Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 47: vedī-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha vedīlakṣaṇaṃ nāma saptacatvāriṃśo'dhyāyaḥ |
vedyaścatasro vijñeyā yā purā brahmaṇoditāḥ |
vayaṃ tāḥ saṃpravakṣyāmo nāmasaṃsthānamānataḥ || 1 ||
[Analyze grammar]

prathamā caturaśrā syātsabhadrā ca dvitīyakā |
tṛtīyā śrīdharī nāma caturthī padminī smṛtā || 2 ||
[Analyze grammar]

yajñakāle tathodvāhe devatāsthāpaneṣu ca |
nīrājaneṣu sarveṣu vahnihome ca nityaśaḥ || 3 ||
[Analyze grammar]

nṛpābhiṣecane caiva śakradhvajaniveśane |
nṛpayogyā bhavantyetā varṇānāmanupūrvaśaḥ || 4 ||
[Analyze grammar]

caturaśrā tu yā vedi navahastā samantataḥ |
aṣṭahastā pramāṇena sarvabhadrā prakīrtitā || 5 ||
[Analyze grammar]

śrīdharī sapta vijñeyā hastān mānena vedikā |
ṣaḍḍhastā caiva śāstrajñairnalinīha vidhīyate || 6 ||
[Analyze grammar]

caturaśrā tu kartavyā caturaśrā samantataḥ |
bhadrai stu sarvatobhadrā bhūṣaṇīyā caturdiśam || 7 ||
[Analyze grammar]

śrīdharī cāpi vijñeyā koṇaviṃśatisaṃyutā |
nalinīti ca vijñeyā padmasaṃsthānadhāriṇī || 8 ||
[Analyze grammar]

kartavyāḥ svasvavistārāducchrayeṇa tribhāgikāḥ |
kuryānmantravatībhistā iṣṭakābhistu cāyatāḥ || 9 ||
[Analyze grammar]

caturaśrā yajñakāle vivāhe śrīdharī smṛtā |
devatāsthāpane vedīṃ sarvabhadrāṃ niveśayet || 10 ||
[Analyze grammar]

nīrājane sāgnikārye tathā rājābhiṣecane |
vedī padmāvatī yā ca tathā śakradhvajocchraye || 11 ||
[Analyze grammar]

caturmukhā tu kartavyā sopānaiśca caturdiśam |
pratīhārasamāyuktā cārdhacandro paśobhitā || 12 ||
[Analyze grammar]

catuḥstambhasamāyuktā catuṣkumbhavirājitā |
kāñcanai rājataistāmrairmṛnmayaiḥ kalaśaistathā || 13 ||
[Analyze grammar]

koṇe koṇe tu vinyastairvalguvānarabhūṣitaiḥ |
stambhapramāṇaṃ vedīnāṃ kāryaṃ chādyavaśena ca || 14 ||
[Analyze grammar]

ekena dvitribhirvāpi cchādyaiḥ sāmalasārikaiḥ |
stambhamūlāni cābhyajya guḍena madhusarpiṣā || 15 ||
[Analyze grammar]

paramānnena vābhyajya tānvinyasyedyathātatham |
devatāḥ pūjayitvā tu brāhmaṇānsvasti vācayet || 16 ||
[Analyze grammar]

caturvidhamitīritaṃ yadiha vedikālakṣaṇaṃ |
samagramapi vartate manasi yasya tacchilpinaḥ |
sa yāti bhuvi pūjyatāmavanibhokturāpnoti ca |
śriyaṃ sthapatisaṃsadi sphurati cāsya śubhraṃ yaśaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 47: vedī-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: