Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 41: cayavidhi

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha cayavidhirnāmaikacatvāriṃśo'dhyāyaḥ |
idānīmabhidhīyante cayasyeha guṇāguṇāḥ |
suvibhaktaḥ samaścāruścaturaśraścayaḥ śubhaḥ || 1 ||
[Analyze grammar]

asaṃbhrāntamasandigdhamavināśyanyabarhitam |
anuttamamanudvṛttamakubjaṃ na ca pīḍitam || 2 ||
[Analyze grammar]

samānakhaṇḍamṛjvantamantaraṅgaṃ tathaiva ca |
supārśvaṃ sandhisuśliṣṭaṃ supratiṣṭhaṃ susandhi ca || 3 ||
[Analyze grammar]

ajihmaṃ ceti ceyasya guṇā viṃśatirityamī |
eteṣāṃ vaiparītyena doṣāṇāmapi viṃśatiḥ || 4 ||
[Analyze grammar]

dakṣiṇāṃ tu yadā kuḍyaṃ vicinoti bahirmukham |
tadā vyādhibhayaṃ vidyānmṛtyudaṇḍaṃ ca nirdiśet || 5 ||
[Analyze grammar]

paścimaṃ tu yadā kuḍyaṃ vicinvanti bahirmukham |
dhanahāniṃ tadā vidyāddasyubhyaśca bhayaṃ bhavet || 6 ||
[Analyze grammar]

uttaraṃ tu yadā kuḍyaṃ vicinoti bahirmukham |
kartāraṃ svāminaṃ vāpi vyasanaṃ prāpayettadā || 7 ||
[Analyze grammar]

prācyaṃ bahirmukhaṃ kuḍyaṃ cinoti sthapatiryadā |
rājadaṇḍabhayaṃ tatra nirdeṣṭavyaṃ vicakṣaṇaiḥ || 8 ||
[Analyze grammar]

etadeva phalaṃ brūyātpatite dalite tathā |
yasya prāgdakṣiṇaḥ karṇaḥ pravarteta bahirmukhaḥ || 9 ||
[Analyze grammar]

syāttatrāgnibhayaṃ ghoraṃ gṛhabhartuśca saṃśayaḥ |
gacchedbahirmukhaḥ karṇo yadā dakṣiṇapaścimaḥ || 10 ||
[Analyze grammar]

kalahopadra vastatra syādbhāryāyāśca saṃśayaḥ |
paścimottarakarṇe tu samprayāte bahirmukhe || 11 ||
[Analyze grammar]

paśuvāhanaputrāṇāṃ saṃśayastatra jāyate |
prāguttaro yadā karṇaḥ pracīyeta bahirmukhaḥ || 12 ||
[Analyze grammar]

gurūṇāṃ saṃśayastatra govṛṣādeśca jāyate |
viśālaṃ yadi jāyeta sarvabāhuṣu cinvataḥ || 13 ||
[Analyze grammar]

karṇikāsamasaṃsthānaṃ tadbhavenmallikākṛti |
na tādṛśo bhavedāyastatra yādṛgvyayo bhavet || 14 ||
[Analyze grammar]

cayasya tasya doṣeṇa gṛhakṣīṇaḥ palāyate |
cinvato yadi saṃkṣiptamatyarthaṃ tatra jāyate || 15 ||
[Analyze grammar]

brahmasaṃjñaṃ taduddiṣṭaṃ tatra rājabhayaṃ bhavet |
vistṛtaṃ yadi bāhyeṣu saṃkṣiptaṃ caiva madhyataḥ || 16 ||
[Analyze grammar]

tanumadhyaṃ taduddiṣṭaṃ tatra vidyātkṣudho bhayam |
ucchritaṃ yadi karṇeṣu parihīṇaṃ ca madhyataḥ || 17 ||
[Analyze grammar]

nirṇataṃ nāma tadvidyāttatra caurabhayaṃ bhavet |
karṇeṣu parihīṇaṃ ceducchritaṃ cāpi madhyataḥ || 18 ||
[Analyze grammar]

kūrmonnatamiti jñeyaṃ sarvadoṣabhayāvaham |
viṣamonnatakarṇeṣu nirdiśed dra viṇakṣayam || 19 ||
[Analyze grammar]

prājyānnapānaṃ tadvidyātsameṣu vihiteṣu ca |
ityete cīyamānasya guṇadoṣāḥ prakīrtitāḥ || 20 ||
[Analyze grammar]

tasmātsarvaprayatnena cayakarma prayojayet |
udakena samaṃ nītvā samyaṅniścayakāraṇam || 21 ||
[Analyze grammar]

tatrā dṛte na cānyat syānniścayārthaṃ cayasya ca |
tasmājjalena valayaṃ gṛhṇīyātpūrvamādṛtaḥ || 22 ||
[Analyze grammar]

tataḥ sutāḍite sūtre cayaṃ kuryādvicakṣaṇaḥ |
dviguṇāṃ kṣetramānasya rajjuṃ kṛtvā tadantayoḥ || 23 ||
[Analyze grammar]

yo'sau kāryau tatastasyāṃ pādonakṣetramānataḥ |
dadyānniñchinaṃ kīlau kṣetragarbhāntagāminau || 24 ||
[Analyze grammar]

nidhāyāyāḥ sakau tasyāḥ prāntasthau yojayettayoḥ |
nirañchanābhikṛṣṭāyāṃ pādonakṣetrasaṃmitam || 25 ||
[Analyze grammar]

bhujagatyā bhavedra jjustasyāmiṣṭānumānataḥ |
cihnaṃ dadyātsa karṇaḥ syādevaṃ doṣānprasādhayet || 26 ||
[Analyze grammar]

bhūri nācchādanaṃ dadyānna bhindyāttatra ceṣṭakāḥ |
viṣamasthāḥ kuṭhāreṇa cchittvā tāḥ kalpayetsamāḥ || 27 ||
[Analyze grammar]

yathā na ca spṛśetsūtraṃ vicinvīta tathā budhaḥ |
kuḍye ca sādimadhyānte dṛṣṭimekāṃ nipātayet || 28 ||
[Analyze grammar]

yadā sarvaparikrāntaṃ talaṃ codghāṭitaṃ bhavet |
tadā naikatra kurvīta paryāyeṇa vicakṣaṇaḥ || 29 ||
[Analyze grammar]

udghāṭanaṃ starāṇāṃ tu yadīcchetsiddhimātmanaḥ |
tatra tatra cayaṃ kuryādyadi saṃviddhakaṃ hitam || 30 ||
[Analyze grammar]

durvahaṃ hi bhavettena tasmāttatparivarjayet |
upariṣṭātsamaṃ pārśve bhujaṃ kuryādvicakṣaṇaḥ || 31 ||
[Analyze grammar]

samantādrucakacchinnaścayo bhittiṣu pūjitaḥ |
tasmātprayatnaḥ kartavyaścayakarmaṇi nityaśaḥ || 32 ||
[Analyze grammar]

iti bhāṣitarūpitamācarataścayakarma yathāvidhi śilpikṛtam |
bhavatīha yaśo bhuvane vitataṃ gṛhabhartṛrapi pracuro vibhavaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 41: cayavidhi

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: