Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 42: śāntikarmavidhi

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha śāntikarmavidhirnāma dvicatvāriṃśo'dhyāyaḥ |
idānīmabhidhāsyāmo vidhānaṃ śāntikarmaṇaḥ |
yathāvadiṣṭvā dikpālān hutvā śāntīryathākramam || 1 ||
[Analyze grammar]

snapayetkarṇikāṃ kumbhaiḥ sahiraṇyairvicakṣaṇaḥ |
sarvagandhānuliptāṃ ca mālyadāmavibhūṣitām || 2 ||
[Analyze grammar]

kṛtamālyānivasitāṃ mūle ca madhulepitām |
doṣapraśamanārthāya tāṃ mūleṣu nikhātayet || 3 ||
[Analyze grammar]

madhukumbhamariṣṭaṃ ca śevālaṃ ca vidhānavit |
vācayitvā tu viprendrā n kṛtapuṇyāhamaṅgalān || 4 ||
[Analyze grammar]

sthāpayet karṇikāḥ sarvāḥ sthapatiḥ prayataḥ śuciḥ |
etena vidhinā karma cāturvarṇyasya kārayet || 5 ||
[Analyze grammar]

karṇikā ropitā yatra punarutpāṭya ropyate |
na tanniṣpadyate veśma svāmī cātra vinaśyati || 6 ||
[Analyze grammar]

nikhātaṃ tu yadā dāru cchidyate tāḍyate punaḥ |
tannāśo dhanadhānyasya svāminaścātra sarvathā || 7 ||
[Analyze grammar]

vallīnipīḍitaṃ dāru praveśe cennikhanyate |
āśīviṣabhayaṃ ghoraṃ tasminnutpātalakṣaṇam || 8 ||
[Analyze grammar]

utthāne karṇikā rakṣyā sarvasattvābhidharṣaṇāt |
nave karmaṇyaśakunā mṛgavyālasarīsṛpāḥ || 9 ||
[Analyze grammar]

karṇikāmadhirohanti doṣāṃstatra vadedamūn |
kṛtāpīḍāṃ parihṛtāṃ yadyārohanti vāyasāḥ || 10 ||
[Analyze grammar]

gṛhiṇastatpravāsaḥ syādannaṃ pānaṃ ca hīyate |
mayūre tadgṛhaṃ rājā haretpañcābdataḥ param || 11 ||
[Analyze grammar]

varāṅge jāyate vyādhiḥ kokilairdvyabdataḥ param |
kākolaistrīṇi varṣāṇi jāyate sumahadbhayam || 12 ||
[Analyze grammar]

śuke syuḥ kalahādyāni na ca niṣpadyate gṛham |
kukkuṭe'gnibhayaṃ vidyādrā jato vā mahadbhayam || 13 ||
[Analyze grammar]

sārikāyāṃ tu dauḥśīlyaṃ strīṇāṃ gṛhapatestathā |
sarparūpeta vighnena gṛhaṃ niṣṭhāṃ na gacchati || 14 ||
[Analyze grammar]

strīpuṃsayoḥ kuliṅge tu jāyate pāpakāritā |
pārāvate tu jāyete strīpuṃsau gurutalpagau || 15 ||
[Analyze grammar]

viḍāle tu kulaṃ dāsaiḥ saha rogairnipīḍyate |
jvalano vā jalaṃ vāpi hastī vā hanti tadgṛham || 16 ||
[Analyze grammar]

āraṇyaiḥ śakunairetatsyādvarṣāddharṣaṇe phalam |
yūnāṃ ca jāyate mṛtyurmadhvāsaṅge dhanakṣayaḥ || 17 ||
[Analyze grammar]

duḥkhapnadarśanaṃ ghūke bālānāṃ maraṇaṃ tathā |
trastabhīte nilīne tu rājā śūnyaṃ haredgṛham || 18 ||
[Analyze grammar]

yadā tvagre pradṛśyeta dhūmraḥ karṇagato'pi vā |
agnirdahati tatkṣipraṃ vidyudvā hanti mandiram || 19 ||
[Analyze grammar]

yatrārohati gṛdhrastaddvijāṅghrispṛṣṭamācaret |
kṛtvā halaśataiḥ kṛṣṭaṃ tato bījāni vāpayet || 20 ||
[Analyze grammar]

gāvaścātra praduhyerañśāntikāni ca kārayet |
meghe'bhivṛṣṭe bhūyo'pi tatra kurvīt mandiram || 21 ||
[Analyze grammar]

yeṣu yeṣu gṛhāṅgeṣu madhunaḥ sañcayo bhavet |
tasyāṅgasya vadhaṃ brūyātpreṣiṇyāṃ cāpyupadra vam || 22 ||
[Analyze grammar]

tasmāddhetoḥ śikhāgreṣu mukuṭān praṇidhāpayet |
yāvanna ropayetsaumyaṃ tāvadra kṣetsamantataḥ || 23 ||
[Analyze grammar]

abhilīnaṃ tu śakunairnahi kiñcitpraśasyate |
tasmātprayatnato rakṣedutpātātprāgudīritāt || 24 ||
[Analyze grammar]

bhaṅge gṛhāṇāṃ dārūṇāṃ śāntihomo'tha kathyate |
indra kīlo mahākūṭaḥ pṛṣṭhavaṃśottarau dharau || 25 ||
[Analyze grammar]

pragraho'lindapādau vā svāminaṃ ghnantyupadra vāḥ |
tulāsthapatyaḥ kūṭaṃ vā vedikā karṇapālikā || 26 ||
[Analyze grammar]

netraṃ kapotapāliśca hanapraviṣṭaṃ kuṭumbinī |
amvagrāḥ pakṣivaṃśāśca mallakāḥ sakumārakāḥ || 27 ||
[Analyze grammar]

gopānasyo mṛgālyaśca sthapitāḥ svakumārikāḥ |
parighā dvārapakṣāśca bhrātaraṃ ghnantyupadra vāḥ || 28 ||
[Analyze grammar]

saṃyuktaṃ saṅgraho hanti nikṛṣṭāṃścādharo dharaḥ |
sthauṇyāni pratimoko vā hanyuriṣṭān paricchadān || 29 ||
[Analyze grammar]

udadhirbhaginīṃ hanyādathavā paricārakān |
puṃsāṃ punnāmabhirdra vyaiḥ strīṇāṃ strīnabhirbhavet || 30 ||
[Analyze grammar]

upaghāto hatairnityaṃ dra vyāṇāṃ tu napuṃsakaiḥ |
bhūlikā strīvināśāya gṛhanāśāya vedhanam || 31 ||
[Analyze grammar]

kīlā vā sandhipālirvā mitranāśāya duṣyati |
nave gṛhe navaṃ dāru kriyamāṇamatho kṛtam || 32 ||
[Analyze grammar]

āyojyamānaṃ yuktaṃ vā nyūnasaṃvatsaraṃ sthitam |
bhajyate dehanāśāya sphuṭatyatha vibhajyate || 33 ||
[Analyze grammar]

gṛhaṃ brāhmaṇasātkṛtvā ratnairālikhya cāparam |
navairvastraiḥ paricchādya punarbhidyāni kārayet || 34 ||
[Analyze grammar]

dagdhe bhinne pracalite vinate vidyutā hate |
virūḍhe dalite sanne sarvatrauṣadhibhiḥ smṛtāḥ || 35 ||
[Analyze grammar]

śāntayo vividhaṃ hutvā brāhmaṇānsvasti vācya vā |
sthūṇikā bhajyate yasya kīrttistasyopahanyate || 36 ||
[Analyze grammar]

candra sūryau yajettatra tataḥ śāmyati pātakam |
tadvidhaṃ vṛkṣamānīya punastāṃ prati kārayet || 37 ||
[Analyze grammar]

evaṃ kṛte sukhī sa syātkīrttiścāyurdhruvā bhavet |
mallako bhajyate yasya pauruṣaṃ tasya hanyate || 38 ||
[Analyze grammar]

iṣṭānabhasanakṣatraṃ prāyaścittaṃ samācaret |
tadvidhaṃ vṛkṣāmānīya prati kurvīta mallakam || 39 ||
[Analyze grammar]

evaṃ kṛtvā sukhī sa syādbalaṃ cāsyābhivardhate |
pṛṣṭhavaṃśasya bhaṅgena gṛhī bandhamavāpnuyāt || 40 ||
[Analyze grammar]

rājarājaṃ yajettatra prāyaścittaṃ tathācaret |
sukhī bhavati tatkṛtvā sarvataścābhivardhate || 41 ||
[Analyze grammar]

sarveṣu svasti vācyāśca brāhmaṇā dakṣiṇākṣataiḥ |
vāraṇo bhajyate yastu jyeṣṭhaṃ putraṃ sa vājyate || 42 ||
[Analyze grammar]

pṛthvīdharaṃ yajettatra prāyaścittaṃ tathācaret |
tadvidhaṃ vṛkṣamānīya punastaṃ prati kārayet || 43 ||
[Analyze grammar]

sukhī bhavati kṛtvaivaṃ putraiścāpi vivardhate |
saṃgraho bhajyate yastu kulajyeṣṭhaṃ sa vārdhate || 44 ||
[Analyze grammar]

pitṝndevānyajettatra prāyaścittaṃ tathācaret |
sukhī bhavati kṛtvaivaṃ prīyante pitarastathā || 45 ||
[Analyze grammar]

sthūṇyaṃ tu bhajyate yasya tanayastasya bādhyate |
devāneva yajettatra prāyaścittaṃ tathācaret || 46 ||
[Analyze grammar]

tadvidhaṃ vṛkṣamānīya tatsthauṇyaṃ prati kārayet |
sukhī bhavati kṛtvaivaṃ putraiścāpi vivardhane || 47 ||
[Analyze grammar]

upadhī vyathate yatra tatrāmātyo vinaśyati |
yajeta vāsavaṃ tatra prāyaścittaṃ tathācaret || 48 ||
[Analyze grammar]

ānīya tadvidhaṃ vṛkṣamupadhiṃ prati kārayet |
evaṃ kṛte bhavetsaukhyamamātyaiśca vivardhate || 49 ||
[Analyze grammar]

kāyastu vyathate yasya preṣyastasyopahanyate |
yakṣaṃ tatra yajeddevaṃ prāyaścittaṃ tathācaret || 50 ||
[Analyze grammar]

tadvidhaṃ kāṣṭhamānīya kāyaṃ taṃ prati kārayet |
evaṃ kṛte sukhī sa syātpreṣyairapi vivardhate || 51 ||
[Analyze grammar]

tulā tu vyathate yasya vyathate'sya kuṭumbinī |
yajeta medinīṃ tatra prāyaścittaṃ tathācaret || 52 ||
[Analyze grammar]

tadvidhaṃ vṛkṣamānīya sthāpayet tāṃ svalaṅkṛtām |
tatastvanyāḥ kriyāḥ paśyan kārayenmatimānnaraḥ || 53 ||
[Analyze grammar]

vadhūmiva navairvastraiḥ praticchādya svalaṅkṛtām |
brāhmaṇānvācayetsvasti tatastāṃ prati kārayet || 54 ||
[Analyze grammar]

sukhī bhavati kṛtvaivaṃ dhanairnityaṃ vivardhate |
karṇikāsvāntarasthūṇāmālāpādo'tha bhajyate || 55 ||
[Analyze grammar]

tadgṛhī duḥkhamāpnoti tasminnutpātalakṣaṇe |
ānīya sthapatiṃ tatra prajñāvantaṃ bahuśrutam || 56 ||
[Analyze grammar]

tatra vāstuvibhāgena yo devaḥ syādviniścitaḥ |
tasmai devāya juhuyātprāyaścittaṃ ca kārayet || 57 ||
[Analyze grammar]

sukhī bhavati kṛtvaivaṃ sarvataścābhivardhate |
yugaṃ tu vyathate yatra tatra syātpaśupīḍanam || 58 ||
[Analyze grammar]

yajeta tasminnīśānaṃ prāyaścittaṃ ca kārayet |
tadvidhaṃ vṛkṣamānīya yugaṃ tatprati kārayet || 59 ||
[Analyze grammar]

evaṃ kṛte sukhaṃ tasya paśuvṛddhiśca jāyate |
tulayo agayorvāpi pādo yasya prabhajyate || 60 ||
[Analyze grammar]

āyurhānirbhavettatra baladevaṃ prapūjayet |
prāyaścittaṃ tataḥ kṛtvā punastaṃ prati kārayet || 61 ||
[Analyze grammar]

sukhī bhavati kṛtvaivaṃ kuṭumbī śāntikaṃ ca tat |
dvārāṅgaṃ yasya māhendraṃ hiṃsyate navakarmaṇi || 62 ||
[Analyze grammar]

indraṃ tatra yajeddevaṃ prāyaścittaṃ tathācaret |
gṛhakṣatasya dvārāṅge pūjayedyamameva tat || 63 ||
[Analyze grammar]

puṣpadantasya dvārāṅge varuṇaṃ tatra pūjayet |
dvārāṅgaṃ yasya bhallāṭaṃ hiṃsyate navakarmaṇi || 64 ||
[Analyze grammar]

somaṃ tatra yajeddevaṃ prāyaścittaṃ samācaret |
sukhī bhavati kṛtvaivaṃ kuṭumbī śāntikaṃ ca tat || 65 ||
[Analyze grammar]

sthūṇārājasya yasyāgraṃ vakraṃ dakṣiṇato bhavet |
śarīraṃ vyathate tatra pratisaṃvatsaraṃ sthiram || 66 ||
[Analyze grammar]

pṛṣṭhato dīrghaśokaḥ syāduttareṇa dhanakṣayaḥ |
pūrvato rājadaṇḍaḥ syāttasmāttad ṛju śasyate || 67 ||
[Analyze grammar]

catvāryaṅga hiṃsyante śarīrā ye ca veśmanaḥ |
tulā vā pṛṣṭhavaṃśo vā dhāraṇyāṃ cottarāmbaraḥ || 68 ||
[Analyze grammar]

uktāṃstatra balīnkuryātprāyaścittaṃ tathācaret |
evaṃ dhanyaṃ śivaṃ puṣṭiprajāvṛddhikaraṃ bhavet || 69 ||
[Analyze grammar]

itthaṃ nimittāni gṛhāśritāni |
jñātvā pradṛṣṭāñśakunāṃśca sarvān |
śāntiṃ prakurvanpṛthaguktarūpāṃ |
prāpnoti kīrttiṃ sukhamarthamāyuḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 42: śāntikarmavidhi

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: