Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caturtho'dhyāyaḥ |
|
nityotsava homaḥ. |
brahmā |
bhagavannutsavo nityo homaścāgnau puroditaḥ |
sa kathaṃ pūjakaiḥkāryaḥ kathayasva yathātatham || 1 ||
[Analyze grammar]

śrībhagavān |
dvārasthānagnyagārasya caṇḍādīna rcayetkramāt |
antaḥ praviśya śakṛdālipte kuṇḍe'kṣatārcite || 2 ||
[Analyze grammar]

pātrāsādanam. |
upaviśyātmanaḥ pārśve dakṣiṇe puṣpabhājanam |
anyāni homadravyāṇi vāmapārśvetu nikṣipet || 3 ||
[Analyze grammar]

kuṇḍasyottarapārśvetu prāgagreṣu kuśeṣu ca |
ājyapātraṃ carusthālīṃ prokṣaṇiṃ samidhaḥkukān || 4 ||
[Analyze grammar]

kuṇḍasya ityardhaṃ kvacinna |
praṇītāṃ taṇḍulān toyaṃ paridhīn sruksruvai tathā |
darvīmagnerviharaṇaṃ vyajanāni ca mekṣaṇam || 5 ||
[Analyze grammar]

śuṣkaṃ ca kāṣṭhaṃ ghaṇṭāṃ ca gandhadravyaṃ ca sākṣatam |
dvandvāni ca prayojyāni nyañci satyeva sambhave || 6 ||
[Analyze grammar]

kuṇḍamadhye tatastisrorekhāḥprāgāyatāḥ pṛthak |
tathodagāyatāstisrolikhitvā mūlavidyayā || 7 ||
[Analyze grammar]

darbhastambadvayenādbhi rubhyukṣyādāya pāvakam |
mathitaṃ laukikaṃ yadvā nidhāya ca vihṛtya ca || 8 ||
[Analyze grammar]

adbhiḥ parisamūhyāgniṃ paristīrya tribhistribhiḥ |
prāgagrairudagagraiśca darbhaiḥ pañcabhireva vā || 9 ||
[Analyze grammar]

vāsudevādibhirmantraiḥ |
saptabhirnava bhirvāpi yadvaikādaśasammitaiḥ |
granthīkṛtāgrairadvandvaiḥpañcaviṃśatiniṣṭhitaiḥ || 10 ||
[Analyze grammar]

pañcabhirnanabhiḥ |
tatrāgnimadhye'pāṃ pūrṇāṃ praṇītāmakṣatārcitām |
nidhāya darbhayugmena kūrcaṃ prādeśasammitam || 11 ||
[Analyze grammar]

dravyāgni madhye |
nirmāyācchādanaṃ tasya tribhirdarbaiḥ pavitritaiḥ |
kū rcena tena prokṣaṇyāṃ praṇītājalamāvapet || 12 ||
[Analyze grammar]

prokṣaṇī mātmanaścāgre sarūrcāṃ nyasya mantravit |
aṅguṣṭhānāmikābhyāṃtukūrcaṃtatkarayordvayoḥ || 13 ||
[Analyze grammar]

punarāghāramutpūya triḥprokṣya prokṣaṇīṃ punaḥ |
homadravyāṇi sarvāṇi prokṣayettena vāriṇā || 14 ||
[Analyze grammar]

spṛśecca tāni dravyāṇi nāmādeśaṃ yathā tatham |
sravāpayetprokṣaṇīvāri prādakṣiṇyena tāṃ punaḥ || 15 ||
[Analyze grammar]

kṛtvāmbhaḥ pūritāṃ devaṃ praṇītāyāṃ sabhājayet |
agnerdakṣiṇato darbhakūrca tanmayaviṣṭare || 16 ||
[Analyze grammar]

āvāhya buddhyā brahmāṇamiṣṭhvā prakṣālya vāriṇā |
viṣṇugāyatriyā sthālīmāḍhakaṃ tatra taṇḍulān || 17 ||
[Analyze grammar]

prakṣipya hṛdayādyaṅgaiḥ prakṣālyāgnāvadhiśrapet |
ājyasthālyāṃ nirūpyājyaṃ drāvitaṃ gālitaṃ tathā || 18 ||
[Analyze grammar]

tatra pratyasya darbhāgradvayaṃ mantreṇa mantravit |
aṅgāreṣu nidhāyāgnau tāṃ dīptenātha barhiṣā || 19 ||
[Analyze grammar]

paryagnikuryāduttārya yathāsthānaṃ niveśayet |
utpūyotlpavanaṃ kūrcamadbhispṛṣṭvā hyuṣarbudhe || 20 ||
[Analyze grammar]

prahṛtya cāmṛtīkṛtya ghṛtaṃ surabhimudrayā |
avakuṇṭhya ca dikpālā nindrādīn pūjayetkramāt || 21 ||
[Analyze grammar]

uṣṇodakena prakṣālya sruksruvai kuśapañcakam |
kūrcamādāya tau tena mūle madhye ca mūrdhani || 22 ||
[Analyze grammar]

sammṛjya kūrcamūlena madhyenāgreṇa cakramāt |
niṣṭapyāgnau nidhātavyai tāvudīcyā mathātmanaḥ || 23 ||
[Analyze grammar]

suvreṇājyaṃ samādāya homavastūni secayet |
caruṃ cājyena saṃsicya pārśvetamavaropayet || 24 ||
[Analyze grammar]

caroścāturvidhyam. |
kevalānnaṃ tathā maudgaṃ pāyasānnaṃ gulodanam |
caturvidhaścarurjñeyaḥ pākaśculyāmapīṣyate || 25 ||
[Analyze grammar]

yādṛṅni vedyate bimbehotavyaścāpi tādṛśaḥ |
udak saṃsthāḥ paridhayaḥ pratyagārambhaṇā stathā || 26 ||
[Analyze grammar]

nidhātavyāśśikhīśānakoṇayo ssamidhau tathā |
ūrdhve nidhāya manasā dhyāyannidhmān prajāpatim || 27 ||
[Analyze grammar]

ekatogrān sakṛtsañcadaśoktān muṣṭimudrayā |
ādadhyādājyapātraṃ ca kuśamārcena veṣṭite || 28 ||
[Analyze grammar]

samitpañca |
vāme kare nidhāyāgnāvāghārāhutimācaret |
prājāpatyaṃ tathācaindramājya bhāgamathācaret || 29 ||
[Analyze grammar]

āgneyaṃ dakṣiṇe bhāge saumyaṃ bhāgamathottare |
madhyevyāhṛtibhirhutvāsmaredagni manantaram || 30 ||
[Analyze grammar]

agnidhyānam. |
dviśīrṣakaṃ saptahastaṃ tripādaṃ saptajihvakam |
varadaṃ śaktipāṇiṃ ca bibhrāṇaṃ sruksruvai tathā || 31 ||
[Analyze grammar]

abhītidaṃ carmadharaṃ vāme cājyadharaṃ kare |
jihvābhedena homaphalabhedaḥ. |
jihvāyāṃ dakṣiṇe vaktredhūmrāyāṃ māraṇādikam || 32 ||
[Analyze grammar]

lohinyāṃ tu vaśīkāraḥ kālyāṃ karma ca śāntikam |
sarvasiddhi ssphuliṅginyā mānane dakṣiṇetare || 33 ||
[Analyze grammar]

viśvarūparasajñāyā maṇimādi mahāphalam |
karālikā vijayadā puṣṭidā ca manūjavā || 34 ||
[Analyze grammar]

kārṣṇyaṃ lauhityametāsāṃ varṇaśyāmatvameva ca |
sphuliṅgarūpaṃ catato varṇassphaṭika sannibhaḥ || 35 ||
[Analyze grammar]

tapanīyanibhaḥ phrokto jihvānāmānu pūrvaśaḥ |
tilānāghāra samidho juhuyā jjātaśāntaye || 36 ||
[Analyze grammar]

nibhā |
sammiśrān |
jjaḍa |
aṣṭottaraśataṃ vārān dvādaśākṣaravidyayā |
pūrṇāhutyavasāne tu dhyātvā jvalasamarcayet || 37 ||
[Analyze grammar]

gandhādyairātmanū dadyādakṣatāni ca varmaṇā |
pariṣiñcejjalenāgniṃ tanmadhye yogapīṭhikām || 38 ||
[Analyze grammar]

kalpayītvā ca tanmantrairjuhuyātsarpiṣā sakṛt |
atrāvatārya hṛdayācci drūpaṃ parameśvaram || 39 ||
[Analyze grammar]

sakalīkṛtya mantrasya nyāsaṃ kuryādyathāvidhi |
arghyapūrvaṃ nivedyānnaṃ narpiṣā juhuyātsakṛt || 40 ||
[Analyze grammar]

nivedyāntam |
japārthaṃ ca sakṛnmantrairjuhuyātsarpiṣā tataḥ |
samidbhirvā dalaiḥ puṣpairbījairvāpyatha vāphalaiḥ || 41 ||
[Analyze grammar]

tilaiḥ puṣpaiḥ |
parivārārthamapyevaṃ sarpiṣā juhuyātsakṛt |
ārādhanaṃ hareretatsaptārciṣi caturmukha || 42 ||
[Analyze grammar]

ārādhanaṃ cedanyatra pratimādāvanantaram |
juhuyātsamidādyaistrervakṣyamāṇena vartmanā || 43 ||
[Analyze grammar]

samidhāmāyāmanahanādi svarūpaviparyāse phalam. |
āyāmassamidhāṃ tālaṃ kaniṣṭhā nahanaṃ kramāt |
carmahīne vināśassyādbhede kṣīṇaṃ kulaṃ bhavet || 44 ||
[Analyze grammar]

ārdrāsu bandhunāśassyātputranāśaḥ purātane |
kṣatāsu bhāryāmaraṇaṃ kalahāya ca śākhinī || 45 ||
[Analyze grammar]

udvegāya bhavet sthūlā hrāsvā'vagrahakāriṇī |
dīrghāti vṛṣṭi jananī tyājyā doṣayutā samit || 46 ||
[Analyze grammar]

puṣṭhikaraṇī |
samidhāṃ saṅkhyā. |
śataṃ tadardhaṃ pādaṃ pā samidho'ṣṭau yathoditāḥ |
tadardhaṃ vā ghṛtāktāstā juhuyānmūlavidyayā || 47 ||
[Analyze grammar]

ājyāvasiktāścatvāraḥ pratpṛcaṃ grāsamudrayā |
nṛsūktena ca hotavyā mūlamantreṇa sarpiṣā || 48 ||
[Analyze grammar]

śatādisaṅkhyayā homo dhyātvā paramapuruṣam |
sruveṇa juhuyādājyaṃ hasteva samidhaṃ punaḥ || 49 ||
[Analyze grammar]

caruṃ palāśapātreṇa yadvā hastādinā bhavet |
hutvā purṇāhutiṃ pūrvaṃ tataśśāntiṃ prakalpayet || 50 ||
[Analyze grammar]

homadravyāṇāṃ phalam. |
yajñavṛkṣodbhavaiśśānnissaubhāgyaṃ kusumaiśśubhaiḥ |
dhūpadravyessadārogyaṃ puṣṭiṃ dadhnā payaśśuci || 51 ||
[Analyze grammar]

annena vividhān kāmānājyenāyuṣmatīḥ prajāḥ |
śvetapadmaistu juhuyādicchan brahmaśriyaṃ naraḥ || 52 ||
[Analyze grammar]

lakṣmīpuṣpaistu juhuyā llakṣmīkāmo'tha vāruṇaiḥ |
padmairbilva samidbhirvā jñānakāmastu sarpiṣā || 53 ||
[Analyze grammar]

kanyākāmaḥ kālapuṣṭai rgokāmo gomayaiḥ punaḥ |
āyuṣkāmastu dūrvābhirbhūtikāmastu mṛtsnayā || 54 ||
[Analyze grammar]

yavāgvendriyakāmastu tilaissarvajanapriyaḥ |
brahmavarcakāmastu brahmavṛkṣasamudbhavaiḥ || 55 ||
[Analyze grammar]

veṇubhiśca yavaiścaiva nīvāraiśśālibhi stathā |
sarve kāmāḥprasiddhyanti hoturbhījairyathoditaiḥ || 56 ||
[Analyze grammar]

lājahomena sidhyanti sarve kāmā na saṃśayaḥ |
antekannādikāmastu putrakāmastu pāyasaiḥ || 57 ||
[Analyze grammar]

nimbapuṣpai rhiraṇyārthī sarvaṃ sidhyati sarpiṣā |
homārthadravyaparimāṇam. |
home sarparmadhukṣīradhārā syāccaturaṅgulā || 58 ||
[Analyze grammar]

śuktirdadhyāhutirgrāsaṃ pāyasājyāhutirbhavet |
bhakṣyāhuti stadardhaṃ syātphalaiḥ puṣpairakhaṇḍitaiḥ || 59 ||
[Analyze grammar]

bhaktāhuti |
niṣpāvabījamānā tu dhūpadravyāhutirbhavet |
tilavrīhi yavādyestu muṣṭyardhārdhāhutiḥ kramāt || 60 ||
[Analyze grammar]

aṣṭāṅgulā tadardhāvā samiddhūrvā ṣaḍaṅgulā |
mṛdvīkā'kṣapramāṇā tu gomayāhutiriṣyate || 61 ||
[Analyze grammar]

pūrṇāhutirghṛtasya syātkuḍubena caturmukha |
nyūnādhikapramāṇāṃ tu havyakavyāhutiṃ kṛtām || 62 ||
[Analyze grammar]

bhuñjanti dānavā daityā na phalāya ca kalpate |
kukkuṭāṇḍa pramāṇaṃ tu caroḥ piṇḍaṃ ghṛtāplutam || 63 ||
[Analyze grammar]

nikṣipya casrucorgate abhighārya sruveṇa ca |
sasamiddarbhakusumaṃ juhuyānmūla vidyayā || 64 ||
[Analyze grammar]

prāyaścittārthamājyenapaḍhañcopaniṣadā punaḥ |
srucamājyena sampūrya sadarbhaṃ samidhānvitam || 65 ||
[Analyze grammar]

uddhṛtya nāsikāgrāntamabhighārya sruveṇa ca |
jāhuyānmūlamantreṇa pūrṇāhutyātu sādhakaḥ || 66 ||
[Analyze grammar]

srucaṃ jalena sampūrya bahiḥ kuṇḍātpradakṣiṇam |
secayedvā viśeṣaṃ tu ninayecchirasi svayam || 67 ||
[Analyze grammar]

bhasmanā tilakaṃ kṛtvā harimagne ssamutsṛjet |
gṛhitvārghyaṃ pradadyācca dhāmni devāya pūjakaḥ || 68 ||
[Analyze grammar]

bhaktyā yadagnau vihitaṃ yathāśakti yathāvidhi |
ārādhanaṃ tadevati gṛhāṇi varameśvara || 69 ||
[Analyze grammar]

agni kāryavidhirhyeṣa saṅkṣepātkathitomayā |
vidhinānena yaḥkuryā dagnikāryaṃ dine dine || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 4

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: