Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 17: indra dhvajanirūpaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha indra dhvajanirūpaṇaṃ nāma saptadaśo'dhyāyaḥ |
surāṇāmarthasiddhyarthaṃ vadhāya ca suradruhām |
yathā śakradhvajotthānaṃ prāha brahmā tathocyate || 1 ||
[Analyze grammar]

bhagavantamathāmbhojasaṃbhava vacasāṃpatiḥ |
provāca kathamindre ṇa jetavyāstridaśadviṣaḥ || 2 ||
[Analyze grammar]

so'bravītsarvaratnānāṃ dhvajaṃ kuruta saṅgatāḥ |
taṃ cābhicārikairmantrairudvahanto'bhimantritam || 3 ||
[Analyze grammar]

sthitaṃ copari yantrasya samyak pakṣiśatānvitam |
agrato devasainyasya nayanto jeṣyatha dviṣaḥ || 4 ||
[Analyze grammar]

sahasradhāramapyekamanyaṃ ripukulāntakam |
divyarūpamayaṃ prādāddhvajamindrā ya durdharam || 5 ||
[Analyze grammar]

vīryapravardhanī ceṣṭiretadarthaṃ vidhīyate |
karmaṇānena niḥśeṣāñśakraḥ śatrūñjayediti || 6 ||
[Analyze grammar]

jayaiṣī tamatha kṣipramasṛjaccetasā dhvajam |
yantrasthitaṃ sa yenājāvamohayadarīn hariḥ || 7 ||
[Analyze grammar]

ādityā vasavo rudrā viśvedevāstathāśvinau |
alañcakrustamālokya marutaśca vibhūṣaṇaiḥ || 8 ||
[Analyze grammar]

tejo vīryaṃ vapuśceṣṭāṃ balamapyeṣa paśyatām |
aharacchatrusainyānāṃ tejasvī tarasā dhvajaḥ || 9 ||
[Analyze grammar]

tamabhyarcya surādhīśaḥ śatrūn balavato'pyasau |
trirātreṇājayadyuddhe kuliśena balādbalī || 10 ||
[Analyze grammar]

tataḥ prītastamṛkṣe'sau vaiṣṇave dvādaśe tithau |
trailokyarājyaṃ prāpyābhyaṣiñcadbalaniṣūdanaḥ || 11 ||
[Analyze grammar]

sa sarvalokamabhyarcya sarvalokābhipūjitaḥ |
dhvajamabhyarcya tuṣṭāva vākyairvṛtraniṣūdanaḥ || 12 ||
[Analyze grammar]

tatastamantike vīkṣya dhvajaṃ provāca vāsavaḥ |
indra dhvajākṣayā lokāḥ kariṣyanti tavārcanam || 13 ||
[Analyze grammar]

vīkṣamāṇā nimittāni bhūmipālāśca śāstrataḥ |
tataḥ prabhṛtyasau loke sarvalakṣaṇasaṃbhṛtaḥ || 14 ||
[Analyze grammar]

varapradānādindra sya nṛpaiḥ śakradhvajo'rcyate |
durgamāyatanaṃ vahniśaraṇaṃ vedikāḥ kṛtāḥ || 15 ||
[Analyze grammar]

vicitrāḥ sthālikāpākā bhakṣapānāni yāni ca |
etānyāyatanāt prāksyuryadvānyāni prakalpayet || 16 ||
[Analyze grammar]

vijetuṃ yadi vāñchāsti durdharṣān dveṣiṇo raṇe |
tejo balaṃ yaśaścāptuṃ tadaindraṃ kārayeddhvajam || 17 ||
[Analyze grammar]

senāyāṃ vā pure vāpi pratiṣṭhāpya purandaram |
vijayārthaṃ mahīpālairabhipraśamanāya ca || 18 ||
[Analyze grammar]

yathā śakradhvajotthānavidhānaṃ jagatībhujaḥ |
kariṣyanti tathā samyak kārtsnyena pratipādyate || 19 ||
[Analyze grammar]

vanādupāhṛtaṃ dra vyamatha prāgvidhinā sudhīḥ |
pādyārghyādibhirabhyarcya gandhairmālyairalaṅkṛtam || 20 ||
[Analyze grammar]

dvijān saṃpūjya ca śucau deśe samyaksamāhitaḥ |
pūrvāgramuttarāgraṃ vā prayatnādavatārayet || 21 ||
[Analyze grammar]

prāgudagvā purasyātha sthapatiḥ karmavānapi |
kārayet sarvayantrāṇi dhvajapūrvāṇi śilpibhiḥ || 22 ||
[Analyze grammar]

śreṣṭhaṃ dvātriṃśatā hastairviṃśatyā yutayāṣṭabhiḥ |
mānaṃ syānmadhyamaṃ tasya caturanvitayādhamam || 23 ||
[Analyze grammar]

mūlavistṛtirāyāmādaṅgulārdhaṃ kare kare |
viṣkambho'gre ca mūlārdhāt tattryaṃśādvākhileṣvapi || 24 ||
[Analyze grammar]

dhvajamūlāṣṭamāṃśonaṃ vistārātkuṣyamiṣyate |
vistārārdhena ca sthūlaṃ sthūlatvatriguṇāyatam || 25 ||
[Analyze grammar]

dhvajavistārabahalaṃ sāṅghribāhalyavistṛtam |
bhramapīṭhaṃ vidhātavyaṃ sārdhāyāmaṃ śubhāvaham || 26 ||
[Analyze grammar]

sammito dhvajakuṣyeṇa vedhaḥ syādbhramapīṭhagaḥ |
kuṣyakoṭyadhikāvṛttāvakṣau koṭidvayāyatau || 27 ||
[Analyze grammar]

kāryāvaṅghrī bhramasthūlau bhramavistṛtivistṛtau |
tadyuktivedhe tāveta dvistṛterdviguṇocchritau || 28 ||
[Analyze grammar]

dhvajāyaticaturbhāgātpīṭhamatra prakalpayet |
mallapratiṣṭhitaṃ madhye prāntayoḥ stambhadhāritam || 29 ||
[Analyze grammar]

tatpīṭhastambhanīyābhyāṃ dvārābhyāmanvitaṃ dṛḍham |
yāmyottarapratikṣobhaṃ prāṅmukhaṃ sudṛḍhārgalam || 30 ||
[Analyze grammar]

ketuvyāsārdhavistāraṃ taddairghyāṣṭāṃśakocchritam |
vistārasadṛśāyāmaṃ madhye syādvajriṇo gṛham || 31 ||
[Analyze grammar]

mallaśca pīṭhikāṅghrī ca bāhū stambhavinirgatau |
śakramātā kumāryaśca dhvajavistṛtivistṛtāḥ || 32 ||
[Analyze grammar]

nimnabhāgāśca sarveṣāṃ svavistṛticaturguṇāḥ |
kāryā vā pañcaguṇitāḥ sapta mūladeśataḥ || 33 ||
[Analyze grammar]

kanyānāmudayaḥ prokto yaḥ ṣaṣṭhāṃśastrisaṃguṇaḥ |
indra mātā tu sarvābhyaḥ syāttadaṣṭāṃśato'dhikā || 34 ||
[Analyze grammar]

vedhaḥ svavistaraiḥ saptabhāge syāt kanyakodayāt |
nirvedhaścaturaśraḥ syāllakaṭasya samāhitaḥ || 35 ||
[Analyze grammar]

nirvedhāvasya cordhvādhaḥ saptāṃśāntaravartinau |
kāryau sūcīvyadhāvanyau sūcīmānapramāṇataḥ || 36 ||
[Analyze grammar]

kanyāvyāsatribhāgena sūcī vistārato bhavet |
pādonabahalā cārudārujā dṛḍhasaṃhitā || 37 ||
[Analyze grammar]

kumārīvyāsasaṃyuktā dviguṇā kalaṭāyatiḥ |
etadbāhyāntaraṃ jñātvā yantraṃ saṃyojayettataḥ || 38 ||
[Analyze grammar]

tayoradhastadardhena mṛgālyau sūcivistṛtau |
kṣetrasya lekhitaṃ kāryaṃ sambandhe sūcikanyayoḥ || 39 ||
[Analyze grammar]

sāṅghriketanamūlārdhaṃ lakaṭe vistṛtāyatī |
akṣābhyāṃ yojayet samyagdṛḍhaṃ bāhvakṣavedhayoḥ || 40 ||
[Analyze grammar]

pañcānāmapi tulyaiva kanyānāṃ syātprakalpanā |
kṛtvānupūrvyā yantrāṇi sthāpayedakhilānyapi || 41 ||
[Analyze grammar]

āśvine māsi pakṣe ca dhavale pratipattithau |
sthirodayairgrahaiḥ saumyairvīkṣite tvāṣṭrabhe'pi ca || 42 ||
[Analyze grammar]

paurajānapadaiḥ sarvavāditradhvanitena ca |
yantrāṇyutkṣipya yaṣṭiṃ ca karmasthānānnayejjalam || 43 ||
[Analyze grammar]

citrapratisarākīrṇāṃ yaṣṭiṃ tatrājyalepitām |
cūrṇaiḥ sarvauṣadhībhiśca sthapatiḥ snāpayet svayam || 44 ||
[Analyze grammar]

jalāśayātsamuttārya nṝṇāṃ kalakalasvanaiḥ |
prāgagrāṃ sthāpayeddāruhastinyoḥ prāksamunnatām || 45 ||
[Analyze grammar]

ahatepsitavāsobhirācchādyārcya sragādibhiḥ |
vikṣipya ca baliṃ dikṣu dvijātīn svasti vācayet || 46 ||
[Analyze grammar]

trisadhyaṃ pūjitāṃ tatra sarvaprakṛtibhistataḥ |
pañcāhaṃ vāsayedyaṣṭiṃ guptāṃ cāpadharairnaraiḥ || 47 ||
[Analyze grammar]

tasminnevāhni yantrāṇi sarvāṇyapi ca yaṣṭivat |
snātānyācchāditānīndra sthānadeśaṃ praveśayet || 48 ||
[Analyze grammar]

sūtrite'tha dhvajasthāne yaṣṭeraṣṭāṃśadairghyataḥ |
tadardhavistṛte diksthe same prāgāyate śubhe || 49 ||
[Analyze grammar]

vibhakte'tra vibhāgānāmekāśītyā tataḥ kramāt |
vinyastāsvatha sarvāsu devatāsu yathātatham || 50 ||
[Analyze grammar]

prāci madhye maitrapade tanmadhyānmaruto diśi |
mallaṃ nimnapramāṇena pādakoṇe niveśayet || 51 ||
[Analyze grammar]

bhṛṅgamukhyapadadvandvamadhyayorvāyukoṇayoḥ |
nyasyetstambhau tayoḥ pīṭhīṃ malle ca viniveśayet || 52 ||
[Analyze grammar]

pīṭhikā nirgatā bāhuyugmāttatrāgrayogataḥ |
stambhinyau ropayedbrāhmaṃ pṛthakpadayugaṃ śrite || 53 ||
[Analyze grammar]

pratikṣobhāviha dvau dvau bāhudvitayamāśritau |
bāhyataḥ prāntapadayormaitrayorviniveśayet || 54 ||
[Analyze grammar]

prācyāṃ mallāgrato jñātvā śakrasyordhvagatiṃ kramāt |
yojayedbhramaṇopetau bhramapādāvabhaṅgurau || 55 ||
[Analyze grammar]

mallātpaścimadigbhāge varuṇasyāśritāṃ padam |
bhadrāṃ niveśayennimnamānataḥ śakramātaram || 56 ||
[Analyze grammar]

syuḥ parjanyāntarikṣadvāryakṣmaṇāṃ padamāśritāḥ |
kramānnandopanandākhyajayākhyavijayābhidhāḥ || 57 ||
[Analyze grammar]

vinyastāsvatha sarvāsu kumārīṣu vibhāgaśaḥ |
trayastrayaḥ pratikṣobhā yojyā dārḍhyāya bāhyataḥ || 58 ||
[Analyze grammar]

nikṣipannakhilaṃ dra vyaṃ bhāvayet padadevatāḥ |
prāpnoti tattadākhyāṃ taddravyaṃ pūjāṃ ca tadgatām || 59 ||
[Analyze grammar]

pīṭhīpṛṣṭhasamaṃ kanyāpārśvayorubhayorapi |
kuryādanusaradvandvaṃ kīlakairbaddhamāyasaiḥ || 60 ||
[Analyze grammar]

saṃśrityānusaradvandvaṃ pīṭhīṃ copari saṅgrahāt |
badhnīyātkīlakairlauhairyantraniścalatākṛte || 61 ||
[Analyze grammar]

yantrakarmaṇi nirvṛtta iti śāstravidhānataḥ |
praveśayīta svasthāne tridaśādhipamaindra bhe || 62 ||
[Analyze grammar]

snātasya vidhivadvastracchannasyālepitasya ca |
śrīkhaṇḍādyaiḥ surabhibhiḥ kusumairarcitasya ca || 63 ||
[Analyze grammar]

rauhiṇādimuhūrteṣu triṣu maitre'tha vajriṇaḥ |
praveśamabhinandanti karaṇeṣvarciteṣu ca || 64 ||
[Analyze grammar]

sthapatirvā purodhā vā śuciḥ snātaḥ samāhitaḥ |
gandhamālyārcitān viprāṃstarpayeddakṣiṇādibhiḥ || 65 ||
[Analyze grammar]

tato maṅgalaghoṣeṇa vāditraninadena ca |
puṇyāhajayaśabdaistamutkṣipeyuḥ samāhitāḥ || 66 ||
[Analyze grammar]

alaṅkārabhṛtaḥ paurāḥ prahṛṣṭamanaso'khilāḥ |
nīrujo balinaḥ śaktāḥ prakṛtyabhimatāśca ye || 67 ||
[Analyze grammar]

stuvīran puṇyamanasaḥ stutibhiḥ sūtamāgadhāḥ |
vanderanvandinaścainaṃ severan gaṇikā api || 68 ||
[Analyze grammar]

praviśantaṃ nijaṃ sthānamanugacchennarādhipaḥ |
surādhipaṃ balāmātyapaurajānapadānvitaḥ || 69 ||
[Analyze grammar]

prodyatkalakalārāvasusvarāḥ puruṣā yadi |
utkṣipeyuḥ prahṛṣṭā vā vaheyurvā surādhipam || 70 ||
[Analyze grammar]

tadā bhavati bhūpālo jayī nandanti ca prajāḥ |
rāṣṭre sukhaṃ pure harṣo bhavennaśyanti cetayaḥ || 71 ||
[Analyze grammar]

muñcatyutthāpitaḥ kṛcchrādyadi śayyāṃ sa gauravāt |
tadā nṛpatirabhyeti mahatīṃ vimanaskatām || 72 ||
[Analyze grammar]

skhalanto duḥkhitā dīnā niḥśvasantaḥ pade pade |
vaicittyabhājo gaccheyurdeśahānistadā dhruvam || 73 ||
[Analyze grammar]

bhūmau yadaikadeśena hrasitaḥ patati dhvajaḥ |
na subhikṣaṃ na ca kṣemo na rājño vijayastadā || 74 ||
[Analyze grammar]

dīrṇe bhagne'tha patite kṛtsne cāsmin samuddhṛte |
syānnṛpasyāvanicchedaḥ sutadhvaṃso'thavā mṛtiḥ || 75 ||
[Analyze grammar]

vastrālaṅkṛtimālyānāṃ haraṇāt patanāduta |
tādṛśadra vyavidhvaṃsaḥ paurāṇāṃ bhavati dhruvam || 76 ||
[Analyze grammar]

puraṃ bhavati niḥśabdaṃ niṣprabhaṃ vā praveśane |
samucchraye vā śakrasya tadā tannāśamṛcchati || 77 ||
[Analyze grammar]

śakraṃ svasthānamānītaṃ śīghraṃ sukhamavighnataḥ |
prāgvatpradakṣiṇaṃ nyasyetprāgagraṃ śayane nije || 78 ||
[Analyze grammar]

kuryāttatraiva nakṣatre śayyāsthasyāmareśituḥ |
bhrame kuṣye ca saṃyogaṃ yathābhāgavikalpitam || 79 ||
[Analyze grammar]

kuṣye saṃyojyamānaśceddhvajo nipatati kṣitau |
tadā narapateḥ sthānabhraṃśo bhavati niścitaḥ || 80 ||
[Analyze grammar]

kuṣyayoge yadā śakro vāmataḥ parivartate |
tadā syātsthapatermṛtyurbhavedbhaṅgaśca dakṣiṇe || 81 ||
[Analyze grammar]

svavedhaṃ pratipadyeta tadyaṣṭiryadi kṛcchrataḥ |
pramādinastadā rājño jāyate vyasanaṃ mahat || 82 ||
[Analyze grammar]

niṣkuṣya yojitaḥ śakradhvajo vighaṭate yadi |
viśliṣyati tadā sandhiḥ sāmantaiḥ saha bhūpateḥ || 83 ||
[Analyze grammar]

sphuṭedbhajyeta vā kuṣye yojyamāno'tha sarvataḥ |
tadā bhaṅge nṛpavyādhiḥ sphuṭanādaṅganāvadhaḥ || 84 ||
[Analyze grammar]

avidīrṇamaparyastamavyaṅgamavilambitam |
yathāvannyāsamāyāti yogaṃ cedvāsavadhvajaḥ || 85 ||
[Analyze grammar]

dhanabhṛtyāṅganāpatyaiḥ sāmantaiścānvito'nugaiḥ |
nirātaṅko balāṅgaśca vṛddhimeti tadā nṛpaḥ || 86 ||
[Analyze grammar]

yatnato rakṣyamāṇasya śayyāsthasyaiva vajriṇaḥ |
tasyāṅgānyakhilānyeva kuṭanyādīni yojayet || 87 ||
[Analyze grammar]

aindraṃ balākaṃ yakṣeśaṃ sarpamādaṃ digāhvayam |
mayūraṃ cendra śīrṣaṃ ca piṭakāṣṭakamityadaḥ || 88 ||
[Analyze grammar]

svapramāṇena kartavyaṃ spaṣṭarūpasamanvitam |
tadākhyāścāntareṣveṣāṃ sandhayo vastranirmitāḥ || 89 ||
[Analyze grammar]

mūlādanvagramāyātaiḥ svavaṃśairvidalairdṛḍhaiḥ |
guṇaiśca veṣṭayedenaṃ ghanairaśithilairdhvajam || 90 ||
[Analyze grammar]

sāṅghriṇā dhvajanāhena satryaṃśenātha vistṛtiḥ |
vidheyā śakrapiṭakasyocchrayastu tadardhataḥ || 91 ||
[Analyze grammar]

asminnaṣṭau diśaḥ kṛtvā vaṃśavyavahite tataḥ |
nyasyeddigīśāṃścaturastasyopari yathādiśam || 92 ||
[Analyze grammar]

pañcamāṃśagate kuṣyādvajriṇaḥ piṭake kṛte |
śeṣāṇyapyaṣṭabhāgonānyasminnyasyedyathākramam || 93 ||
[Analyze grammar]

balākādīni vistṛtyā caraṇonāni cocchritau |
svavarṇavanti vṛttāni rāmaṇīyakavanti ca || 94 ||
[Analyze grammar]

bhaṅgapātaviparyā sasiddhayaḥ piṭakodbhavāḥ |
pīḍārttimṛtyave'tyarthamekaikasya prakīrtitāḥ || 95 ||
[Analyze grammar]

śuddhāntāmātyacittānāṃ balasya yaśaso'pi ca |
vasumatyāśca dhāmnāṃ ca nṛpate rāṣṭrasya ca || 96 ||
[Analyze grammar]

ketuṣaḍbhāgavistārā rajjavo'ṣṭau suvartitāḥ |
vidheyāḥ syurdhvajāyāmatriguṇāyatayo dṛḍhāḥ || 97 ||
[Analyze grammar]

chāditaṃ chadibhiḥ pūrvaṃ kuṭṭanīsahitaṃ śubham |
yatnenāsannadivase vidadhyādamaradhvajam || 98 ||
[Analyze grammar]

arkendugrahatārāṅkaṃ veṇugulmendra śīrṣakam |
sāṣṭakaṇṭhaguṇaṃ daṇḍasūtrādarśānvitaṃ śubham || 99 ||
[Analyze grammar]

sasasyaphalapuṣpāḍhyaṃ śubhavastramalaṅkṛtam |
dṛḍhamanvitamaṣṭābhiḥ santatābhiśca rajjubhiḥ || 100 ||
[Analyze grammar]

dhvajapaṭṭaṃ vidadhyācca citraṃ suracitaṃ tathā |
nimittārthaṃ ca lokānāṃ śobhāhetordhvajasya ca || 101 ||
[Analyze grammar]

sapattanapurārāmagandharvatridaśāsuram |
nikhilaṃ jagadālekhyamasminnadri drumākulam || 102 ||
[Analyze grammar]

dhvajāgre raśmibhirnaddhaṃ suvinyastaṃ ca bhūtale |
vinyasettamasammūḍhamadhobhāgasamāśritam || 103 ||
[Analyze grammar]

pramodagītavāditranaṭanartakasaṃyutaḥ |
tadagre jāgaraḥ kāryaḥ samastāmeva tāṃ niśām || 104 ||
[Analyze grammar]

purohitastato bhāsvatyudite prayatendri yaḥ |
agneḥ parigrahaṃ kuryānmūlasya prāgudagdiśi || 105 ||
[Analyze grammar]

kṛtvopalepanaṃ tasminnullekhābhyukṣanaistataḥ |
saṃskṛtyāstīrya darbhāṃśca jvālayettatra pāvakam || 106 ||
[Analyze grammar]

tatrājyapātrāṇyājyaṃ ca gandhāṃśca kusumāni ca |
dra vyāṇi vācanīyāni samidhaśca palāśajāḥ || 107 ||
[Analyze grammar]

sauvarṇau sraksruvāvindra bhaktaṃ ca balayo'pi ca |
ityetatsarvamāhṛtya juhuyāt pāvakaṃ tataḥ || 108 ||
[Analyze grammar]

putradārapaśudra vyasainyayuktasya bhūpateḥ |
vijayāvāptijanakairmantraiḥ śāntividhāyibhiḥ || 109 ||
[Analyze grammar]

susvanaḥsumahārciśca snigdhaśceddho'pi ca svayam |
kāntimān surabhirjighnan hotāraṃ śasyate'nalaḥ || 110 ||
[Analyze grammar]

taptakāñcanasacchāyo lākṣābhaḥ kiṃśukacchaviḥ |
pravālavidrumāśokasuragopasamadyutiḥ || 111 ||
[Analyze grammar]

dhvajāṅkuśagṛhacchatrayūpaprākāratoraṇaiḥ |
sadṛśārciḥ praśasto'gnirmāṅgalyairaparaistathā || 112 ||
[Analyze grammar]

snigdhaḥ pradakṣiṇaśikho vidhūmo vipulo'nalaḥ |
subhikṣakṣemadaḥ prokto dīpyamānaściraṃ tathā || 113 ||
[Analyze grammar]

dhūmro vivarṇaḥ paruṣaḥ pīto vā nīlako'thavā |
vicchinno bhairavaravo vāmāvarttaśikho'lpakaḥ || 114 ||
[Analyze grammar]

mandārcirdyutimukto'sṛgvasāgandhaḥ sphuliṅgavān |
dhūmāvṛtaḥ saphenaśca hutabhugna jayāvahaḥ || 115 ||
[Analyze grammar]

darbhāṇāṃ saṃstaraṃ vahnirhomāṅgānyaparāṇi vā |
hūyamāno dahati ceddhānistadabhinirdiśet || 116 ||
[Analyze grammar]

home votsarpayetpīṭhaṃ dahyamāno yadāgninā |
bhūmyekadeśanāśaḥ syāllābhaḥ syādupakarṣaṇāt || 117 ||
[Analyze grammar]

sarvato vāpyagādho yaḥ sa vardhayati pārthivān |
yāṃ diśaṃ yānti ca jvālāstasyāṃ vijayamādiśet || 118 ||
[Analyze grammar]

durvarṇāśuci durgandhi makṣikākhuviḍambitam |
ājyaṃ rājyacchide prāhurhūyate yacca bhasmani || 119 ||
[Analyze grammar]

hīnādhikapramāṇāśca vidīrṇā ghuṇabhakṣitāḥ |
vātarugṇadrumotthāśca samidho'rthakṣayāvahāḥ || 120 ||
[Analyze grammar]

sagarbhāśca sapuṣpāśca vicchinnāgrāstṛṇānvitāḥ |
kurvantyupadra vaṃ darbhā duṣpralūnāśca ye tathā || 121 ||
[Analyze grammar]

duṣṭāni pāṃsukīrṇāni kīṭajarjaritāni ca |
bījāni bījanāśāya syurapuṣṭāni yāni ca || 122 ||
[Analyze grammar]

mālyaṃ vigandhi pramlānaṃ na pītaṃ na sitaṃ ca yat |
kīṭaiḥ khaṇḍitapītaṃ ca na jayāya na vṛddhaye || 123 ||
[Analyze grammar]

visrāvīṇyuddhatānyugrakhaṇḍitasphuṭitāni ca |
durbhikṣarogakārīṇi prāhuḥ pātrāṇi sarpiṣaḥ || 124 ||
[Analyze grammar]

aśucau patite ca syānmakṣikākīṭadūṣite |
balau ca śakrabhakte ca kṣunmāraḥ keśabhāji ca || 125 ||
[Analyze grammar]

yathoditānyarūpāṇi sarpirādīnyanukramāt |
bhavanti rāṣṭrapurayorbhayāya nikhilānyapi || 126 ||
[Analyze grammar]

vitīrya gandhamālyādīn devatābhyo yathādiśam |
purodhāḥ sthapatirvātha prītacittaḥ kṣipedbalim || 127 ||
[Analyze grammar]

dhvajanairṛtadigbhāge dvijamukhyānupasthitān |
śīlavṛttayutān bhūrigandhamālyaiḥ svalaṅkṛtān || 128 ||
[Analyze grammar]

vṛddhān ṣaṭkarmaniratān suhṛdo vedapāragān |
manaḥpriyān pūrṇagātrān samarthān sarvataḥ śucīn || 129 ||
[Analyze grammar]

śuklāmbarāndarśanīyān gauraprāyān balānvitān |
amuṇḍājaṭilāklībādīkṣitān vyādhitākṛśān || 130 ||
[Analyze grammar]

yatheṣṭaṃ dakṣiṇābhistān saṃyojyāṣṭaśatena vā |
sākṣataiḥ prītamanasaḥ kusumaiḥ svasti vācayet || 131 ||
[Analyze grammar]

śakraṃ te cāṣṭabhiḥ kumbhaiḥ sudṛḍhairvāripūritaiḥ |
svarcitairabhiṣiñceyurmūle cākṛṣṭamaṇḍalaiḥ || 132 ||
[Analyze grammar]

stutairvaijayikairmantraiḥ stutibhiśca dvijottamaiḥ |
rājyamāghoṣayedetairātmanā ca mahīpatiḥ || 133 ||
[Analyze grammar]

kurvīta sarvabandhānāṃ mokṣaṃ hiṃsāṃ samutsṛjet |
doṣān janapadasyāpi daśāhaṃ viṣaheta vai || 134 ||
[Analyze grammar]

suvāsā bhūṣitaḥ snātaḥ sadācāraprayatnavān |
dhvajocchrāyaṃ śucirbhūpaḥ sabalaḥ pratipālayet || 135 ||
[Analyze grammar]

sopavāsaḥ śuciḥ snātaḥ prayato vijitendri yaḥ |
kṛtāñjalipuṭaścemaṃ mantraṃ sthapatiruccaret || 136 ||
[Analyze grammar]

oṃ namo bhagavati vāgule sarvaviṭapramardani svāhā |
surāsurāṇāṃ saṅgrāme pravṛtte tvaṃ yathotthitaḥ |
tathā nṛpasya devendra jayāyottiṣṭha pūjitaḥ || 137 ||
[Analyze grammar]

stutveti sthapatistasya kṛtvā cānupradakṣiṇam |
kārayeddevarājasya dhvajadaṇḍasamucchrayam || 138 ||
[Analyze grammar]

svalaṅkṛtaiḥ sitasvacchamālyāmbaravilepanaiḥ |
paurairjānapadaistadvat prayataiḥ paricārakaiḥ || 139 ||
[Analyze grammar]

sāliṅgajhallarīśaṅkhanandiḍiṇḍimagomukhaiḥ |
hṛṣṭairanyaiśca vāditrairvādyamānairmahāsvanaiḥ || 140 ||
[Analyze grammar]

gāyadbhiśca naṭadbhiśca gāyanairnaṭanartakaiḥ |
hṛṣṭotkṛṣṭodgatadhvānairgajasyandanavājibhiḥ || 141 ||
[Analyze grammar]

taiśca vāditraninadaistaiśca puṇyāhanisvanaiḥ |
dṛḍharajjubhirākṛṣṭaṃ śravaṇe dhvajamucchayet || 142 ||
[Analyze grammar]

yatnenotthāpyamānasya tasyocchrāyagatasya ca |
nṛpakṣivāhanādīnāṃ nimittānyavalokayat || 143 ||
[Analyze grammar]

kuṭanīnihitābhogaṃ patākādarpaṇojjvalam |
citrapaṭṭasphuṭāṭopamarkenduguṇabhūṣaṇam || 144 ||
[Analyze grammar]

asrastamālyālaṅkāramaśīrṇacchatramastakam |
akampitamadīrṇāṅgamadigbhraṣṭaṃ sureśvaram || 145 ||
[Analyze grammar]

samamūrdhvasamaśliṣṭamanavakṣatamadrutam |
avilambitavibhrāntamṛjumārgasamudgatam || 146 ||
[Analyze grammar]

itthaṃ śakravajotthānaṃ kṛṃ rājño jayāvaham |
paurajānapadānāṃ ca kṣemārogyasubhikṣakṛt || 147 ||
[Analyze grammar]

yadā śakradhvajaḥ prācīmucchritaḥ pratipadyate |
tadāmantrigaṇakṣatranṛpaprāgvāsivṛddhidaḥ || 148 ||
[Analyze grammar]

āgneyīṃ kakubhaṃ yāte vardhante vahnijīvinaḥ |
prārabdhakāryaniṣpattirayatnāccopajāyate || 149 ||
[Analyze grammar]

dakṣiṇāṃ diśamāyāte ketane namucidviṣaḥ |
tadā syurvaiśyalokasya pūjādhānyadhanarddhayaḥ || 150 ||
[Analyze grammar]

sarvāśāsaṃpadaḥ śreṣṭhā jāyante nairṛtāśrite |
na syādgarbho vṛthā tadvadvadhabandhabhayaṃ na ca || 151 ||
[Analyze grammar]

śrite prācetasīmāśāmasmiñśūdra jayo bhavet |
kṣuttṛṣṇāgnibhayaṃ na syādvṛṣṭiriṣṭā ca jāyate || 152 ||
[Analyze grammar]

drumasasyaphalarddhiḥ syātketau vāyoḥ śrite diśam |
catuṣpadavivṛddhiśca rogocchittiśca jāyate || 153 ||
[Analyze grammar]

caturṇāmapi varṇānāṃ sampatsyātsaumyadiggate |
viśeṣātsā dvijendrā ṇāṃ tathā sidhyanti cādhvarāḥ || 154 ||
[Analyze grammar]

aiśīmāśāṃ śrite dharmaparo bhavati pārthivaḥ |
vṛddhirjanapadasya syāttathā pāṣaṇḍināmapi || 155 ||
[Analyze grammar]

yadi kiñcidvrajetpūrvaṃ rajjvākṛṣṭaḥ śatakratuḥ |
vijigīṣornarendra sya tadā yātrā prasidhyati || 156 ||
[Analyze grammar]

pratiṣṭhāṃ labhate bhūmau bhramaṃ bhittvā yadi dhvajaḥ |
saśailakānanāmurvīṃ tadā jayati pārthivaḥ || 157 ||
[Analyze grammar]

diksarpaṇe phalaṃ proktamityavyaṅgasya vajriṇaḥ |
viparītaṃ tadevoktaṃ vyaṅgasya nikhilaṃ punaḥ || 158 ||
[Analyze grammar]

yadi svalaṅkṛtaḥ pūrvaṃ yojyamānaḥ śatakratuḥ |
utkṣipto rajjuyantreṇa stokamardhe sthito'pi vā || 159 ||
[Analyze grammar]

śayyāyāṃ yadi vā bhūmāvutsaṅge vā patatyasau |
tadā nṛpaṃ rājadārān kumāraṃ vā vināśayet || 160 ||
[Analyze grammar]

utthito'rdhotthito vāpi yadi kṣubhyati kampate |
sthānāntaraṃ vrajedvāpi sañcaredvā kathañcana || 161 ||
[Analyze grammar]

vigṛhyate tadā bhūpo bhraśyati sthānato'pi vā |
bhayājjanapado vāsya calatyeva na saṃśayaḥ || 162 ||
[Analyze grammar]

ākṛṣṭāsu yadāṣṭāsu cchidyate kāpi rajjuṣu |
amātyamaraṇaṃ tatsyādekaikāṃśena niścitam || 163 ||
[Analyze grammar]

mūlamadhyāgrabhāge vā procchrito yadi bhajyate |
paurasenāpatinṛpān kramaśo hantyasau tadā || 164 ||
[Analyze grammar]

chatrārkaveṇugulmendra śīrṣakaṇṭhaguṇā yadi |
patanti bhūmāvindro vā tadā hanti mahīpatim || 165 ||
[Analyze grammar]

nṛpo vadhamavāpnoti tairbhagnaiḥ patatairdhutaiḥ |
abhagnairvidhutairetaiḥ kṣayaṃ vrajati sādhanam || 166 ||
[Analyze grammar]

kramaśo hanyurādarśavaijayantīndutārakāḥ |
patantyo dṛkcamūnāthapurodhaḥstrīrmahīpateḥ || 167 ||
[Analyze grammar]

mālyairvibhūṣaṇairyānaiḥ śastravastraphalāśanaiḥ |
yānti ketucyutairetai rājñastānyeva saṃkṣayam || 168 ||
[Analyze grammar]

śīryate śakrapiṭakaṃ kūṭebhyaḥ śakraveśma vā |
yasyāṃ kakubhi tatrāhurhāniṃ pūrve vipaścitaḥ || 169 ||
[Analyze grammar]

bhaṅge mṛgālīlakaṭākṣārgalānāmanukramāt |
pīḍā sañjāyate veśyānṛpatiśreṣṭhirakṣiṇām || 170 ||
[Analyze grammar]

bhagnā bhramākṣapādairvā mallamātṛkumārikāḥ |
rāṣṭraṃ hanyurnarendra sya priyāmātṛsutān kramāt || 171 ||
[Analyze grammar]

nirghāto'śanirulkā vā dhvaje yadi patet tadā |
anāvṛṣṭibhayaṃ rājñaḥ parājayamathādiśet || 172 ||
[Analyze grammar]

kurvanti makṣikāḥ śakre madhucchatraṃ samucchrite |
yasmiṃstatra dviṣadro dhaṃ ṣaṇmāsāccādiśetpure || 173 ||
[Analyze grammar]

makṣikā vā khagā vā cedbhrameyuḥ pārśvato hareḥ |
pradakṣiṇā bahiṣthānamāsādyāhustadā mṛtim || 174 ||
[Analyze grammar]

gṛdhraśyenakapotāścellīyante śakramūrdhani |
tadā kurvanti durbhikṣavigrahakṣitipakṣayān || 175 ||
[Analyze grammar]

yadi ketau nilīyante kurarolūkavāyasāḥ |
rājñaḥ kramāttadā hanyurmantriputrapurodhasaḥ || 176 ||
[Analyze grammar]

mayūro yadi vā haṃsaḥ samāśrayati vāsavam |
samastalakṣaṇopetastadā syānnṛpateḥ sutaḥ || 177 ||
[Analyze grammar]

cakrī balākā haṃsī vā yadi ketau nilīyate |
tadā narapatirbhāryāmavāpnotyatisundarīm || 178 ||
[Analyze grammar]

khagaiḥ suvṛṣṭhirjalajaiḥ subhikṣaṃ syātphalāśibhiḥ |
viṣṭhāśibhiśca durbhikṣaṃ bhītiḥ syātpiśitāśibhiḥ || 179 ||
[Analyze grammar]

yadi citrapaṭanyastāḥ surayakṣoragottamāḥ |
vicitrākṛtibhiryuktā vāhanāyudhabhūṣaṇaiḥ || 180 ||
[Analyze grammar]

aṣṭau ca kakubho mūrtāḥ pranṛttāścāpsarogaṇāḥ |
sagrahāstārakā meghāḥ sphītā nadyastathābdhayaḥ || 181 ||
[Analyze grammar]

vāpyaḥ paṅkeruhacchannā haṃsavanti sarāṃsi ca |
phalapuṣpāvataṃsāni vanānyupavanāni ca || 182 ||
[Analyze grammar]

devatāyatanānyādyagopurāṇi purāṇi ca |
bhavanānyatiśubhrāṇi śayanāsanavanti ca || 183 ||
[Analyze grammar]

prahṛṣṭāḥ pārthivā bhṛtyā balavāhanaśālinaḥ |
paurā jānapadā lokāḥ krīḍābhājaḥ kumārakāḥ || 184 ||
[Analyze grammar]

catvāro muditā varṇā naṭanartakaśilpinaḥ |
sagovrajalatāgulmadrumauṣadhibhṛto nagāḥ || 185 ||
[Analyze grammar]

mṛgapakṣigaṇāḥ śastā maṅgalānyakhilāni ca |
vicitrāpānavasudhāḥ phalabhakṣāśca pakṣiṇaḥ || 186 ||
[Analyze grammar]

yathāniveśaṃ śobhante tadā deśe pure'pi ca |
kṣemārogyasubhikṣāṇi jayaṃ rājñaśca nirdiśet || 187 ||
[Analyze grammar]

eteṣāṃ kuṭṭane pāte chede nāśe'thavā hṛtau |
ploṣe vāpyaśubhaṃ vācyaṃ yathāyoni yathādiśam || 188 ||
[Analyze grammar]

sthite vā patite vāpi citrapaṭṭe bhuvastale |
upaplavo narendra sya bhavejjanapadasya ca || 189 ||
[Analyze grammar]

rājate yadyalaṅkāraḥ sakalo yāvadutsavam |
anasto'viplutaścorvīṃ tadā kṛtsnāṃ jayennṛpaḥ || 190 ||
[Analyze grammar]

naṭanartakasaṅgheṣu pranṛtyatsu paṭhatsu ca |
śubhe śubhaṃ samādeśyamitarasminnaśobhanam || 191 ||
[Analyze grammar]

ye vargāḥ samprahṛṣyanti maṅgalyā gajavājinaḥ |
suveṣaceṣṭālaṅkārāḥ śubhaṃ teṣvādiśeddhruvam || 192 ||
[Analyze grammar]

amaṅgalaiṣiṇo ye syurvikṛtā dīnacetasaḥ |
puruṣā yoṣito vāpi nirdiśet teṣu vaiśasam || 193 ||
[Analyze grammar]

prabhinnakaraṭā nāgā bṛhantastoyadā iva |
adīnāśca svatantrāśca nṛpatervijayāvahāḥ || 194 ||
[Analyze grammar]

ālikhantaḥ khuraiḥ kṣoṇīṃ dakṣiṇairhṛṣṭacetasaḥ |
heṣamāṇā hayāścāpi śaṃsanti nṛpaterjayam || 195 ||
[Analyze grammar]

sataḍidgarjitāmbhodā vṛṣṭiścejjāyate tadā |
mahīpaterjayaṃ vidyātsubhikṣaṃ kṣemameva ca || 196 ||
[Analyze grammar]

athārdharātre samprāpte rohiṇyāṃ daśame'hani |
śakrasya pātamicchanti munayaḥ prativatsaram || 197 ||
[Analyze grammar]

tataḥ samāje nirvṛtte śakraketau pratiṣṭhite |
gandhatoyaiśca puṣpaiśca vidadhītāmbusevanam || 198 ||
[Analyze grammar]

amedhyairvastrakhaṇḍairvā bhasmakeśāsthikardamaiḥ |
yadā krīḍanti manujā durbhikṣaṃ jāyate tadā || 199 ||
[Analyze grammar]

viprāḥ prācyāṃ vilambeyuḥ patantaṃ vāsavadhvajam |
subhikṣaṃ kṣemamārogyamanyathā syādviparyayaḥ || 200 ||
[Analyze grammar]

aṣṭāṅgokto dhvajāṅge yo viśeṣaḥ so'tha kathyate |
pure brahmapurāt prācyāmindra sthānaṃ vidhīyate || 201 ||
[Analyze grammar]

mātrāśayena hastena pramāṇaṃ tasya kīrtitam |
catuḥṣaṣṭisamāyāmaṃ caturaśraṃ samantataḥ || 202 ||
[Analyze grammar]

ekāśītipadenaiva bhajetkṣetraṃ vibhāgataḥ |
kṣetrasyārdhena kurvīta dhvajāyāmaṃ pramāṇataḥ || 203 ||
[Analyze grammar]

tato vṛddhirvidhātavyā haste haste'ṅgulaṃ budhaiḥ |
ardhāṅgulaṃ vā vṛddhiḥ syāddhvajasyendra sya kutracit || 204 ||
[Analyze grammar]

tāvadvṛddhirvidhātavyā yāvatkṣetrasamo'ṅgulaiḥ |
tataḥ pramāṇamādyaṃ yattatpunarviniyojayet || 205 ||
[Analyze grammar]

pramāṇamaṅgulaiḥ ketoḥ syāccatvāriṃśatā mitam |
tasya saṃvatsare vṛddhiḥ kartavyā dvyaṅgulairbudhaiḥ || 206 ||
[Analyze grammar]

brahmasthāne ca kurvīta brahmāvarttaṃ vicakṣaṇaḥ |
brahmaṇo'nantaraṃ prācyāṃ bhaveddaivatamaryamā || 207 ||
[Analyze grammar]

tatra yantrasya pādau staḥ samucchrāyeṇa ṣaṭpadau |
tasyaiva paścime bhāge mitro bhavati devatā || 208 ||
[Analyze grammar]

tataḥ prabhṛti yantrasya vāmavedho nato bhavet |
pūrvāparaṃ ca nimnaṃ syādeṣa yantravidhiḥ smṛtaḥ || 209 ||
[Analyze grammar]

yantrasya paścime bhāge varuṇo daivataṃ bhavet |
varuṇasya padānte ca vaṃśasthe dve kumārike || 210 ||
[Analyze grammar]

khānile caturo hastān daśahastocchrite ca te |
rudra sthāne ca kartavyā kumārī supratiṣṭhitā || 211 ||
[Analyze grammar]

somayoge caturthī syādāpabhāge ca pañcamī |
ṣaṣṭhī ca saviturbhāge yamabhāge ca saptamī || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17: indra dhvajanirūpaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: