Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 43: dvārabhaṅgaphala

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha dvārabhaṅgaphalaṃ nāma tricatvāriṃśo'dhyāyaḥ |
yadatra navakarmoktaṃ tadyajñeṣu gṛheṣu ca |
jñeyaṃ grāme pure vāpi nagare pattane tathā || 1 ||
[Analyze grammar]

saṃsthānamākṛtirmānaṃ hrāsavṛddhī ca bāhuṣu |
ekameva vijānīyātsarvatraiva vicakṣāṇaḥ || 2 ||
[Analyze grammar]

yūpasyaiva nimittāni dārukarmaṇi nirdiśet |
pātaṃ pate vijānīyāttakṣaṇaṃ takṣaṇena ca || 3 ||
[Analyze grammar]

yūpocchrāyamiva brūyāddārūṇāmapi cocchrayam |
bhaṅgena bhaṅgo nirdiśyaḥ samādhiśca samādhinā || 4 ||
[Analyze grammar]

navakarmaṇi yatsnigdhaṃ sugandhi priyadarśanam |
gamyeharaṃ manuṣyāṇāṃ dhanyaṃ tadabhinirdiśet || 5 ||
[Analyze grammar]

puraṃ vā yadi vā grāmo gṛhaṃ vā yadi niṣprabham |
āyāsabahulaṃ taddhi tādṛśairlakṣaṇairbhavet || 6 ||
[Analyze grammar]

paridhvastopamaṃ rūkṣaṃ navakarmaṇi yad bhavet |
bhramaṃ rogaṃ ca śokaṃ ca tasmin veśmani nirdiśet || 7 ||
[Analyze grammar]

janena ca yadākīrṇaṃ niśchāyamiva lakṣate |
kuṭumbī tatra ṣaṇmāsānnātra jīvenna saṃśayaḥ || 8 ||
[Analyze grammar]

yacchūnyamapyaśūnyābhaṃ veśma vā yadi vā puram |
sarvakāmaguṇairyuktaṃ dhanaṃ tadabhinirdiśet || 9 ||
[Analyze grammar]

pūrvo nagarabhāgaścedra myaḥ syāt priyadarśanaḥ |
priyabhāryā manaḥsvāsthyaṃ dhanaṃ dhānyaṃ ca bhūpateḥ || 10 ||
[Analyze grammar]

pūrvadakṣiṇabhāgaścetpurasya priyadarśanaḥ |
mahad yaśastadāpnoti rājā hema ca puṣkalam || 11 ||
[Analyze grammar]

purasya dakṣiṇo bhāgo yadā ramyastadā bhavet |
rājñaḥ senāpatiprāptirdhanaṃ dhānyaṃ ca puṣkalam || 12 ||
[Analyze grammar]

ramaṇīyo yadā bhāgaḥ puradakṣiṇapaścimaḥ |
arthasaṃpattadā rājñaḥ prajāvṛddhiśca jāyate || 13 ||
[Analyze grammar]

purapaścimabhāgena ramaṇīyena pārthivaḥ |
putrabāndhavadhānyāḍhyaḥ saṃprāpnotyunnatiṃ parām || 14 ||
[Analyze grammar]

paścimottarabhāge tu ramaṇīye narādhipaḥ |
preṣyaiḥ putrairvāhanaiśca vṛddhimetyuttarottarām || 15 ||
[Analyze grammar]

uttare ramaṇīye tu purabhāge nareśvaraḥ |
śatrūn vijayate sarvān vardhate ca purohitaḥ || 16 ||
[Analyze grammar]

yadi pūrvottaro bhāgaḥ purasya priyadarśanaḥ |
yatrābhyuttaramānandaṃ kṣipraṃ rājño vinirdiśet || 17 ||
[Analyze grammar]

niṣpannasya purāderyo bhāgo na syānmanoramaḥ |
tasya tasyaiva bhāgasya parihāṇiṃ vinirdiśet || 18 ||
[Analyze grammar]

nave yadi puradvāre kapāṭaṃ praviśīryate |
strīnāmadheyamanyadvā strīnāśaṃ tadvinirdiśet || 19 ||
[Analyze grammar]

devāgāre puradvāre prākārāṭṭālakeṣu ca |
hastiśālāśvaśālāsu rathaśālāstathāpi vā || 20 ||
[Analyze grammar]

koṣṭhāgārāyudhāgāre nimittaṃ tu śubhāśubham |
yadi kiñcitpradṛśyeta rājñastadabhinirdiśet || 21 ||
[Analyze grammar]

bhaṅgo yatrordhvavaṃśasya tatra rājā vinaśyati |
argalāpīlikākuñcībhaṅge ca navakarmaṇi || 22 ||
[Analyze grammar]

grāme naśyanti caitāni tadā grāmo vinaśyati |
dvigutthitaṃ tu rāṣṭrāṇāṃ gṛhārtheṣu kuṭumbinām || 23 ||
[Analyze grammar]

navakarmaṇi yatkiñcidbhajyate yadi vā namet |
viste vā sphuṭe vāpi kuṭumbimaraṇaṃ dhruvam || 24 ||
[Analyze grammar]

phalaṃ sarvanimitteṣu śubhaṃ vā yadi vāśubham |
saṃvatsaraṃ paraṃ grāhyaṃ navakarmakṛte gṛhe || 25 ||
[Analyze grammar]

parisaṃvatsarānte ca purāṇamiti nirdiśet |
tumbikā bhajyate yatra navakarmaṇi niṣṭite || 26 ||
[Analyze grammar]

śreṣṭhā tu mahilā tatra ṣaḍbhirmāsairvinaśyati |
evameva navaṃ yasya sadanaṃ tu vinaśyati || 27 ||
[Analyze grammar]

preṣyadāsādiviśvāsāttadvināśayati dhruvam |
pṛṣṭhavaṃśo navo yasya navakarmaṇi bhidyate || 28 ||
[Analyze grammar]

kuṭumbī mriyate tatra gṛhaṃ saṃvatsarātparam |
preṣyāścātra vinaśyanti dīryamāṇe viśeṣataḥ || 29 ||
[Analyze grammar]

lumāsu bhidyamānāsu kanyāmaraṇamādiśet |
muṇḍakeṣu vinaṣṭeṣu suhṛdasya vinaśyati || 30 ||
[Analyze grammar]

anupūrveṣu bhinneṣu putrāṇāṃ maraṇaṃ dhruvam |
vipattau muṇḍagodhānāṃ mātā tasya vinaśyati || 31 ||
[Analyze grammar]

nāgapāśakabhaṅge tu bhṛtyānāṃ maraṇaṃ bhavet |
kapāṭe bhrātṛmaraṇamargalāyāṃ striyā vadhaḥ || 32 ||
[Analyze grammar]

sutasya cārgalāpārśve vinaṣṭe maraṇaṃ bhavet |
dvārabandhe vinaṣṭe tu śīghraṃ kuryātkulakṣayam || 33 ||
[Analyze grammar]

indra kīlo dṛḍho yasya bhaṅgamāyāti mūlataḥ |
saputrapaśuvargasya tasya brūyātkulakṣatim || 34 ||
[Analyze grammar]

toraṇaṃ bhajyate yasya dra vyaṃ tasya vinaśyati |
gṛhabhartuśca maraṇaṃ tridaśairavadhārayet || 35 ||
[Analyze grammar]

vāstumadhye vinaṣṭe tu kuvṛddho vinaśyati |
sopānaṃ bhidyate yatra navakarmaṇi niṣṭhite || 36 ||
[Analyze grammar]

tasya preṣyāśca gāvaśca hiraṇyaṃ ca vinaśyati |
vedikā bhajyate yasya bhāryā tasya vinaśyati || 37 ||
[Analyze grammar]

gavākṣastu vinaśyeta paṭṭastambho'pi vā dṛḍhaḥ |
gajaśuṇḍātha bhinno'śvaḥ kapotālyathavā navā || 38 ||
[Analyze grammar]

sthapanīpaṭṭikāścaiva strīvināśaṃ tadādiśet |
viṭaṅkasya tulāyā vā bhaṅge jāte kathañcana || 39 ||
[Analyze grammar]

śālāstambhasya vā nāśe bhāryā tasya vinaśyati |
stambhaśīrṣaṃ yadi bhraśyet sphuṭetstambho'pi vā dṛḍhaḥ || 40 ||
[Analyze grammar]

bhajyate pratimoko vā svāminastu vadho bhavet |
bhaṅge tu bhaṅgavāhinyāḥ kulavṛddhavadho bhavet || 41 ||
[Analyze grammar]

ākāśatalake putrāḥ praticchinne kuṭumbinaḥ |
vinaṣṭe ca vinaśyanti ṣaḍbhirmāsairna saṃśayaḥ || 42 ||
[Analyze grammar]

prāsādamaṇḍale bhagne bhagnāsu valabhīṣu ca |
bhāryā kuṭumbinastasya nāśamāyātyasaṃśayaḥ || 43 ||
[Analyze grammar]

pralīno vā vilīno vā prāsādo yasya bhajyate |
pralīne bhṛtyamṛtyuḥ syādvilīne tu dhanakṣayaḥ || 44 ||
[Analyze grammar]

miśre vinaṣṭe prāsāde hīyante sarvavṛddhayaḥ |
maraṇaṃ vā bhavettatra kuṣṭhavyādhiṃ ca nirdiśet || 45 ||
[Analyze grammar]

yeṣu sthāneṣu bhaṅgo vā vinatirvā prakīrtitā |
upadrutirvighāto vā teṣāṃ phalamapīritam || 46 ||
[Analyze grammar]

snigdhāni aydi dṛśyante tāni dārḍhyānvitāni ca |
dhanamāyuśca harṣaṃ ca pūrvoktānāṃ tadādiśet || 47 ||
[Analyze grammar]

karṇikābhyantarī sthūṇā śālāpādo'tha hīyate |
yadi tadduḥkhamāpnoti gṛhabhartā na saṃśayaḥ || 48 ||
[Analyze grammar]

saṃpradhārya ca medhāvī balābalamatandri taḥ |
nirdiśan balamāpnoti dhanamāyuryaśastathā || 49 ||
[Analyze grammar]

evamādikanimittasūcitaṃ saṃpradhārya matimān balābalam |
spaṣṭamādiśati yo'tra śāstravitkīrttivittadhanāni so'śnute || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 43: dvārabhaṅgaphala

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: