Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 16: vanapraveśa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha vanapraveśo nāma ṣoḍaśo'dhyāyaḥ |
prāgvodagvāpi gehārthe dra vyaṃ vidhivadānayet |
gantavyameva dhiṣṇyeṣu mṛdukṣipracareṣu ca || 1 ||
[Analyze grammar]

upavāsyaṃ ca teṣveva cchedyaṃ bhedyaṃ ca dāruṇaiḥ |
praveśanaṃ sthiraiḥ kāryamārambhaḥ śasyate caraiḥ || 2 ||
[Analyze grammar]

gatvā śubhe śucau deśe niveśaṃ kārayet tataḥ |
tasminniveśya karmāntamannapānena tarpayet || 3 ||
[Analyze grammar]

puṣṭatuṣṭaparīvāraḥ kṣapāyāṃ samupoṣitaḥ |
gṛhayogyaṃ parīkṣeta nyastaśastrastato'ṅghripam || 4 ||
[Analyze grammar]

puraśmaśānagrāmādhvahṛdacaityāśramodbhavān |
kṣetropavanasīmāntarviṣamasthalanimnajān || 5 ||
[Analyze grammar]

kaṭvamlatiktalavaṇāsvavanīṣu tathodgatām |
śvabhrāvṛtān sthirorvīṣu sambhūtāṃśca tyajeddrumān || 6 ||
[Analyze grammar]

samyak saṃlakṣya vṛkṣāṇāṃ varṇasnehatvagādikam |
vijānīyādvayasteṣāṃ bālān vṛddhāṃśca santyajet || 7 ||
[Analyze grammar]

śatāni trīṇi varṣāṇāṃ sāradrumavayaḥ smṛtam |
gṛhṇīyāt ṣoḍaśādūrdhvaṃ sārdhavarṣaśatāvadheḥ || 8 ||
[Analyze grammar]

vayasaḥ pariṇāmena nirvīryatvaṃ yathā nṛṇām |
proktaṃ tadvaddrumāṇāṃ ca syāttathā chidra patratā || 9 ||
[Analyze grammar]

bhaṅgurāḥ suṣirāste syuḥ sakolākṣāḥ kharatvacaḥ |
tasmādimāṃstyajedvṛkṣāṃstathā caivordhvaśoṣiṇaḥ || 10 ||
[Analyze grammar]

vakrān rūkṣānavapluṣṭān duḥsthitānapi ca drumān |
varjayed bhagnaśākhāṃśca dvyekaśākhānvitāṃstathā || 11 ||
[Analyze grammar]

anyairadhiṣṭhitān vidyutpātavātasaritkṣatān |
granthiniryuktadānāṃśca bhramarāhikṛtāśrayān || 12 ||
[Analyze grammar]

saṃsṛṣṭānekato bhraṣṭān madhubhirbalibhirvṛtān |
māṃsāmedhyāśanaistadvaddūṣitānapi pakṣibhiḥ || 13 ||
[Analyze grammar]

lūtātantvāvṛtānvanyasattvodghṛṣṭān gajakṣatān |
budhnato'tibṛhatskandhāṃścihnabhūtāṃstathādhvanaḥ || 14 ||
[Analyze grammar]

akāle puṣpaphalino rogairapi ca pīḍitān |
vāsabhūtānulūkānāṃ tyajedanyānapīdṛśān || 15 ||
[Analyze grammar]

khadiro bījakaḥ sālo madhūkaḥ śākaśiṃśape |
sarjārjunāñjanāśokāḥ kadaro rohiṇītaruḥ || 16 ||
[Analyze grammar]

vikaṅkato devadāruḥ śrīparṇīpādapastathā |
kuṭumbināmamī proktāḥ puṣṭidā jīvadāstathā || 17 ||
[Analyze grammar]

vṛkṣāṇāṃ lakṣyate yeṣāṃ bhāravārisahiṣṇutā |
te yathāyogyamanye'pi śasyante gṛhakarmaṇi || 18 ||
[Analyze grammar]

karṇikāradhavaplakṣakapitthaviṣamacchadāḥ |
śirīṣodumbarāśvatthaśelunyagrodhacampakāḥ || 19 ||
[Analyze grammar]

nimbāmrakovidārākṣavyādhighātāśca garhitāḥ |
gṛhakarmaṇi neṣṭāste yataste'niṣṭadāyitaḥ || 20 ||
[Analyze grammar]

neṣṭāḥ kaṇṭakinaḥ svāduphalāḥ kṣīradrumāśca ye |
sugandhayaśca ye tadvaddhruvaṃ teṣu paśukṣayaḥ || 21 ||
[Analyze grammar]

sattvapramāṇacchāyā tu niyataṃ dṛśyate yadā |
drumacchāyā tadā grāhyā tatpramāṇastu sa drumaḥ || 22 ||
[Analyze grammar]

nakṣatraṃ lakṣayedvṛkṣe pūrvasyāṃ diśi tatkṣiteḥ |
syādbhasyādyakṣaraṃ yasya tatra jātaṃ tamādiśet || 23 ||
[Analyze grammar]

kṣemyaṃ taṃ svāmino vṛkṣaṃ jñātvā sādhakameva ca |
agranthikoṭaraṃ snigdhamṛju sārasamanvitam || 24 ||
[Analyze grammar]

pīnaskandhaṃ haritpatraṃ vṛttaṃ cābhyarcya pādapam |
dvijān santarpya ca svasti vācyaṃ ca sthapatistataḥ || 25 ||
[Analyze grammar]

pakvāpakvāmiṣaistadvadbhūtabhaktaiḥ surāsavaiḥ |
gandhaiśca dhūpamālyaiśca baliṃ dadyānniśāgame || 26 ||
[Analyze grammar]

apakrāmantu bhūtāni yāni vṛkṣāśritāni hi |
kalpanaṃ vartayiṣyāmi kriyatāṃ vāsaparyayaḥ || 27 ||
[Analyze grammar]

dhanyaḥ śivaḥ puṣṭhikaraḥ prajāvṛddhikaro bhava |
svasti candrā nilayamāḥ sūryarudrā nalāstathā || 28 ||
[Analyze grammar]

diśo nadyastathā śailāḥ pāntu tvāmṛṣibhiḥ saha |
jalpedyo mānuṣagirā kampate vābhimantritaḥ || 29 ||
[Analyze grammar]

sa tyājyaḥ syāttathā mlānapravālakusumaśca yaḥ |
tato bhāskaramālokya vṛkṣaṃ kṛtvā pradakṣiṇam || 30 ||
[Analyze grammar]

svastivākyena viprāṇāṃ chettā sthitvodagānanaḥ |
prāṅmukho vā taruṃ chindyācchastraiḥ kṣaudrā rditānanaiḥ || 31 ||
[Analyze grammar]

śākhinacchidyamānasya jāyate yadyasṛksrutiḥ |
kampanaṃ vā dhvanirvā'pi mṛtyuḥ syādgṛhiṇastadā || 32 ||
[Analyze grammar]

yadvā dadhimadhukṣīraghṛtāni sravati drumaḥ |
chidyamānastadā vidyādbandhavyādhinkuṭumbinaḥ || 33 ||
[Analyze grammar]

atīva yasya sravati śyāmaḥ snehānvito rasaḥ |
sugandhiḥ svalpamadhuraḥ kaṣāyaḥ sa praśasyate || 34 ||
[Analyze grammar]

prācyāṃ śubhastaroḥ pāta udīcyāṃ karmasādhakaḥ |
yāmyapratyaṅnipāte tu śāntiṃ kṛtvā drumaṃ tyajet || 35 ||
[Analyze grammar]

jñātitaḥ syāttadā bhītiryadānyaṃ mardayet patan |
dūraṃ dalati yo mūlaṃ chinno vā dharaṇīruhaḥ || 36 ||
[Analyze grammar]

kūjatyatīva vāyuśca smṛtaḥ so'tha śubhapradaḥ |
kharoṣṭrayoḥ śṛgālānāṃ darśanaṃ bhujagasya vā || 37 ||
[Analyze grammar]

chede syātkarmavighnāya nigaḍairbandhanāya vā |
halacakrapatākābjadhvajacchatrādidarśanam || 38 ||
[Analyze grammar]

śrīvṛkṣavardhamānādidarśanaṃ vā śubhapradam |
utkṣipyate yadi cchedāttadarddhiḥ syātkuṭumbinaḥ || 39 ||
[Analyze grammar]

sarvataḥ parihāniḥ syācchinnaścākṣipyate yadi |
ekavṛkṣe yathoddiṣṭalakṣaṇotkṣepadarśane || 40 ||
[Analyze grammar]

śeṣān doṣavinirmuktān pādapānupalakṣayet |
dhīrastaṃ kalpayet samyaganulomārjavaṃ tarum || 41 ||
[Analyze grammar]

chindyācca śubhabhāgārdhadaśabhāgādhikaṃ kṛtam |
tuṅgīsādyavamadhyaśca sagarbho dharaṇīruhaḥ || 42 ||
[Analyze grammar]

jñeyāni maṇḍalānyasya tatkṣaṇocchedane'pi ca |
mañjiṣṭhābhe vidurbhekaṃ kapilābhe ca mūṣakam || 43 ||
[Analyze grammar]

pītabhāsi tathā godhāṃ sarpaṃ dīrghasitāyate |
guḍacchāye madhu bhavet kṛkalāsastathāruṇe || 44 ||
[Analyze grammar]

gṛhagodhā kapotābhe gaudhero ghṛtamaṇḍabhe |
rasāñjanābhe śastrābhe kamalotpalabhāsi ca || 45 ||
[Analyze grammar]

dhautāsiyaṣṭivarne ca maṇḍale jalamādiśet |
ākāro yasya sarpasya varṇo vā saṃpradṛśyate || 46 ||
[Analyze grammar]

taṃ sarpagarbhitaṃ vṛkṣamādiśedavicārayan |
taskarebhyo bhayaṃ kṣaudre salile salilādbhayam || 47 ||
[Analyze grammar]

vidyātsarpe viṣādbhītiṃ pāṣāṇe bhayamagnitaḥ |
ajāvigomahiṣyuṣṭrarāsabhādinipīḍitam || 48 ||
[Analyze grammar]

godhāgaudheramaṇḍūkakṛkalāsaiśca garbhite |
mūṣake punaricchanti maraṇaṃ vāstuvedinaḥ || 49 ||
[Analyze grammar]

amunaiva vadantyanye gṛhapīḍāṃ manīṣiṇaḥ |
kṣemeṇa yadyavighnaḥ syādasaṅgaścāgamo yadi || 50 ||
[Analyze grammar]

vanāntare tadā kṣemaṃ subhikṣaṃ ca samādiśet |
arghadānavidhinā vidhānaviddravyamāgatamihārcayedgṛhī |
pratyupetakuliśāyudhadhvajaṃ dra vyamujjvalamutāvanīpatiḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16: vanapraveśa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: