśma gṛhiṇostayoḥ || 19 ||
[Analyze grammar]

saśalyaṃ pādahīnaṃ ca samasandhi śiroguru |
veśmanāmidamuddiṣṭaṃ marmadoṣacatuṣṭayam || 20 ||
[Analyze grammar]

vāstukṣetrasya yatrāṅge yasya vartma pravartate |
tadaṅgaṃ vāstunastasya cchinnaṃ teneti nirdiśet || 21 ||
[Analyze grammar]

chinnāṅgaṃ vikalaṃ tatsyādbhītidaṃ sarvadoṣakṛt |
tadbharturbhajyate'ṅgaṃ tadvedhastasyāphalo'nyathā || 22 ||
[Analyze grammar]

svagṛhadvayamadhyena nirvāho yadi vartmanaḥ |
dvāravedhoditāndoṣāṃstadā prāpnoti niścitam || 23 ||
[Analyze grammar]

mārgaścaiko yadā gacchedubhayorgṛhapārśvayoḥ |
mārgavedhastadā sa syācchokasantāpakārakaḥ || 24 ||
[Analyze grammar]

utsaṅgaḥ pūrṇabāhuśca hīnabāhustathāparaḥ |
pratyakṣāya iti proktaṃ praveśānāṃ catuṣṭayam || 25 ||
[Analyze grammar]

gṛhasya sammukhaṃ yatra dvāraṃ bhavati vāstunaḥ |
utasaṅga iti sa proktaḥ pūrṇabāhuḥ pradakṣiṇaḥ || 26 ||
[Analyze grammar]

vāmato hīnabāhuḥ syātpratyakṣo vāstu pṛṣṭhataḥ |
caturtho'yaṃ samuddiṣṭaḥ praveśo vāstuno budhaiḥ || 27 ||
[Analyze grammar]

utsaṅgākhye praveśe syātprajāhāniḥ kuṭumbinaḥ |
dhanadhānyakṣayo vāsya maraṇaṃ dhruvaṃ bhavet || 28 ||
[Analyze grammar]

pūrṇabāhau putrapautrā dhanadhānyasukhāni ca |
bhavanti vasato nityaṃ gṛhiṇastatra vāstuni || 29 ||
[Analyze grammar]

alpamitro gṛhī hīnabāhāvatyalpabāndhavaḥ |
syādvālpavitto jīyeta strībhiḥ pīḍyeta vāmayaiḥ || 30 ||
[Analyze grammar]

pratyakṣāya praveśastu vihito yatra veśmani |
tasminnivasatāṃ puṃsāṃ niścitaḥ syāddhanakṣayaḥ || 31 ||
[Analyze grammar]

mūṣāsvasthānayuktāsu śālābheda iti smṛtaḥ |
prāpnoti tatra nivasanmṛtyuṃ duḥkhaṃ sarogatām || 32 ||
[Analyze grammar]

udagdakṣiṇaśālāsu pūrvāparagatāsu ca |
anyathā vā sthitaṃ dvāraṃ vadhabandhanakārakam || 33 ||
[Analyze grammar]

mūṣāgatān bhramānkuryānna śālāṃ pratibhedayet |
bhramabhagnāsu śālāsu vipadyante kuṭumbinaḥ || 34 ||
[Analyze grammar]

śālābhedo bhavedyatra pṛṣṭhataḥ pārśvato'pi vā |
dhanadhānyakṣayastatra gṛhiṇo jāyate dhruvam || 35 ||
[Analyze grammar]

yatra pratyaṅmukhe śāle gṛhaṃ tatsyādvikokilam |
āyuścatuṣpadaṃ dhānyaṃ vasatāṃ tatra naśyati || 36 ||
[Analyze grammar]

sīmāśālāprabhinnasya prāsādasya gṛhasya ca |
asthirā jāyate ṛddhiḥ sthitiśca na bhavecciram || 37 ||
[Analyze grammar]

sarvadoṣakari jñeyā garbhe candrā valokitā |
mūṣāṃ vinā vināśāya kāmocchittyai gavākṣakaḥ || 38 ||
[Analyze grammar]

yadā gaṇḍo'thavā kukṣiḥ pṛṣṭhaṃ kakṣātha bhidyate |
dāyadrayaṃ jāyate bhartustadānīmadussaham || 39 ||
[Analyze grammar]

garbhādubhayato gaṇḍau kakṣe staḥ karṇabhittige |
dakṣiṇottarayoḥ kukṣī pṛṣṭhataḥ pṛṣṭhamādiśet || 40 ||
[Analyze grammar]

sthāpitadvārasaṃrodhe gṛhiṇo jāyate'śmarī |
dvāre tu vihite tasminnanarthastasya jāyate || 41 ||
[Analyze grammar]

pūrvadvāranirodhaṃ tu navamāgaṃ kadācana |
śrotrarodhe'śmarīdoṣaḥ kṛttaśrotrehyanamyatā || 42 ||
[Analyze grammar]

kṛttāni yatra cīyante gavākṣālokanāni ca |
tatra prasūtirna bhavenniṣpannāpi vinaśyati || 43 ||
[Analyze grammar]

cīyamānā yadā bhittirdakṣiṇā syādbahirmukhī |
tadā vyādhibhayaṃ vidyānnṛpadaṇḍabhayaṃ tathā || 44 ||
[Analyze grammar]

yadā tu paścimaṃ kuḍyaṃ prayāti bahiragrataḥ |
dhanahāniṃ vijānīyāccaurebhyaśca bhayaṃ tadā || 45 ||
[Analyze grammar]

uttaraṃ tu yadā kuḍyaṃ cīyamānaṃ bahirvrajet |
gṛhabhartuśca kartuśca vyasanaṃ syāttadā mahat || 46 ||
[Analyze grammar]

yadāgraṃ cīyamānāyāḥ pūrvabhitterbahirvrajet |
tadā gṛhapatestīvraṃ rājadaṇḍabhayaṃ bhavet || 47 ||
[Analyze grammar]

prāgdakṣiṇo yadā karṇaścīyamāno bahirvrajet |
tatrāgnibhītiratulā saṃśayaśca prabhorbhavet || 48 ||
[Analyze grammar]

bahirmukho yadā gacchetkarṇau dakṣiṇapaścimaḥ |
kalahopadra vastatra syād bhāryāyāśca saṃśayaḥ || 49 ||
[Analyze grammar]

yatrottarāparaḥ karṇaścīyamāno vrajedbahiḥ |
putravāhanabhṛtyānāṃ bhavettasminnupadra vaḥ || 50 ||
[Analyze grammar]

yadā prāguttaraḥ karṇo bahirgacchati veśmanaḥ |
tadā gavāṃ vṛṣāṇāṃ ca gurūṇāṃ ca kṣayo bhavet || 51 ||
[Analyze grammar]

catasro bhittayo yasya bahirniryānti veśmanaḥ |
cīyamānāstadatroktaṃ mandiraṃ mallikākṛti || 52 ||
[Analyze grammar]

tādṛg gṛhe na tatrāyo vyayo bhavati yādṛśaḥ |
karśito'syaiva doṣeṇa tasya bharttā palāyate || 53 ||
[Analyze grammar]

saṃkṣipyate tu yadveśma cīyamānaṃ samantataḥ |
saṃkṣiptamiti tajjñeyaṃ tatra rājabhayaṃ bhavet || 54 ||
[Analyze grammar]

yatsyādanteṣu saṃkṣiptaṃ vistṛtaṃ cāpi madhyataḥ |
mṛdaṅgākṛtisaṃsthānaṃ tatra vyādhibhayaṃ bhavet || 55 ||
[Analyze grammar]

ādyantavistṛtaṃ yatsyātsaṃkṣiptaṃ cāpi madhyataḥ |
mṛdumadhyaṃ taduddiṣṭaṃ kṣudbhayaṃ tatra jāyate || 56 ||
[Analyze grammar]

viṣamairunnataiḥ karṇairdhanakṣayakaraṃ gṛham |
bhittivaccāpi karṇeṣu prāguktaṃ phalamādiśet || 57 ||
[Analyze grammar]

madhye dvāraṃ na kartavyaṃ manujānāṃ kathañcana |
madhye dvāre kṛte tatra kulanāśaḥ prajāyate || 58 ||
[Analyze grammar]

dvāraṃ dvāreṇa vā viddhamaśubhāyopapadyate |
aniṣṭadra vyasaṃyuktaṃ dhanadhānyabināśanam || 59 ||
[Analyze grammar]

navaṃ purāṇasaṃyuktamanyaṃ svāminamicchati |
adhograṃ rājadaṇḍāya viddhaṃ dvāraṃ vigarhitam || 60 ||
[Analyze grammar]

navaṃ purāṇasaṃyuktaṃ dra vyaṃ tu kalikārakam |
na miśrajātidra vyotthaṃ dvāraṃ vā veśma vā śubham || 61 ||
[Analyze grammar]

gṛhasthāneṣu yaddravyamadhivāsya pratiṣṭhitam |
taccālanena calanaṃ gṛhabhartuḥ prajāyate || 62 ||
[Analyze grammar]

anyavāstucyutaṃ dra vyamanyavāstau na yojayet |
prāsāde na bhavetpūjā gṛhe ca na vasedgṛhī || 63 ||
[Analyze grammar]

dra vyeṇa devadagdhena bhavanaṃ yadvidhīyate |
na tatra vasati svāmī vasannapi vinaśyati || 64 ||
[Analyze grammar]

sūryodbhavā drumacchāyā dhvajacchāyā ca garhitā |
dvārātikramaṇādetāḥ kṣudvyādhikalikārakāḥ || 65 ||
[Analyze grammar]

prāsādaśikharacchāyā dhvajacchāyeti kīrtitā |
tripañcasaptamī bharturgṛhatārā na śobhanā || 66 ||
[Analyze grammar]

nimnonnataṃ karālaṃ ca sammukhaṃ pṛṣṭhadeśagam |
vāmāvartaṃ ca na śubhaṃ dvāramagrataraṃ gṛhe || 67 ||
[Analyze grammar]

nimne syātstrījito bhartā durjanasthitirunnate |
sammukhe sutapīḍā syātpṛṣṭhage capalāḥ striyaḥ || 68 ||
[Analyze grammar]

vāme vittakṣayo dvāri bhavatyagratare prabhoḥ |
dvāraṃ tasmānna kartavyamīdṛgrūpaṃ vicakṣaṇaiḥ || 69 ||
[Analyze grammar]

nāgadantatulāstambhabhittimūṣāgavākṣakāḥ |
dvāramadhye na dātavyā na caite viṣamasthitāḥ || 70 ||
[Analyze grammar]

itihāsapurāṇoktaṃ vṛttāntapratirūpakam |
ninditaṃ ca gṛhe neṣṭaṃ śastaṃ devakuleṣu tat || 71 ||
[Analyze grammar]

yānīndra jālatulyāni yāni mithyākṛtāni ca |
bhīṣaṇānī ca yāni syurna kuryāttāni veśmasu || 72 ||
[Analyze grammar]

svayamuddhāṭitaṃ dvāramuccāṭanakaraṃ bhavet |
dhanahṛd bandhuvairaṃ syādathavā kalikārakam || 73 ||
[Analyze grammar]

svayaṃ yatpihitaṃ dvāraṃ tadbhavedbahuduḥkhadam |
saśabdaṃ bhayakṛtpādaśītalaṃ garbhapātanam || 74 ||
[Analyze grammar]

dra vyaṃ nādhomukhaṃ kāryaṃ pratyagyāmyānanaṃ na ca |
paścimāgre parikleśo dakṣiṇāgre tu śūnyatā || 75 ||
[Analyze grammar]

stambhadvāraṃ ca bhittiṃ ca viparītaṃ na kārayet |
amīṣāṃ vaiparītyena doṣāḥ syurbahavo nṛṇām || 76 ||
[Analyze grammar]

mūlasūtrānusāreṇa kartavyā bhūmikopari |
uparyupari yadveśmasamaṃ saṃtāpakārakam || 77 ||
[Analyze grammar]

adhobhūmau kṣaṇā ye syustatsamāṃścordhvabhūmiṣu |
parityajannapahitā na kurvīta yathottaram || 78 ||
[Analyze grammar]

śālā nimnā bhavedyasminnalindastvadhiko bhavet |
nidhanaṃ jāyate tatra sadā śokabhayāni ca || 79 ||
[Analyze grammar]

mūladvārānusāreṇa dvārāṇyuparibhūmiṣu |
kuryādbhayapradāni syurvihitānyanyathā punaḥ || 80 ||
[Analyze grammar]

kṣudbhayapradamādhmānaṃ kubjaṃ kulavināśanam |
atyarthaṃ pīḍitaṃ pīḍāṃ karotyantanataṃ kṣayam || 81 ||
[Analyze grammar]

pravāso bāhyavinate digbhrānte dasyuto bhayam |
mūladvāraṃ kṣayaṃ kuryādviddhaṃ dvārāntareṇa yat || 82 ||
[Analyze grammar]

pravāso bhṛtyajo dveṣo viddhe catvararathyayā |
nāśaṃ dra vyaṃ dhvajāviddhaṃ vṛkṣeṇa śiśudūṣakam || 83 ||
[Analyze grammar]

paṅkaviddhe bhavecchokaḥ salilasrāviṇi vyayaḥ |
kūpena viddhe'pasmāro vināśo daivatena ca || 84 ||
[Analyze grammar]

stambhena dūṣaṇaṃ strīṇāṃ brahmaṇā tu kulakṣayaḥ |
mānādabhyadhike dvāre rājato jāyate bhayam || 85 ||
[Analyze grammar]

vyasanaṃ mānato hīne caurebhyaśca bhayaṃ bhavet |
vyādhayaḥ śvabhraviddhena dhanasya ca parikṣayaḥ || 86 ||
[Analyze grammar]

devadhvajena bandhaḥ syātsabhayaiśvaryasaṃkṣayaḥ |
sannipātabhayaṃ vāpyā tulyā dṛṣṭatvamākṛte || 87 ||
[Analyze grammar]

hṛdrukkulālacakreṇa dāridrayaṃ vāriṇā bhavet |
vyādhirukkacakūṭena āpākena sutakṣayaḥ || 88 ||
[Analyze grammar]

niścatodūkhalena syācchilayā cāśmarī bhavet |
toyabhāṇḍena durmantrī bhasmanā cārśaso gṛhī || 89 ||
[Analyze grammar]

dāridrayaṃ chāyayā viddhe bhaveddvāre kuṭumbinaḥ |
sthalasyandanavalmīkairvideśagamanaṃ bhavet || 90 ||
[Analyze grammar]

kṛśaṃ vikṛtamatyuccaṃ karālaṃ śithilaṃ pṛthu |
vakraṃ viśālamuttānaṃ śūlāgraṃ hrasvakukṣikam || 91 ||
[Analyze grammar]

svapādacalitaṃ hrasvaṃ hīnakarṇaṃ mukhānatam |
pārśvagaṃ sūtramārgācca bhraṣṭaṃ dvāraṃ na śobhanam || 92 ||
[Analyze grammar]

tatkaroti kṣayaṃ ghoraṃ vināśaṃ svāmisampadaḥ |
vasatāṃ kalahaṃ nityamatastatparivarjayet || 93 ||
[Analyze grammar]

antardvārādbahirdvāraṃ noccaṃ kuryānna saṅkaṭam |
uccaṃ visaṅkaṭaṃ vāpi tacchivāya na jāyate || 94 ||
[Analyze grammar]

paṭṭasandhiryadā madhye dvārasya syātkathañcana |
kartustadā vināśaḥ syātkulasya ca parikṣayaḥ || 95 ||
[Analyze grammar]

tulā upatulā vā syurdvāri tiryagyadā kṛtāḥ |
dāridra yvyādhisantāpā bhavanti svāminastadā || 96 ||
[Analyze grammar]

anuvaṃśamanuprāptā jayantyo yadi mandire |
vittāyuṣostadālpatvamanārogyaṃ ca jāyate || 97 ||
[Analyze grammar]

udumbare nihitālalāṭī nāma sā tulā |
dūṣaṇaṃ maraṇaṃ vāpi kanyānāṃ vidadhāti sā || 98 ||
[Analyze grammar]

uttarāṅgodare nyastā lalāṭena samā yadi |
tulā lalāṭikā sāpi kulakṣayakarī bhavet || 99 ||
[Analyze grammar]

tulāpiṇḍena vinyastā jñeyā yajñopavītinī |
vasato vyasanaṃ kuryātkuṭumbasyāsukhaṃ ca sā || 100 ||
[Analyze grammar]

yadi bhāratulaikāpi madhye viddhā kathañcana |
tadā varāṅgaṃ bhajyeta dhanaṃ ca parihīyate || 101 ||
[Analyze grammar]

bhittibhedo na kartavyastulāgrairakhilairapi |
kuryād brahmapadanyasto bhārapaṭṭaḥ kulakṣayam || 102 ||
[Analyze grammar]

ayuktayoryuktayorvā sandhiścedbhārapaṭṭage |
sandhau syāttatsuto jyeṣṭhaḥ kartuścāpi vinaśyati || 103 ||
[Analyze grammar]

anuvaṃśaṃ na bhuñjīta na śayīta kadācana |
bhuñjānasyārthanāśaḥ syācchayānasya mahārujaḥ || 104 ||
[Analyze grammar]

nāśo'nuvaṃśaṃ rogāḥ syustiryaksthe rakṣaso bhayam |
śayanāgāravinyaste maraṇaṃ nāgadantake || 105 ||
[Analyze grammar]

karṇāvātpakṣirāṅghaṇṭādhvajacchatrakumārakān |
siṃhakarṇakapotāliṃ gṛheṣu parivarjayet || 106 ||
[Analyze grammar]

indra kīlaṃ śukraṃ tumbīmardhavaṃśaṃ ca veśmani |
na kuryāttatra vihitāḥ sarvadoṣāvahā yataḥ || 107 ||
[Analyze grammar]

atikṣipracirotpannaṃ kṛśadra vyamapāhitam |
apratiṣṭhitasaṃsthānaṃ gṛhaṃ namati pañcadhā || 108 ||
[Analyze grammar]

atisthūlena hasvena śarīreṇa yathā naraḥ |
virūpo duvalaścava tathā dra vyeṇa mandiram || 109 ||
[Analyze grammar]

jīrṇaṃ ghuṇakṛtaṃ miśraṃ hīnaṃ vakraṃ vidhicyutam |
caṇḍaṃ tuṇḍaṃ vakrakoṇaṃ sandhividdhālpamūlake || 110 ||
[Analyze grammar]

vajramadhyaṃ sthūlamūlaṃ kukṣibhinnaṃ ca dāru yat |
bhinnamūlaṃ kūrmapṛṣṭhaṃ pakṣahīnaṃ ca varjayet || 111 ||
[Analyze grammar]

pātitānvarjayedvṛkṣān dvipāśvāgnijalānilaiḥ |
prabhūtapakṣinilayān kākakauśikasevitān || 112 ||
[Analyze grammar]

madhugrahapiśācāhiduṣṭāṃścaityaśmaśānajān |
catuṣpathatrikamahānadīsaṅgamamārgajān || 113 ||
[Analyze grammar]

devatāyatanejātānūrdhvaśuṣkān kṣatacchadān |
vallīpinaddhānsuṣirakoṭaragranthisaṅkulān || 114 ||
[Analyze grammar]

yāmyāparāśāpatitāṃstyajetkaṇṭakino'pi ca |
kapitthodumbarāśvatthaśirīṣavaṭacampakān || 115 ||
[Analyze grammar]

kovidāradhavāriṣṭaśleṣmātakavibhītakān |
kiñca saptacchadakṣīriphaladāṃśca drumāṃstyajet || 116 ||
[Analyze grammar]

marmāṇi yatra pīḍyante dvārairbhittimireva vā |
dāridrayaṃ kulahāniṃ vā gṛhiṇastatra nirdiśet || 117 ||
[Analyze grammar]

stambhairvinaśyati svāmī tulābhiḥ strīvadho dhruvam |
saṅgrahairbandhunāśaḥ syājjayantībhiḥ snuṣāvadhaḥ || 118 ||
[Analyze grammar]

marmasthānasthitaiḥ kāyairbhartuḥ kāyo nipīḍyate |
marmasthaiḥ sandhipālaistu suhṛdviśleṣamādiśet || 119 ||
[Analyze grammar]

gṛhapīḍā nāgadantairnāgapāśairdhanakṣayaḥ |
kāpicchakaistu preṣyāṇāṃ kṣayaṃ marmasthitairvadet || 120 ||
[Analyze grammar]

ṣaḍdārukānyanusarāgavākṣālokanāni ca |
marmasthānaniviṣṭāni janayanti mahābhayam || 121 ||
[Analyze grammar]

stambhairvā dvāramadhyairvā tulābhirnāgapāśakaiḥ |
vātāyanairnāgadantairdvāramadhye nipīḍite || 122 ||
[Analyze grammar]

vyādhayaḥ saṃpravardhante dhananāśaḥ kulakṣayaḥ |
rājadaṇḍabhayaṃ ca syādapatyānāṃ ca pīḍanam || 123 ||
[Analyze grammar]

ṣaḍdārukāṇāṃ madhyeṣu dvāramadhyeṣu vā punaḥ |
karṇadra vyādibhirviddheṣvetadevādiśet phalam || 124 ||
[Analyze grammar]

saṃviddhā nāgadantairyā stambhairvātāyanaistathā |
śayyā śastrādbhayaṃ bhartuḥ kuryāttaskarato'pi vā || 125 ||
[Analyze grammar]

gṛhamadhye kṛta dvāraṃ dra vyakośavināśanam |
āvahetkalahaṃ bharturbhāryāṃ vāsya pradūṣayet || 126 ||
[Analyze grammar]

dra vyeṇaikottareṇāpi mahāmarmaṇi pīḍite |
sarvasvanāśo gṛhiṇo maraṇaṃ vā dhruvaṃ bhavet || 127 ||
[Analyze grammar]

dvārarāmbhatulālindaśca yadoṣaiḥ samīritaiḥ |
visūtre nāgadante'pi tacchūnyaṃ jāyate gṛham || 128 ||
[Analyze grammar]

vibhāgapadahīneṣu rūpasthāneṣu vāstuṣu |
yakṣamātṛkriyādyeṣu rogānmṛtyurna saṃśayaḥ || 129 ||
[Analyze grammar]

kaṭukaṇṭakidurgandhiguhyakādyāśrayān drumān |
na dhārayet samīpasthān puraprāsādaveśmanām || 130 ||
[Analyze grammar]

badarī kadalī caiva dāḍimī bījapūrikā |
prarohanti gṛhe yatra tadgṛhaṃ na prarohati || 131 ||
[Analyze grammar]

dra vyaṃ dra vyādhikaṃ hanti kulamāyāmato'dhikam |
ucchrayābhyadhikaṃ pūjāṃ santatiṃ vistarādhikam || 132 ||
[Analyze grammar]

stambhāṅgairbhittibhiḥ paṭṭaiḥ śīrṣakairbhavanaistathā |
ālokanātoraṇādyaiśchādyakaiḥ kandakūṭakaiḥ || 133 ||
[Analyze grammar]

hīraśākhottamāṅgaiśca tulābhiḥ sandhipālakaiḥ |
argalāgrairvedikābhirvyālairjālaiśca nūtanaiḥ || 134 ||
[Analyze grammar]

ghātitaiḥ pātitairnaṣṭairjāyate gṛhiṇo dhruvam |
vyādhidāridra yduḥkhārtirnirdhanatvaṃ ca jāyate || 135 ||
[Analyze grammar]

uccacchādyaṃ chidra garbhaṃ bhramitaṃ vamitaṃ mukhe |
hīnamadhyaṃ naṣṭasūtraṃ śalyaviddhaṃ śiroguru || 136 ||
[Analyze grammar]

bhraṣṭālindakaśobhaṃ ca viṣamasthaṃ tulātalam |
anyonyadra vyaviddhaṃ ca kupadapravibhājitam || 137 ||
[Analyze grammar]

hīnabhittyuttamāṅgaṃ ca vinaṣṭaṃ stambhabhittikam |
bhinnaśālaṃ tyaktakaṇṭhaṃ niṣkandaṃ mānavarjitam || 138 ||
[Analyze grammar]

vikṛtaṃ ca gṛhaṃ bharturaniṣṭaphaladāyakam |
tasmāddoṣānimāṃstyaktvā gṛhaṃ kuryācchubhāvaham || 139 ||
[Analyze grammar]

evaṃvidhaṃ doṣakaraṃ gṛhaṃ syādbhartuśca kartuśca yatastadete |
jñeyāḥ sadā śilpibhirapramattaistyājyāśca doṣāḥ śubhakīrtikāmaiḥ || 140 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 48: gṛhadoṣanirūpaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: