Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

ṣaḍviṃśo'dhyāyaḥ |
pratiṣṭhāvidhiḥ |
brahmāḥ |
vyāpivo devadevasya pratiṣṭhā kīdṛśī matā |
bhagavan saṃśayānasya mama niścayato vada || 1 ||
[Analyze grammar]

niścayado bhava |
śrībhagavān |
sarvasya bhūtajātasya harirātmāsthito'pi nan |
mantra vīryācca māhātmyāt sthāpakasya gurostathā || 2 ||
[Analyze grammar]

sarvabhūtasya jātasya |
pratimāyāṃ prakarṣeṇa sannidhatte harissvayam |
kāmānaśeṣāṃstatrai va harimarthayate janaḥ || 3 ||
[Analyze grammar]

tena pratiṣṭhā nā medamanvardhaṃ vartate bhuvi |
yathā ca vahnirdahano na dahanvyāpya tiṣṭhati || 4 ||
[Analyze grammar]

araṇīmathanādbhūyo jāyamānaḥ praduśyate |
dahanādīni karmāṇi karoti ca yathātatham || 5 ||
[Analyze grammar]

tathā sarvagato viṣṇuradṛśyaḥ prākṛtairjanaiḥ |
dṛśyate ca pratikṛtau mantriṇo mantragauravāt || 6 ||
[Analyze grammar]

tasmātsarvātmanā viṣṇuṃ pratiṣṭhāpyābhipūjayet |
śilpibhirnirmite bimbe śāstradṛṣṭena vartanā || 7 ||
[Analyze grammar]

karmārcā pīṭhikāyāṃ ca ratnādinyasane kṛte |
udghāṭite nayane yathārhaṃ sarvaśāntide || 8 ||
[Analyze grammar]

sthūlasūkṣmeṣu cānyeṣu pratimāṅgeṣu sarvataḥ |
sarvadāsarvaśaḥ |
sukṛteṣu yathāśāstraṃ karmānte deśikottamaḥ || 9 ||
[Analyze grammar]

rathakāreṇa viduṣā sunirūpya nirūpakaḥ |
dhanaiśca karmānuguṇaṃ sthapatīn paritoṣyaca || 10 ||
[Analyze grammar]

rathakāraṃ ca vividhairmanaḥ prītivivardhanaiḥ |
gateṣu śilpiṣu tathā rathakāre ca nirgate || 11 ||
[Analyze grammar]

vibhavaiḥ |
antarbahiśca sadane śodhite mārjanādinā |
prajvālitairdarbhapuṃ jaiḥ paryagnikaraṇe kṛte || 12 ||
[Analyze grammar]

prākāre maṇḍape dhāmni gopure mārjanādinā |
śuddhīkṛte tathā gavyaiḥ paṃcabhiḥ prokṣite sati || 13 ||
[Analyze grammar]

puṇyāhaṃ vācayitvātha brahmaṇai rmantravittamaiḥ |
abliṃgā bhiśca bhūyopi garbhagehaṃ bahistathā || 14 ||
[Analyze grammar]

rvedavittamaiḥ |
ṛgbhistaṃprobhayetsarvamācāryassa rvabhūsuraiḥ |
pradīpitai rgoghṛtaiśca pradīpai rbajubhistathā || 15 ||
[Analyze grammar]

ssaha |
sarvato dīpite dhāmni kālāgurumukhai stathā |
gandadravyairdhūpayitvā sudhācūrṇai stathākṣataiḥ || 16 ||
[Analyze grammar]

puṣpairdūrvāṅkuraiścāpi sarvato dhāmnibhūṣite |
tato'parāhṇasamaye śāntihomaṃ samācaret || 17 ||
[Analyze grammar]

mānonmānapramāṇāderhānirvā vṛddhireva vā |
durvajñeyaṃ tadakhalaṃ homācchāmyati niścayam || 18 ||
[Analyze grammar]

śamīpallava saṃyuktā nakṣatān deśikassvayam |
saptavyāhṛtibhiścaivapratyekaṃ juhuyācchatam || 19 ||
[Analyze grammar]

saṃyuktānakṣatāni guruḥ |
caruṃ nṛsūktena tathā juhuyāt ṣoḍaśāhutīḥ |
pañcopaniṣadā caiva sarpiṣā juhuyācchatam || 20 ||
[Analyze grammar]

pratimāsannidhāvenaṃ hutvā pūrṇāvasānikam |
upatiṣṭheta tadanu mantreṇāneva deśikaḥ || 21 ||
[Analyze grammar]

namastubhyaṃ bhagavate jātavedassvarūpiṇe |
nārāyaṇāya havyasya kavyasya ca yathātatham || 22 ||
[Analyze grammar]

hartre yaṣṭavyadevānāmātmane paramātmane |
sannidhatsvaciraṃ deva pratimāyāṃ hitāyanaḥ || 23 ||
[Analyze grammar]

hotre |
vijñāpyādhokṣajaṃ devamevaṃ prāṃjalirānataḥ |
sadarbhaṃ navavastreṇa pratimāṃ mūlavidyayā || 24 ||
[Analyze grammar]

ācchādayeduttarīya mapidadhyāttathā guruḥ |
arghyaṃ pādyaṃ tathācāmaṃ gandhaṃ dhūpaṃ tathaiva ca || 25 ||
[Analyze grammar]

marghyaṃ dadyā. kautukaṃ dakṣiṇe haste badhnīyānmūlavidyayā || 27 ||
[Analyze grammar]

kautuka mityādisārdhaṃ padyaṃ kvacinna |
tayaiva vidyayā sapta vārān kṛtvābhimantraṇam |
badhvā samarcayeddevaṃ puṇṭarīkākṣavidyayā || 28 ||
[Analyze grammar]

sūtrābhimantratam |
chāyādhivāsasidhyarthaṃ devasya puratastataḥ |
jaladroṇīṃ kaṭāhāṃ vā sthāpayellohanirmitam || 29 ||
[Analyze grammar]

mṛṇmayaṃ vā yathālābhaṃ bhājanaṃ dhānyasañcaye |
pūrayedgandhato yona śuddhasphaṭikavarcasā || 30 ||
[Analyze grammar]

jale ca nikṣipetkūrca maṣṭāviṃśatidarbhakam |
arcayecca hariṃ kūrce bhāvayenmūla vidyayā || 31 ||
[Analyze grammar]

saṃhāraktamamācāryāḥ smṛtvā kurcaṃ jale svayam |
śāyayitvā prākchirasaṃ cakramudrāṃ pradarśayet || 32 ||
[Analyze grammar]

kūrcaṃ śrīdharayorda rbhaistribhissyādrudravedhasoḥ |
paṃcaviṃśatibhiḥ kāryaṃ dvābhyāmanyāmṛtāśināṃ || 33 ||
[Analyze grammar]

rakṣākumbhaṃ ca tatraiva yamasya diśī kalpayet |
saṃveṣṭya navavastrābhyāmekena karakaṃ tathā || 34 ||
[Analyze grammar]

brahmāṇaṃ pūjayetkumbhe karake ca sudarśanam |
paritaḥ kalaśānaṣṭau nidadhyādvastraveṣṭitān || 35 ||
[Analyze grammar]

sāpidhānān savastrāṃśca saratnān kūrcasaṃ yatān |
indrādi dikpatīn teṣu pūjayedaṣṭa cāṣṭasu || 36 ||
[Analyze grammar]

saratnāṃśca tadā |
chādayitvā samantācca siddhārthān vikiretkṣitau || 37 ||
[Analyze grammar]

tataḥ |
rakṣohaṇeti mantreṇa rakṣāṃ muryātsamantataḥ |
āropayedanirvāṇān pradīpānbahuvarcanaḥ || 38 ||
[Analyze grammar]

pravartayettra yīghoṣaṃ brahmaṇai rvedapāragaiḥ |
cakramantraṃ ca valaje vinyasyābhyarcayedguruḥ || 39 ||
[Analyze grammar]

prādakṣiṇyena sadanāt niṣkrametsahamūrtipaiḥ |
yasyāḥ pratikṛtessākṣānnādhivāso jale bhavet || 40 ||
[Analyze grammar]

tasyāśchā yādhivāso yaṃ kathitaḥ kamalāsana |
dāruloha śilāmayyaḥ pratimā yāḥ pṛthagvidhāḥ || 41 ||
[Analyze grammar]

tāsāṃ jalādhivasanaṃ sākṣādevaṃ vidhīyate |
lohajapratimānāṃ tu pūrvaṃ vāryadhivāsanāt || 42 ||
[Analyze grammar]

kṛtvā saro jalaṃ khāta madhivāsaṃ samācaret |
vṛttākāraṃ śālibhāraṃ nidhāyopari taṇḍulān || 43 ||
[Analyze grammar]

jasaṃghūtam |
tadardhamupariṣṭācca taṇḍulārdhaṃ tilān kṣipet |
tileṣu padmavinyāsaṃ kṛtvāstīrya kuśān punaḥ || 44 ||
[Analyze grammar]

prāgagraṃ nūtanapaṭaṃ teṣāmupari nikṣipet |
sapadmaṃ kevalaṃ vāpi pīṭhaṃ vinyasya tatra tu || 45 ||
[Analyze grammar]

teṣāmupari nikṣipet |saratnaṃ kevalaṃ vastraṃ pīṭhaṃ vinyasya tatra tu. iti ca |
ratnānyapi ca lohāni gāyatryā viṣṇupūrvayā |
vivyasya juhuyādagnau sarpiṣāṣṭotraṃ śatam || 46 ||
[Analyze grammar]

lohadīn |
nṛsūktena caruṃ caiva puṇyāhaṃ caiva vācayet |
devamāropayettasmin pīṭhe mantramudīrayet || 47 ||
[Analyze grammar]

supratiṣṭhena manasā gururdhyāyejjagadgurum |
pratiṣṭhito'sīti sāma paṭhecca tadanantaram || 48 ||
[Analyze grammar]

pratiṣṭhāsītivaisāma |
dṛḍhabandhaṃ sthapatinā kārayetkamalāsana |
udghāṭayecca nayane pratimāyāḥ yathāvidhiḥ || 49 ||
[Analyze grammar]

toṣayedrathākārādīn dhanena mahatā punaḥ |
śamīpatrākṣatairhomaṃ kṛtvābhyajya ca parpipā || 50 ||
[Analyze grammar]

toṣitaṃ sthipatiṃ kṛtvā |
ghṛtasnāneti mantreṇa cūrṇai ścodvṛrtya sarvataḥ |
prakṣālyavāribhiścoṣṇaiḥ kuśairnutanavāsasā || 51 ||
[Analyze grammar]

ghṛtavatyeti. ācamya ca pratisaraṃ bandhayitvā ca maṅgalam |
tato rathādike yāne samāropya ca mūrtipāḥ || 53 ||
[Analyze grammar]

abadhyaca pratisaraṃ badhvā siddhārdha maṅgulam. gānajñaissārdhamanyaiśca bhūsuraiḥ |
rathantarādikaṃ śreṣṭhaṃ pauruṣaṃ sūktamuktamam || 54 ||
[Analyze grammar]

sāmajñaiḥ |
nārāyaṇānuvākaṃ ca sūktaṃ śākunameva ca |
āmaneyaḥ pratidiśaṃ sūktaṃ rakṣoghnameva ca || 55 ||
[Analyze grammar]

pāṇḍareṇātapatreṇa cāmareṇa sitena ca |
cīnāṃśukamayai śchatrairdhvajairbarhamayaistathā || 56 ||
[Analyze grammar]

ścitraiśchatrairbarha |
vyajanairapi kalyāṇairdhvajairnānāvidhairapi |
tūryai rbahuvidhairnṛttairgeyaiścāpi samantataḥ || 57 ||
[Analyze grammar]

mahatā janasaṅghena brāhmaṇānāmitastataḥ |
nṛpopacārairaparai rupacarya yathāvidhi || 58 ||
[Analyze grammar]

mahopacārai dakadūṣite |
kaṣāye kaṭuke caiva tikte phenaiśca duṣite || 62 ||
[Analyze grammar]

dadhi |
caityavṛkṣasamīpe ca nīcairadhyāsite tathā |
ūṣare śaivalayute varṇāntarayute tathā || 63 ||
[Analyze grammar]

evamādiṣu duṣṭeṣu pratimāṃ nādhivāsayet |
jalamadhye prapāṃ kuryādbahustambhasamanvitām || 64 ||
[Analyze grammar]

caturdvārasamopetāṃ catustoraṇabhūṣitām |
vitānadhvajasaṃyuktāṃ darbhamālāpariṣkṛtām || 65 ||
[Analyze grammar]

muktādāmasamāyuktāṃ sragviṇīṃ dīpadīpitām |
phalairnānādidhairyuktāṃ tatrādhivasanaṃ caret || 66 ||
[Analyze grammar]

dhūpa |
puṇyāhava ca naṃ pūrvaṃ puvarnadvādiṣu sthitā |
āpaḥ puruṣamantreṇa saṃśoṣya gururātmavān || 67 ||na |
nātpūrvaṃ āpādatalamastakam |
sthāpitān pūrvavartīre kumbhādīvapi pūjitān || 74 ||
[Analyze grammar]

mahatā pādamaptakam |
jale niveśayettadvardīre tadvadyathākramam |
darśayeccakramudrāṃ ca rakṣāmudrāṃ ca darśayet || 75 ||
[Analyze grammar]

tīre caturvidhaṃ vādyaṃ vādayetsarva toditam |
ṛco yajūṃṣi sāmāni purāṇāni ca bhūsurāḥ || 76 ||
[Analyze grammar]

āmaneyuranirvāṇān pradīpānapi kārayet |
snāsapānādikaṃ sarvaṃ tataḥ prabhṛti nācaret || 77 ||
[Analyze grammar]

pradīpān dhūpadīpākāḥ pradīpānapi dīpitān |
ekarātraṃ trirātraṃ vā jalamadhye'dhivāsayet |
yāmaṃ yāmārdhakaṃ vāpi jalavāsaṃ samācaret || 78 ||
[Analyze grammar]

yāmaṃityādi padyaṃ svacinna |
gṛhārcāsthāpane kāle sadya eva samācaret |
jalādhivasane caiva tathā nayanamokṣaṇe || 79 ||
[Analyze grammar]

śayane vedikāyāṃ ca na kālaḥ kamalāsana |
pradoṣeṣvadhivāna syācchayanaṃ ca mahāniśi || 80 ||
[Analyze grammar]

pratiṣṭhāṃ ca divā kuryānmuhūrte śāstracodite |
nadyādyabhāve bimbasya jalādhivasanaṃ bhavet || 81 ||
[Analyze grammar]

jaladroṇyāṃ kaṭāhe vā samuddhṛtya mahajjalam |
yathāsambhavamanyasmin mṛṇyayādau vidhīyate || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 26

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: