Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 49: rucakādiprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha rucakādiprāsādalakṣaṇaṃ nāmaikonapañcāśo'dhyāyaḥ |
tridaśānāṃ nṛpāṇāṃ ca varṇināṃ ca viśeṣataḥ |
utpattiprasṛtiṃ brūmaḥ prāsādā yasya ye matāḥ || 1 ||
[Analyze grammar]

purā brahmāsṛjatpañca vimānānyasuradviṣām |
viyadvartmavicārīṇi śrīmanti ca mahānti ca || 2 ||
[Analyze grammar]

tāni vairājakailāse puṣpakaṃ maṇikābhidham |
haimāni maṇicitrāṇi pañcamaṃ ca triviṣṭapam || 3 ||
[Analyze grammar]

ātmanaḥ śūlahastasya dhanādhyakṣasya pāśinaḥ |
sureśine ca viśveśo vimānāni yathākramam || 4 ||
[Analyze grammar]

bahūnyanyāni caivaṃ sa sūryādīnāmakalpayat |
viśeṣāya yathoktaistānyākāraiḥ pratidaivatam || 5 ||
[Analyze grammar]

prāsādāṃśca tadākārāñśilāpakveṣṭakādibhiḥ |
nagarāṇāmalaṅkārahetave samakalpayat || 6 ||
[Analyze grammar]

vairājaṃ caturaśraṃ syādvṛttaṃ kailāsasaṃjñitam |
caturaśrāyatākāraṃ vimānaṃ puṣpakaṃ bhavet || 7 ||
[Analyze grammar]

vṛttāyataṃ ca maṇikamaṣṭāśri syāttriviṣṭapam |
tadbhedāñśrīmato'nyāṃśca vividhānasṛjatprabhuḥ || 8 ||
[Analyze grammar]

ye yatra vihitā bhedāḥ pūrvaṃ kamalayoninā |
sarvāṃstānabhidhāsyāmo nāmasaṃsthānamānataḥ || 9 ||
[Analyze grammar]

rucakaścitrakūṭaśca tṛtīyaḥ siṃhapañjaraḥ |
bhadraḥ śrīkūṭa uṣṇīṣaḥ śālākṣo gajayūthapaḥ || 10 ||
[Analyze grammar]

nandyāvarto'vataṃsāhvaḥ svastikaḥ kṣitibhūṣaṇaḥ |
bhūjayo vijayo nandī śrītaruḥ pramadāpriyaḥ || 11 ||
[Analyze grammar]

vyāmiśro hastijātīyaḥ kubero vasudhādharaḥ |
sarvabhadro vimānākhyo muktakoṇaśca nāmataḥ || 12 ||
[Analyze grammar]

caturviṃśatiruddiṣṭā caturaśrāḥ samāsataḥ |
vṛttāṃstathābhidhāsyāmaḥ prāsādānaparānapi || 13 ||
[Analyze grammar]

valayo dundubhiḥ prāntaḥ padmaḥ kāntaścaturmukhaḥ |
māṇḍūkākhyo'tha kūrmaśca tālīgṛha ulūpikaḥ || 14 ||
[Analyze grammar]

iti vṛttāḥ samāsena prāsādā daśa kīrtitāḥ |
caturaśrāyatā ye syuḥ kathyante te'pi nāmataḥ || 15 ||
[Analyze grammar]

bhavo viśālaḥ sāmmukhyaḥ prabhavaḥ śibirāgṛhaḥ |
mukhaśālo dviśālaśca gṛharājo'malo vibhuḥ || 16 ||
[Analyze grammar]

evamete samuddiṣṭāścaturaśrāyatā daśa |
atha vṛttāyatānbrūmaḥ prāsādānabhidhānataḥ || 17 ||
[Analyze grammar]

āmodo raitikastuṅgaścārurbhūtirniṣevakaḥ |
sadā niṣedhaḥ siṃhākhyaḥ suprabho locanotsavaḥ || 18 ||
[Analyze grammar]

ete vṛttāyatāḥ proktāḥ prāsādā nāmato daśa |
aṣṭāśrīṇāṃ ca nāmāni kathayāmi samāsataḥ || 19 ||
[Analyze grammar]

vajrako nandanaḥ śaṅkurmekhalo vāmano layaḥ |
mahāpadmaśca haṃsaśca vyomacandro dayāviti || 20 ||
[Analyze grammar]

aṣṭāśraya ime proktāḥ prāsādā daśa saṃkhyayā |
bhavantyevaṃ catuṣṣaṣṭirlakṣmaiṣāmadhunocyate || 21 ||
[Analyze grammar]

saṃsthānamānavinyāsairbhadra stambhādisaṅkhyayā |
eṣāṃ viśeṣā vakṣyante pṛthakpṛthaganukramāt || 22 ||
[Analyze grammar]

jyeṣṭho bhāgaścaturhastaḥ sārdhahastatrayo'paraḥ |
kalpanīyaḥ kanīyāṃstu hastatritayasammitaḥ || 23 ||
[Analyze grammar]

jyeṣṭhamadhyakanīyobhirevaṃ bhāgairvibhājitāḥ |
bhavanti sarvaprāsādā jyeṣṭhamadhyādhamakramāt || 24 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturbhāgavibhājite |
kuryātsvārohakāśvāsaṃ pīṭhamaṃśasamuddhṛtam || 25 ||
[Analyze grammar]

tathā tasyopari sthāpyā haṃsapṛṣṭhī samantataḥ |
hastamātrocchritā vṛttā jalanirgamabhūṣitā || 26 ||
[Analyze grammar]

tataḥ pīṭhasya tasyāntardvibhāgāyamavistṛtiḥ |
prāsādo rucakaḥ kāryo bhāgatritayamucchritaḥ || 27 ||
[Analyze grammar]

sārdhabhāgena saṃchā syātsārdhabhāgastu yo'paraḥ |
chāyatrayaṃ sakaṇṭhaṃ syāttena sāmalasārakam || 28 ||
[Analyze grammar]

dvāraṃ bhāgocchritaṃ tasya kāryaṃ bhāgārdhavistṛtam |
saprāgrīvaḥ sa kartavyaścaturdaśadharāvṛtaḥ || 29 ||
[Analyze grammar]

sasaudhālindakaścārurūrdhvacchādyopakarṣavān |
kriyate'tra yadā stambhādvāviṃśatyā samāvṛtaḥ || 30 ||
[Analyze grammar]

saprāgrīvapariṣkāro bhāgikālindaśobhitaḥ |
madhyapradeśe rucakaḥ prāsādaḥ parikīrtitaḥ || 31 ||
[Analyze grammar]

rucakaḥ |
karṇaprāgrīvakaiścitraiḥ saprāgrīvaśca yo vṛtaḥ |
dvābhyāṃ dvābhyāṃ gavākṣābhyāṃ caturdiśamalaṅkṛtaḥ || 32 ||
[Analyze grammar]

kapotālīparikṣiptaḥ śobhito dvārasampadā |
tadānīṃ citrakuṭākhyaḥ prāsādaḥ so'bhidhīyate || 33 ||
[Analyze grammar]

citrakūṭaḥ |
ayameva punaḥ ṣaḍbhiḥ stambhairapi cito yadā |
prāgrīvakavihīnaśca sa bhavejjālarūpakaḥ || 34 ||
[Analyze grammar]

siṃhapañjara ityuktaḥ prāsādaḥ sa tadā śubhaḥ |
siṃhapañjaraḥ |
karṇaprāgrīvakau dvaudvāvasyaiva bhavato yadā || 35 ||
[Analyze grammar]

alindakagatisthityā tadā bhadraḥ prakīrtitaḥ |
bhadraḥ |
syāccitrakūṭa prāgrīvaiścaturbhirdikcatuṣṭaye || 36 ||
[Analyze grammar]

bahirantaścaturdvāraḥ śrīkūṭa iti nāmataḥ |
śrīkūṭaḥ |
ṣaḍdārukasamāyuktaprāgdvārastvayameva cet || 37 ||
[Analyze grammar]

prāsādastambhagarbhaḥ syāttadoṣṇīṣo'bhidhīyate |
uṣṇīṣaḥ |
caturaṃśakavistīrṇaṃ ṣaḍaṃśavihitāyati || 38 ||
[Analyze grammar]

pīṭhaṃ śālāgṛhasyoktaṃ saśālānirgamaṃ śubham |
madhyādaparatastasya dvibhāgāyatavistṛtam || 39 ||
[Analyze grammar]

vidheyaṃ garbhabhavanamalindakapariṣkṛtam |
kāryā tasyāgrataḥ sīmā bhāgadvitayamāyatā || 40 ||
[Analyze grammar]

bhāgamekaṃ ca vistīrṇā catuḥstambhopaśobhitā |
tadagrato'parā sīmā kāryā bhāgānṣaḍāyatā || 41 ||
[Analyze grammar]

tiryaksthā bhāgavistīrṇā praveśadvayaśobhitā |
eṣa śālāgṛhaḥ stambhairdvāviṃśatyā samāvṛtaḥ || 42 ||
[Analyze grammar]

prāgrīvavedikājālapakṣasopānakaiḥ śubhaiḥ |
śālākhyaḥ |
pañcabhāgonmitavyāse kṣetrabhāgāṣṭakāyate || 43 ||
[Analyze grammar]

pīṭhaṃ kuryādubhayataḥ sasopānaṃ śilācitam |
madhyādaparabhāge'sya devāgāraṃ niveśayet || 44 ||
[Analyze grammar]

vibhāgāyāmavistāraṃ caturaśraṃ susaṃhitam |
pādonabhāgavistāramadhyardhaṃ bhāgamucchritam || 45 ||
[Analyze grammar]

tasya kāryaṃ mukhaṃ madhye pārśvataścayaśobhitam |
sacayā nirgatā sīmā dvau bhāgau trīṃstathāyathā || 46 ||
[Analyze grammar]

caturaśrā catuḥstambhā tadagre bhāgavistṛtā |
pañcabhāgāyatā tiryakkāryā sīmā tathāparā || 47 ||
[Analyze grammar]

dvātriṃśadatra kartavyāḥ stambhāḥ sarvaikyasaṅkhyayā |
bahiḥparisaro garbhātsasīmno bhāgavistṛtaḥ || 48 ||
[Analyze grammar]

evaṃ syādvedikājālarūpādibhiralaṅkṛtaḥ |
bahirvayocchritaścaiṣa prāsādo gajayūthapaḥ || 49 ||
[Analyze grammar]

gajayūthapaḥ |
ṣaḍbhāgabhājite kṣetre caturaśre samantataḥ |
garbho dvibhāgikaḥ kāryo dvāraṃ bhāgasamucchritam || 50 ||
[Analyze grammar]

bhāgārdhaṃ dvāravistāraḥ prāsādasyocchritiṃ punaḥ |
kurvīta caturo bhāgāñchādayeccitrakūṭavat || 51 ||
[Analyze grammar]

kāryā dvibhāgikāḥ śālāḥ sālindāstasya bāhyataḥ |
bahirbhittiparikṣiptāścaturbhāgāyatāḥ śubhāḥ || 52 ||
[Analyze grammar]

dvau dvau gavākṣakau stambhāḥ pratiśālaṃ bhavanti ṣaṭ |
catuḥstambhadhṛtairyuktāḥ kāryā vā dhārmikālayaiḥ || 53 ||
[Analyze grammar]

nandyāvarto'yamevaṃ syātsaprāgrīvacatuṣṭayaḥ |
prāgu dvārakṣaṇopetaḥ prāsādaḥ śubhalakṣaṇaḥ || 54 ||
[Analyze grammar]

nandyāvartaḥ |
kṣetraṣaḍbhāgavistāre daśabhāgakṛtāyatau |
madhyādaparabhāge'sya devakoṣṭhaṃ niveśayet || 55 ||
[Analyze grammar]

caturaṃśapratinyāsaṃ caturaśraṃ samantataḥ |
dvāraṃ tasya vidhātavyaṃ bhāgamadhyardhamucchritam || 56 ||
[Analyze grammar]

pādonaṃ bhāgavistāraṃ siṃhavaktravibhūṣitam |
sīmā tasyāgrataḥ kāryā devakoṣṭhena sammitā || 57 ||
[Analyze grammar]

stambhaiḥ ṣoḍaśabhiryuktā bhāgadvitayamucchritaiḥ |
sasīmno devakoṣṭhasya samantādbhittiveṣṭitaḥ || 58 ||
[Analyze grammar]

alindo bhāgikaḥ kāryo gavākṣairupaśobhitaḥ |
sīmnoścāgrataḥ pārśve ṣaḍdārukayutā bahiḥ || 59 ||
[Analyze grammar]

kāryā dviraṃśāḥ prāgrīvā bhāgikālindaveṣṭitāḥ |
dvidvistambhadhṛtāḥ sarve pārśvataścayaśobhitāḥ || 60 ||
[Analyze grammar]

alindāstu catuḥstambhāḥ kāryāḥ prāgrīvakāgrataḥ |
avataṃsaka ityeṣa sarvalakṣaṇasaṃyutaḥ || 61 ||
[Analyze grammar]

prāsādaḥ kathitaḥ samyak || avataṃsaḥ || svastikaḥ procyate'dhunā |
caturaśrīkṛte kṣetre ṣaḍbhāgapravibhājite || 62 ||
[Analyze grammar]

prāsādaṃ kalpayenmadhye dvibhāgāyāmavistṛtam |
dvārapāśo'sya bhāgārdhavistṛto bhāgikodayaḥ || 63 ||
[Analyze grammar]

garbhaveśma catuḥstambhamalindo bhāgido bahiḥ |
tasya syurdvādaśa stambhā bhāgiko'lindako'paraḥ || 64 ||
[Analyze grammar]

viṃśatistambhasaṃyukto vidhātavyaḥ samantataḥ |
cayāvṛtaśca purato bhāgo vāṣṭadharānvitaḥ || 65 ||
[Analyze grammar]

bhāgamekaikamutsṛjya karṇābhyāṃ bhāgavistṛtau |
bhāgikocchrāyaniṣkāsau tridiśaṃ sagavākṣakau |
svastiko'yaṃ samākhyātaḥ prāsādaścitralakṣaṇaḥ || 67 ||
[Analyze grammar]

svastikaḥ || athābhidhīyate'dhunā prāsādaḥ śubhalakṣaṇaḥ |
ṣaḍbhāgabhājite kṣetre caturaśre samantataḥ || 68 ||
[Analyze grammar]

dvibhāgāyāmavistāraṃ madhye garbhagṛhaṃ bhavet |
bhāgadvayocchritaiḥ stambhairyutaṃ vyaktaiḥ salakṣaṇaiḥ || 69 ||
[Analyze grammar]

niṣkrānteṣu bahirbhāge garbhapādeṣu yojayet |
toraṇāni manojñāni kakupsu catasṛṣvapi || 70 ||
[Analyze grammar]

garbhastambhapramāṇena tāni stambhadvayena vā |
samutkṣaptāni yuktāni kalaśai ravimaṇḍalaiḥ || 71 ||
[Analyze grammar]

pallavaiḥ patrajātyādivinyāsaiścāpyanekaśaḥ |
bhūṣitāsye punarmūrdhni makarāṇāṃ mukhairapi || 72 ||
[Analyze grammar]

stambhayorantare dadyādubhau makarapūrimau |
anyonyābhimukhe śliṣṭe kuryānmakarayormukhe || 73 ||
[Analyze grammar]

caturṇāmapi niridṣṭastoraṇānāṃ mayā vidhiḥ |
alindo bhāgikaścā nyo bahirbhāge prakīrtitaḥ || 74 ||
[Analyze grammar]

syurbhāgikānyalindānte dhārmikāyatanāni ca |
veṣṭitāni bahirbhittyā sammukhāni parasparam || 75 ||
[Analyze grammar]

dhārmikālayabhittīnāṃ bhūmiryā bāhyato bhavet |
tasyāḥ ṣaḍdārukāṇi syurbhāgamātrocchritāni ca || 76 ||
[Analyze grammar]

prāgrīvakaiḥ sasopānairdikcakraistāni bhūṣayet |
aparasyāḥ punarbhitterbhāgadvayavinissṛtam || 77 ||
[Analyze grammar]

madhye dvibhāgavistīrṇaṃ devakoṣṭhaṃ niveśayet |
dvārapāśaṃ ca kurvīta tasyokuṃ bhāgamucchritam || 78 ||
[Analyze grammar]

tathā bhāgārdhavistāramityeṣa kṣitibhūṣaṇaḥ |
prāsādaḥ kīrtitaḥ samyak sarvalakṣaṇalakṣitaḥ || 79 ||
[Analyze grammar]

kṣetrasya caturaśrasya bhāgān dvādaśa kalpayet |
madhye garbhaṃ catuḥstambhaṃ tasya kuryād dvibhāgikam || 80 ||
[Analyze grammar]

tadbahirbhāgiko'lindo dvādaśastambhavān bhavet |
madhye'parasyāṃ yau stambhau tābhyāṃ kurvīta toraṇam || 81 ||
[Analyze grammar]

alindo bhāgikaḥ kāryo bhittyā bhāgikayā vṛtaḥ |
prācyāṃ ṣaḍdārukaṃ madhye garbhavyāsonmitāyati || 82 ||
[Analyze grammar]

tṛtīyo bhāgiko'lindaḥ syādbhittyā pariveṣṭitaḥ |
caturbhāgāyataṃ bhūyastatra ṣaḍdārukaṃ bhavet || 83 ||
[Analyze grammar]

prāgrīvaṃ bhāgaviṣkambhaṃ kuryādbhāgadvayāyatam |
agrataḥ stobhitaṃ stambhairbhāgāntasthacayāvṛtam || 84 ||
[Analyze grammar]

yathā prācyāṃ tathodīcyāṃ yāmyāyāmapi kīrtitam |
diśi pratīcyāṃ tu punardvitīyālindakādbahiḥ || 85 ||
[Analyze grammar]

dvibhāgāyāmaviṣkambhaṃ devakoṣṭhaṃ niveśayet |
sapakṣadvārakaṃ śrīmad dvārapāśopaśobhitam || 86 ||
[Analyze grammar]

bhāgiko'lindakastasmād bahirbhittyābhiveṣṭitaḥ |
bahiścayāvṛto vā syād gavākṣairvā vibhūṣitaḥ || 87 ||
[Analyze grammar]

pṛthvī vijayate yasmāttenāsau pṛthivījayaḥ |
bhūjayaḥ || yadā pṛthvījayasyaiva karṇaprāgrīvakāvubhau || 88 ||
[Analyze grammar]

koṇeṣu bhāgikau syātāṃ vijñeyo vijayastadā |
vijayaḥ || ayaṃ samantādutkṣipto bāhyālindaṃ vinā yadā || 89 ||
[Analyze grammar]

madhyamālindasaudhasthaṃ karṇaprāsādakaiścitaḥ |
prathamālindagarbhau ca samutkṣiptatarau tataḥ || 90 ||
[Analyze grammar]

syātāṃ chādyadvayacchannau tadā nando'bhidhīyate |
nandaḥ || caturaśrīkṛte kṣetre daśabhāgavibhājite || 91 ||
[Analyze grammar]

caturaśro bhavenmadhye devakoṣṭho dvibhāgikaḥ |
dvārabandho'sya bhāgoccaḥ kāryo bhāgārdhavistṛtaḥ || 92 ||
[Analyze grammar]

syād bahirdvādaśadharo'lindako devakoṣṭhataḥ |
bhāgikaḥ sa ca vijñeyo bhittiyuktastato'paraḥ || 93 ||
[Analyze grammar]

ayaṃ dvibhāgikairyuktaḥ prāgrīvairbhāganirgamaiḥ |
tathā tṛtīyo'lindaḥ syātsamantādbhittiveṣṭitaḥ || 94 ||
[Analyze grammar]

prāgrīvakaiścatuḥstambhaiḥ sapraveśairvibhūṣitaḥ |
bhāgikī syādbahirbhittiritarā tu dharaiḥ samā || 95 ||
[Analyze grammar]

ityeṣa śrītarurnāma prāsādaḥ parikīrtitaḥ |
śrītaruḥ || asyaiva stambhagarbhasya dvitīyālindabhittiṣu || 96 ||
[Analyze grammar]

ṣaḍdārūṇi vidheyāni pūrvarūpavyavasthiteḥ |
dvau dvau prāgrīvakau kāryau tṛtīyālindakādbahiḥ || 97 ||
[Analyze grammar]

tau ca dvintaritau sarvato bhāganirgatau |
evaṃ pañcāṃśatā stambhairdvābhyāṃ ca pariveṣṭitaḥ || 98 ||
[Analyze grammar]

catuḥstambhaiḥ sapraveśaiḥ samantādupanirgamaiḥ |
prāsādo'yaṃ samākhyāto nāmataḥ pramadāpriyaḥ || 99 ||
[Analyze grammar]

pramadāpriyaḥ || bhāgavistāraviṣkambhamasya prāgrīvakaṃ yadā |
bhinnālindāgratastiryagdve śāle tanmukhaṃ śubham || 100 ||
[Analyze grammar]

dvitīyālindakasthāne karṇaprāsādakairyutaḥ |
evaṃ vyāmiśrasaṃjño'yaṃ prāsādaḥ parikīrtitaḥ || 101 ||
[Analyze grammar]

vyāmiśraḥ || vijayasyāsya ca yadā karṇalāṅgalakairyutā |
bhavedbhittistadā hastijātīya iti kathyate || 102 ||
[Analyze grammar]

hastijātīyaḥ || sīmāprāgrīvabhūmīṣu yadā syuḥ pṛthivījaye |
dvibhāgāścābhito'lindāstiryakśālāmukheṣu ca || 103 ||
[Analyze grammar]

alinde paścimā śālā sarvaśālokanā śubhā |
ṣaḍdārukaṃ tathaivātra caturbhāgāyataṃ bhavet || 104 ||
[Analyze grammar]

pūrvavatsarvamanyacca kuberaḥ sa tadā bhavet |
kuberaḥ || prāsādaḥ kathyate'nyaśca sampratīha dharādharaḥ || 105 ||
[Analyze grammar]

kuberopattarokṣiptaḥ karṇaprāsādabhūṣitaḥ |
madhyadvārānvitaḥ śrīmān dharādhara iti smṛtaḥ || 106 ||
[Analyze grammar]

vasudhādharaḥ || yatrāgrataścitrakūṭastasmādyaḥ sarvatodiśam |
dharādharatadambhāsaḥ sarvatobhadra ucyate || 107 ||
[Analyze grammar]

sarvatobhadraḥ || karṇaprāgrīvakau dvau dvau śālāprāgrīvakāapi |
syātāṃ yadāsya prokto'sau vimānākhyastadā śubhaḥ || 108 ||
[Analyze grammar]

vimānākhyaḥ || vimānapīṭhe nirmuktaḥ śālābhiḥ sarvato vṛtaḥ |
anyonyaśālāsambandhe vimāno nyasyate yadā || 109 ||
[Analyze grammar]

karṇaprāsādakopetaḥ koṇaiḥ śālojjhitairyutaḥ |
sa vimukakoṇaḥ syātprāsādo'tyarthaśobhitaḥ || 110 ||
[Analyze grammar]

muktakoṇaḥ || prāsādāścaturaśrāḥ svairviśeṣairvarṇināḥ pṛthak |
idānīmabhidhīyante vṛttāḥ svaiḥ svairviśeṣaṇaiḥ || 111 ||
[Analyze grammar]

tatrādau valayākāro valayaḥ sa ca kathyate |
samantādvartite kṣetre caturbhāgavibhājite || 112 ||
[Analyze grammar]

kuryātsārohaṇaṃ pīṭhaṃ sārdhabhāgocchritaṃ śubham |
parikṣiptaṃ gajamukhairmakarasyāmbunirgatam || 113 ||
[Analyze grammar]

bahirbhāgasamopetastasminkāryaḥ surālayaḥ |
pādonavistṛtirdvighnadvārocchrāyavibhūṣitaḥ || 114 ||
[Analyze grammar]

tasyāṣṭastambhako'lindo bahirvalaya ityasau |
vṛttacchādyaḥ siṃhakarṇastathā jālakarūpavān || 115 ||
[Analyze grammar]

bhūlavayaḥ || prāgrīvakā sa syāda yadvā stambhocchrayānataḥ |
tadaiṣa dundubhiḥ proktastribhistaiḥ prānta ucyate || 116 ||
[Analyze grammar]

ayameva caturbhiḥ syātpadmaḥ prāgrīvakaiḥ śubhaiḥ |
stambhaiścaturbhistasyaiva yadā paścānniveśyate || 117 ||
[Analyze grammar]

madhyavṛtto garbhakoṣṭho bhittiścobhayataḥ sthitā |
sa kānta iti vikhyātaḥ prāsādo vartulākṛtiḥ || 118 ||
[Analyze grammar]

catvāri valayasyaiva yatra dvārāṇyalindakaḥ |
syāccaturviṃśatistambhairdvitīyo bhāgasammitaḥ || 119 ||
[Analyze grammar]

prāgrīvakāśca stambhābhyāṃ dvābhyāṃ dvābhyāṃ samanvitāḥ |
catvāro yatra sa proktaḥ prāsādo'tra caturmukhaḥ || 120 ||
[Analyze grammar]

asyaivaikaṃ yadā dvāraṃ prāgrīvo'lindaveṣṭitaḥ |
eka eva tathācānyaḥ prāgrīvastasya cāgrataḥ || 121 ||
[Analyze grammar]

khyāto māṇḍūka ityeṣa vṛttaprāsādasattamaḥ |
dikkoṇeṣu yadāsyaiva bhavetprāgrīvakalpanā || 122 ||
[Analyze grammar]

prāsādo'yaṃ tadā kūrmasaṃjñaḥ syādaparājitaḥ |
kūrmasyaiva yadā dikṣu stambhairaṣṭābhiraṣṭabhiḥ || 123 ||
[Analyze grammar]

prāgrīvakāḥ prakalpyante catvāro'lindaveṣṭitāḥ |
pra grīvakāstiryagagre bhavantyanye tadagrataḥ || 124 ||
[Analyze grammar]

ṣoḍaśastambhayuktasya madhyabhāge yadā bhavet |
jānīyāddoṣavijñeyāḥ prāgrīvaharitottamaḥ || 125 ||
[Analyze grammar]

iti vṛttāḥ samākhyātāḥ prāsādā nāmalakṣaṇaiḥ |
caturaśrāyatān brūmaḥ prāsādāniha sāmpratam || 126 ||
[Analyze grammar]

aṣṭabhāgāyate kṣetre caturaṃśakavistṛte |
dvibhāgasārdhabhāgaikabhāgo'yaṃ pīṭha iṣyate || 127 ||
[Analyze grammar]

paścimaṃ bhāgamutsṛjya devakoṣṭhaṃ dvibhāgikam |
tasmin niveśayetsīmā syādasyāgre'ṣṭabhirdharaiḥ || 128 ||
[Analyze grammar]

sasīmno devakoṣṭhasya bhāgikālindako bahiḥ |
yukto dharāṇāṃ viṃśatyā vedikājālaveṣṭitaḥ || 129 ||
[Analyze grammar]

prāgrīvakasya tasyāgre stambhadvitayabhūṣitaḥ |
dvicchādyacchāditaḥ śrīmān siṃhakarṇairalaṅkṛtaḥ || 130 ||
[Analyze grammar]

prāsādo'yaṃ bhavo nāma viśālaḥ kathyate'dhunā |
yadāsyaiva saniṣkrānte sīmāyāme ca vardhate || 131 ||
[Analyze grammar]

valabhyau pārśvayoḥ syātāṃ viśālākhyastadā bhavet |
viśālasya yadā garbhe bhittirbhavati diktraye || 132 ||
[Analyze grammar]

dvau dvau gavākṣakau cāpi sāmmukhyaḥ sa bhavettadā |
prāgrīvāstridiśaṃ tasya garbhakoṣṭhāyatā yadā || 133 ||
[Analyze grammar]

hitvā valabhyau prāgrīvau vidhīyete tathāparau |
karṇeṣu bhāgamekaikaṃ tyaktvā syātprabhavastadā || 134 ||
[Analyze grammar]

etasyaiva mukhe syātāṃ yadā prāgrīvakāvubhau |
pārśvayoraparau dvau dvau prāgrīvau bhavato yadā || 135 ||
[Analyze grammar]

karṇeṣu bhittayaśca syustadā syācchibirāgṛhaḥ |
yadāsyaiva mukhe śālā bhāgadvitayavistṛtā || 136 ||
[Analyze grammar]

āyāmena ca ṣaḍbhāgā prāgrīvau dvau tadagrataḥ |
dvau dvau gavākṣakau syātāṃ tadbhittyorubhayorapi || 137 ||
[Analyze grammar]

sīmāyāṃ dvādaśa stambhā mukhaśālastadā bhavet |
alindo bhāgikaḥ kāryo viśālasyaiva bāhyataḥ || 138 ||
[Analyze grammar]

prāgrīvabhūmiṣu vṛto bhittyā ca sagavākṣakaḥ |
agrataḥ sahitaḥ stambhaiḥ ṣaḍbhiśca kriyate yadā || 139 ||
[Analyze grammar]

dviśāla iti vikhyātaḥ prāsādo jāyate tadā |
yadāsyaiva vidhīyante stambhāḥ sarve samantataḥ || 140 ||
[Analyze grammar]

prāgrīvakau cobhayato gṛharājastadā bhavet |
sarvasyaiva yadālindaḥ syādanyo bhāgavistṛtaḥ || 141 ||
[Analyze grammar]

sīmāntavistṛte syātāṃ valabhyau bhāganissṛte |
bhittirvidhīyate śeṣā gavākṣairupaśobhitā || 142 ||
[Analyze grammar]

mukhe ṣaḍdārukaṃ ca syāttadā syādamalābhidhaḥ |
ekādaśāyate kṣetre tathā ṣaḍbhāgavistṛte || 143 ||
[Analyze grammar]

muktvā bhāgadvayaṃ paścāddevakoṣṭhaṃ niveśayet |
bhāgaṃ muktvāgrataḥ kuryātsīmāṃ bhāgacatuṣṭayam || 144 ||
[Analyze grammar]

aṣṭastambhāstato'lindaviṃśatistambhabhāgikāḥ |
bhāgikaḥ parito'lindo'ṣṭāviṃśatidharo'paraḥ || 145 ||
[Analyze grammar]

dvidvistambhayutāḥ kāryāḥ prāgrīvāḥ koṣṭhajāstrayaḥ |
sīmāsame valabhyau ca prāgrīvau madhyatastayoḥ || 146 ||
[Analyze grammar]

dvidvistambhau puraścānyau vedikājālaśobhitau |
vedikājālarūpāḍhyaḥ siṃhakarṇopaśobhitaḥ || 147 ||
[Analyze grammar]

prāsādo'yaṃ vibhurnāma kathito bhartṛnandanaḥ |
evamete samākhyātāścaturaśrāyatā daśa || 148 ||
[Analyze grammar]

caturaśrāyatāṃstiryagāyatyāthāparānapi |
prāsādānabhidhāsyāmo navasaṃsthānalakṣaṇaiḥ || 149 ||
[Analyze grammar]

dvau bhānau vistṛtirgarbhe dviguṇā tiryagāyatiḥ |
madhye bhāgocchritaṃ dvāraṃ tadardhena tu vistṛtam || 150 ||
[Analyze grammar]

stambhaścaturbhiḥ saṃyuktā sīmā dvārasya cāgrataḥ |
dvibhāgāyāmavistārā tāvanmātrasamucchritiḥ || 151 ||
[Analyze grammar]

tāṃ sīmāṃ garbhasahitāṃ bhāgenānyena veṣṭayet |
bhittistatra vidhātavyā sagavākṣā caturdiśam || 152 ||
[Analyze grammar]

ṣaḍdārukayuto hyeṣa prāsādo bhava ucyate |
asyaiva bhāganiṣkāsā śālā mukhacatuṣṭaye || 153 ||
[Analyze grammar]

yadā ṣaḍdārukopetā viśālaḥ sa tadocyate |
stambhairmukhaimukhe ṣaḍbhirbahiḥ sāmmukhya ityasau || 154 ||
[Analyze grammar]

asyaiva sa mā karṇasthā dvidvistambhayutā yadā |
prāgrīvairbhāganiṣkrāntā bahisthā prabhavastadā || 155 ||
[Analyze grammar]

sīmno'grato yadāsyaiva stambhadvayayuto bhavet |
prāgrīvo bhāganiṣkrāntastadā syācchibirāgṛhaḥ || 156 ||
[Analyze grammar]

viśālasanniveśasya mukhe śālā bhavedyadā |
pārśvayoścobhayoḥ śāle prāgrīvāśca trayo yadā || 157 ||
[Analyze grammar]

niṣkrāntabhāga ekaikaḥ stambhadvitayasaṃyutaḥ |
prāsādaḥ sa tadā jñeyo mukhaśālo'bhidhānataḥ || 158 ||
[Analyze grammar]

mukhaśālāgraśālāyā yadā stambhāścaturdaśa |
prāgrīvo dvividhaścāgre dviśālaḥ sa tadā bhavet || 159 ||
[Analyze grammar]

bhittistadānīṃ prāsādo gṛharājaḥ prajāyate |
garbhāyāmasamāvagrapṛṣṭhayorbhāgavistṛtau || 160 ||
[Analyze grammar]

catuścaturdharau yatra prāgrīvau dvau ca pārśvayoḥ |
tau tu dvidvidharau garbhavistāreṇa tu sammitau || 161 ||
[Analyze grammar]

amalo nāma sa proktaḥ prāsādaḥ śubhalakṣaṇaḥ |
asyaiva cāgre pṛṣṭhe ca dvidvistambhayutau yadā || 162 ||
[Analyze grammar]

prāgrīvau sa tadā proktaḥ prāsādo daśamo vibhuḥ |
prāsādān kathayāmo'nyān daśa vṛttāyatān punaḥ || 163 ||
[Analyze grammar]

aṣṭabhāgamukhāyatyā vistṛtyā caturaśrakam |
vṛttāyataṃ prakurvīta sabāhyābhyantaraṃ tataḥ || 164 ||
[Analyze grammar]

garbhaṃ paścimabhāge'sya caturbhāgaṃ samantataḥ |
kuryāttasyāgrataḥ sīmāṃ bhāgadvitayavistṛtām || 165 ||
[Analyze grammar]

bhāgatrayamitāṃ bhāgenaikenāntaritāṃ ca tām |
saṃyuktāmaṣṭabhiḥ stambhaiḥ sudṛḍhaiścārudarśanaiḥ || 166 ||
[Analyze grammar]

alindena parikṣiptāṃ sasīmāṃ devakoṣṭhakam |
ṣoḍaśastambhayuktena kuryāt prāgrīvamagrataḥ || 167 ||
[Analyze grammar]

channāśchādyadvayenāyamāmoda iti kīrtitaḥ |
vṛttāyateṣu prathamaḥ prāsādaḥ svāmino hitaḥ || 168 ||
[Analyze grammar]

samāhitau yadāsyaiva prāgrīvau bhāgamiśritau |
catuḥstambhai raitikastu vṛttābhyāṃ tuṅga ucyate || 169 ||
[Analyze grammar]

yadā sīmāvadhirbhittirgavākṣairupaśobhitā |
vṛttaprāgrīva eko'nye tadā cārurudāhṛtaḥ || 170 ||
[Analyze grammar]

sīmāmadhye vidhātavyau prāgrīvau bhāgavistṛtau |
vistārasadṛśāyāmau dakṣiṇeti triṣu trayaḥ || 171 ||
[Analyze grammar]

kāryāḥ prāgrīvakāste ca garmakoṣṭhena sammitāḥ |
bhūtirityeṣa proktaḥ prāsādaḥ śubhalakṣaṇaḥ || 172 ||
[Analyze grammar]

mukhāyatā syāccaturo bhāgānyattiryagāyatān |
kṣetravṛttaṃ tataḥ kuryāttanmadhye garbhaveśma ca || 173 ||
[Analyze grammar]

caturbhāgāyataṃ tat syādbhāgadvitayavistṛtam |
alindo bāhyatastasya dvādaśastambhasaṃyutaḥ || 174 ||
[Analyze grammar]

bhāgadvitayavistāraḥ prāgrīvaścāṃśanirgataḥ |
niṣedha iti vikhyātaḥ prāsādo'yaṃ purātanaiḥ || 175 ||
[Analyze grammar]

yadā niṣedhaḥ syādasya puraḥ prāgrīvako yadi |
caturdvāraparikṣipto'lindenāṣṭadhareṇa vā || 176 ||
[Analyze grammar]

ayamevāṃśakena syādyadālindena veṣṭitaḥ |
mukhabhāgatrayaṃ muktvā bhittyā ca pariveṣṭitaḥ || 177 ||
[Analyze grammar]

yadā ca karṇaprāgrīvau prāgrīvaścāgrato bhavet |
viśeṣaracanā yā ca dvāviṃśatidharānvitau || 178 ||
[Analyze grammar]

gavākṣaiḥ śobhanairyuktastadā siṃhaḥ prakīrtitaḥ |
dvādaśāṃśāyate kṣetre tathā ṣaḍbhāgavistṛte || 179 ||
[Analyze grammar]

paścādaṃśadvayaṃ tyaktvā dvibhāgāyāmavistṛtaḥ |
devakoṣṭho vidhātavyastaddvāraṃ bhāgamucchritam || 180 ||
[Analyze grammar]

sīmāgre sāntarā dvyaṃśavistṛtā caturāyatā |
aṣṭastambho'sya garbho vai ṣoḍaśastambhako bahiḥ || 181 ||
[Analyze grammar]

alindastasya purato vṛttaprāgrīvako'pi ca |
sīmāprāgrīvakālindakoṣṭhān vṛttān prakalpayet || 182 ||
[Analyze grammar]

prāgrīvau pārśvayoḥ sīmāsamau bhāgavinirgatau |
dvābhyāṃ dvābhyāṃ yutau jñeyau stambhābhyāṃ vartulākṛtī || 183 ||
[Analyze grammar]

etatsarvaṃ vidhātavyamalindenābhiveṣṭitam |
caturviṃśadharo'ya ca bhāgikosya praśasyate || 184 ||
[Analyze grammar]

dvistambhayuktān prāgrīvān kuryādgarbhasya diktraye |
evameṣa samākhyātaḥ prāsādaḥ suprabhaḥ śubhaḥ || 185 ||
[Analyze grammar]

bhāgadvitayavistārāḥ prāgrīvā ye'sya kīrttitāḥ |
caturaśrāsta eva syurdvidvistambhayutā yadi || 186 ||
[Analyze grammar]

śeṣā bhavati bhittiśca gavākṣairupaśobhitā |
prāsādoyaṃ tadā jñeyo daśamo locanotsavaḥ || 187 ||
[Analyze grammar]

aṣṭāśrānatha vakṣyāmaḥ prāsādāṃ llakṣaṇaiḥ saha |
caturbhāgānvite kṣetre tathāṣṭaśrīkṛte punaḥ || 188 ||
[Analyze grammar]

dvau bhāgau garbhakoṣṭhaḥ syādalindo bhāgikastadā |
stambhāṣṭakamalinde syātprāgrīvastasya cāgrataḥ || 189 ||
[Analyze grammar]

dvicchādyaśchāditaḥ śrīmān prāsādo vajrako bhavet |
asyaivāgre yadā sīmā caturaśrā caturdharā || 190 ||
[Analyze grammar]

syāccaturviṃśatistambhaścālindo bhāgiko'paraḥ |
nandano'yaṃ samākhyātaḥ śaṅkuḥ prāgrīvakaistribhiḥ || 191 ||
[Analyze grammar]

tasya bhittirvidhātavyā kṣetre'ṣṭāśriyute budhaiḥ |
vāmanaśca punardvaudvau gavākṣau diktraye matau || 192 ||
[Analyze grammar]

asyaivāgre yadā sīmābhāgādbhāgatrayāyatā |
dvibhāgaṃ vistṛtā dvyaṃśasamucchedāṣṭabhirdharaiḥ || 193 ||
[Analyze grammar]

alindāveṣṭitā yuktā prāgrīvaimakhalā tadā |
bhittikṣetre yadāsyaiva prāgrīvāḥ pariveṣṭitāḥ || 194 ||
[Analyze grammar]

alindena dharaiḥ ṣaḍbhiḥ ṣaḍbhiryuktāstadā layaḥ |
aṣṭabhāgamite kṣetre kṛte'ṣṭāśriṇi sarvataḥ || 195 ||
[Analyze grammar]

bhāgadvayamitaṃ kuryāddevakoṣṭhaṃ manoramam |
caturbhiḥ śobhitaṃ dvārairbhāgikā lindaveṣṭitam || 196 ||
[Analyze grammar]

alindasya vidhāṭavyāḥ stambhāścāṣṭau tato'paraḥ |
syāccaturviṃśatistambho bhāgiko'lindakaḥ punaḥ || 197 ||
[Analyze grammar]

tathāvidhastṛtīyo'pi prāgrīvāśca caturdiśam |
prāsādo'yaṃ mahāpadmo brahmaṇaḥ śaṅkarasya ca || 198 ||
[Analyze grammar]

dvitīyo'lindake'syaiva prāgrīvāḥ syuścaturdiśam |
alindena parikṣipto haṃsa eṣa prakīrtitaḥ || 199 ||
[Analyze grammar]

prāgrīvo'sya mahāpadmasyālindenāvṛto yadā |
karṇaprāgrīvakau dvau dvau vyomasaṃjñastadā bhavet || 200 ||
[Analyze grammar]

haṃsasyaiva valabhyaḥ syuḥ prāgrīvāṇāṃ pade yadā |
catuḥstambhāḥ parikṣiptā alindena caturdiśam || 201 ||
[Analyze grammar]

tadā candro dayo nāma prāsādo jāyate śubhaḥ |
evameṣāṃ catuṣṣaṣṭiḥ prāsādānāmudāhṛtā || 202 ||
[Analyze grammar]

iti surabhavanānāṃ saptatirdāravāṇā- |
miha sadanacatuṣkeṇānviteyaṃ pradiṣṭā || janamayamavakośānandaśubhrāṃśulekhā |
bhavati suviditaiṣā śilpināṃ kāmadhenuḥ || 203 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 49: rucakādiprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: