Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
paṃcaviṃśo'dhyāyaḥ |
pratiṣṭhopakaraṇāni |
śrībhagavān |
athātassaṃpravakṣyāmi pratiṣṭhāvidhimuttamam |
mukhyakālanirūpaṇam |
ayanaṃ cottaraṃ mukhyaṃ jaghanyaṃ dakṣiṇāyanam || 1 ||
[Analyze grammar]

sthāpanaṃ druvaberasya mukhya eva sadeṣyate |
jaṅgamasthāpane mukhye jaghanye cāpi vā bhavet || 2 ||
[Analyze grammar]

jaghanye vāyune |
māghamāse bhādrapade pratiṣṭhaṃ māsi varjayet |
gurāvastaṃ gate śukre vyatipāte ca varjayet || 3 ||
[Analyze grammar]

saṅkrāntau durdinecaiva grahaṇe somasūryayoḥ |
pārastācca purastācca ṣoḍaśāhāni varjayet || 4 ||
[Analyze grammar]

aticāre tathā māse parvayugmayute tathā |
apraśasteṣu yogeṣu kāṇasthūṇāndhabheṣu ca || 5 ||
[Analyze grammar]

evamādiṣucānyeṣu garhiteṣu na talpayet |
rājño rāṣṭrasyacānyasya grāmasya ca gurostathā || 6 ||
[Analyze grammar]

yajamānasya dhiṣṇyasya śubheṣvanuguṇeṣu ca |
tithinakṣatra vāreṣu muhūrteṣu śubheṣu ca || 7 ||
[Analyze grammar]

prathamā ca dvitīyā ca pañcamī ca trayodaśi |
tṛtīyā saptamī ṣaṣṭhīdvādaśyaikādaśī tathā || 8 ||
[Analyze grammar]

daśamīpūrṇimāsī ca śuklapakṣe śubhāstvimāḥ |
kṛṣṇe tu pañcimīyāvattithayapsaṃprakīrtitāḥ || 9 ||
[Analyze grammar]

triṣūttareṣu revatyāmaśvinyāṃ rohiṇīṣu ca |
puṣyepunarvasau cāpi haste ca śravaṇe tathā || 10 ||
[Analyze grammar]

devasya sthāpanaṃ kuryādviṣṇorabhyudayā vaham |
some bṛhaspatiścaiva bhārgavo'tha budhastathā || 11 ||
[Analyze grammar]

ete saumyagrahāḥ proktāḥ praśastāḥ sthāpanaṃ prati |
saiṃhike yārka vārāścarikto vā sthāpane pare || 12 ||
[Analyze grammar]

nārkasaurāśca |
rāśau tṛtīye ṣaṣṭhe vā sthitāścet śubhaśaṃsinaḥ |
dvitīye ca tṛtīye ca tathā pañcamaṣaṣṭhayoḥ || 13 ||
[Analyze grammar]

saptame navame caiva rāśau cai kādaśe punaḥ |
sthitassukhakaraścandraḥ ṣaṭsaptadaśamasthitaḥ || 14 ||
[Analyze grammar]

bhayakṛdbhārgavo jñeyaścandraḥ krūrairnirīkṣitaḥ |
atithau vānyakāleṣu na praśastaścaturmukha || 15 ||
[Analyze grammar]

na praśastāni padmaja |
bahunātra kimuktena saha mauhūrtikairguruḥ |
sthāpanaṃ devadevasya kuryātkāle'bhipūjite || 16 ||
[Analyze grammar]

adhivāsamaṇḍapasthānam |
prāsādasyāgrataḥ kuryādadhivāsana maṇṭapam |
prathamāvaraṇe kuryāte dvitīyāvaraṇepi vā || 17 ||
[Analyze grammar]

tṛtīyāvarṇe vāpi deśe yogyāvakāśake |
āśāsvaṣṭāsvabhimate deśe maṇṭapakalpanam || 18 ||
[Analyze grammar]

aṣṭāsvabhimate deśe diṣu maṇ‍ḍapakalpanaṃ |
vistīrṇaṃ daśabhirhastaistāvadbhiścāyataṃ karaiḥ |
caturdikṣucaturdvāraṃ maṇḍapaṃ parikalpayet || 19 ||
[Analyze grammar]

kuṇḍakalpanam |
tanmadhye pañcahastā syādvedī hasta samucchṛtā |
caturaśreṣṭakacitā kuṇḍāni paritastataḥ || 20 ||
[Analyze grammar]

samucchrayā |
devikāyāstritāle samāni viṣamāṇi vā |
caturaśraṃ caturviṃśadaṅgulaṃ bhutalaṃ khanet || 21 ||
[Analyze grammar]

vistārāyāmasadṛśaṃ paritaḥ khātabhūtalam |
dvyaṃgulaṃ tadbahiḥ kalpyaṃ mekhalātrayamaiṣṭakam || 22 ||
[Analyze grammar]

kuṇḍasya prakṛterarvāk catvāro mekhalāstu vā |
kuṇḍavrakṛtirucchrāyamaṃgulānāṃ ca viṃśatiḥ || 23 ||
[Analyze grammar]

kuṇḍasya iti padyaṃ kvacinna |
adhastādunnatā tasya ṣoḍaśāṃgulamekhalā |
tālotsedhamitāpūrvā madhyamāṣṭāṃgulonnatā || 24 ||
[Analyze grammar]

tadandhenocchṛtā cānyā vistāraścaturaṃgulaḥ |
sarvāsāṃ sātvikī cādyā madhyamā rājasī matā || 25 ||
[Analyze grammar]

anyā ca tāmasī jñeyā tadanyā triguṇātmikā |
paścime prakṛte rūrdhveyoniḥ pañcadaśāṃgulā || 26 ||
[Analyze grammar]

āntyā |
āyatā mūlamārabhya vistīrṇā kramaśo bhavet |
aṅgulairdaśabhiṣṣaḍbhiścaturbhirdvyaṅgulena ca || 27 ||
[Analyze grammar]

aṅgulaiḥvadbhavet iti padyaṃ keṣu cinnāsti |
ekena cāgre kalpyai va mekhalopari śobhanā |
yonivatsanni veśena pippalacchadavadbhavet || 28 ||
[Analyze grammar]

kalpyaivam |
krameṇa nimnā pratyaksthā kuṇḍasyāgre niveśitā |
agreca yone rnālaṃsyāt caturaṃgulamāyatam || 29 ||
[Analyze grammar]

tryaṅgulaṃ nahanaṃ mūle mukhe caiva ṣaḍaṅgulam |
kāhalākāravatkuryādyamasya diśi vā bhavet || 30 ||
[Analyze grammar]

yoni rhotā yadi bhavedudīcīna mukhassvayam |
vinā vā juhuyādyoni mokṣāya tvarate yadi || 31 ||
[Analyze grammar]

kuṇḍamāne dvihastādau mekhalādi ca tādṛśam |
yadvaikamekhalaṃ kuṇḍaṃ kartā satvarito yadi || 32 ||
[Analyze grammar]

mebalādyapi tatkuṇḍamadhye saṃsthāpya sthāpayeddiṣu sarvataḥ |
vṛttakuṇḍaṃ bhavettena sanniviṣṭaṃ sarojavat || 36 ||
[Analyze grammar]

kuṇḍamadhye tu saṃsthāpyabhrāmayet |
dalāni mekhalāsthāne kalpayedvādaśāṣṭa vā |
vibhajya pañcadhā kuṇḍaṃ bahirbhāgaṃ dvayāyatam || 37 ||
[Analyze grammar]

sūtraṃ kuṇḍasya madhye tu sthāpayitvā thapārśvayoḥ |
gamayetsūtra pā tāntaṃ trikoṇaṃ tena kalpayet || 38 ||
[Analyze grammar]

pātaṃ tu |
saṃvibhajyāṣṭadhā kuṇḍaṃ bhāgenai kena vardhayet |
ubhābhyāmapi bhāgabhyāṃ tasmānmadhyaṃ pragṛhya ca || 39 ||
[Analyze grammar]

lāñchayet ṣaṭsu koṇeṣu tatra ṣaṭsūtrapātalanam |
kṛtvā tatra bhavetkuṇḍaṃ ṣaṭkoṇaṃ kamalāsana || 25. || 40 ||
[Analyze grammar]

sarva |
caturviṃśati bhāgaṃ tu kṛtvā kṣetraṃ puroditam |
ekabhāgaṃ bahiḥ paścāt sarvatraiva niveśayet || 41 ||
[Analyze grammar]

bhāgāntam pañcādaśāṃgulaṃ sūtraṃ koṇe koṇe tu pātayet || 43 ||
[Analyze grammar]

saptādaśā |
koṇāntarāṇi kurvīta aṣṭādaśabhiraṅgulaiḥ |
sūtrayetpūrvadiksūtraṃ paṃcakoṇetu pātayet || 25. || 44 ||
[Analyze grammar]

sūtrayedaṣṭadiksūtraṃ |
daśāṅgulaṃ madhyamaṃ tu bhrāmayetsamasūtrakam |
daśāṃṅgulaṃ tathāyoniṃ kuryādaśvatthapatravat || 45 ||
[Analyze grammar]

yādṛgvidhaṃ bhavetkuṇḍaṃ tādṛgeva tu mekhalā |
yoniṃ kuṇḍeṣu sarveṣu kalpayetkamalāsana || 46 ||
[Analyze grammar]

yonikuṇḍena yonissyātpadmakuṇḍena paṅkajam |
padmaṃ kuṇḍeṣu sarveṣu khātamadhye prakalpayet || 47 ||
[Analyze grammar]

pūrvoktetudalasthāne arāṇi parikalpayet |
cakrakuṇṭaṃ bhavettena padmakuṇḍaṃ tadeva tu || 48 ||
[Analyze grammar]

pūrvokaitadevatu idaṃ padyaṃ kvacinnasti |
tato'gulivaśādvadvā kuryātkuṇḍāni padmaja |
pūrvadikcāpakuṇḍaṃ ca paścime jyāṃ prakalpayet || 49 ||
[Analyze grammar]

pūrvaprakalpayet idamardhaṃ keṣu cinnadṛśyate |
caturviṃśāṅgulaṃ sūtraṃ vistārāyāma saṃyutam |
caturaśrasamāyuktaṃ caturaśraṃ vidhīyate || 50 ||
[Analyze grammar]

tassamam |
ṣaṣṭyaṅgulaṃ bhaveccāpaṃ jyātu ṣaṭtriṃśadaṃgulā |
cāpakuṇḍaṃ bhavedevaṃ dvātriṃśatvaṅgulaṃ punaḥ || 51 ||
[Analyze grammar]

sajyaṃṣaṭtriṃśadaṃgulaṃ vidyate sphuṭam |
pañcādaśāṃgulaṃ sūtraṃ madhyato bhrāmayettataḥ || 52 ||
[Analyze grammar]

vinyaset |
vṛttakuṇḍaṃ bhavedevaṃ padmakuṇḍaṃ tadeva tu |
padmaṃ padma samākāraṃ karṇakādalasaṃyutam || 53 ||
[Analyze grammar]

samaṃ kāryam |
yathā vṛttapramāṇaṃ hi tathā padmasya lakṣaṇam |
catuṣkaṇḍādividhiḥ |
caturaśraṃ bhavetkuṇḍaṃ vedyāḥ prācinabhutale || 54 ||
[Analyze grammar]

kuṇḍaṃ dakṣiṇato vidyādardhacandrasamākṛti |
vṛttaṃ tu paścime deśe uttare kamalākṛti || 55 ||
[Analyze grammar]

yadvā trikoṇaṃ tatra syā ccatuṣkuṃḍaṃ prakalpayet |
indreśānāstare padmaṃ yadvā ca caturaśrakam || 56 ||
[Analyze grammar]

catuṣkuṃḍaprakalpane |
prākpratyakkamalaṃ kuṇḍaṃ pañcakuṃḍa vidhau bhavet |
diśyagneryonikuṃṇḍaṃ syātrikoṇaṃ tu tricakṣuṣaḥ || 57 ||
[Analyze grammar]

prāgbhavetkamalam |
saptakuṇḍavidhāno'yaṃ prakāraḥ kamalāsana |
caturaśraṃ bhavetprācyāmagnerdiśi bhagākṛti || 58 ||
[Analyze grammar]

cāpākṛti yamasya syāt ṣaḍaśraṃ nirṛterbhavet |
varuṇasya bhavedvṛttaṃ pañcāśaṃ mātariśvanaḥ || 59 ||
[Analyze grammar]

maruto diśi |
trikoṇaṃ naravāhasya īśānasyāṣṭakoṇakam |
caturaśrasya kuṇḍasya prāgdeśe kamalākṛti || 60 ||
[Analyze grammar]

navakuṇḍavidau klptiriyaṃ viṣayama vahniṣu |
samavarhniṣu pūrvādi dikṣu kuṇḍaṃ kramādbhavet || 61 ||
[Analyze grammar]

klaptistiryagniṣamavṛttiṣu |
caturaśraṃ tataścāpaṃ vṛttaṃ koṇatrayānvitam |
catuṣkuṇḍavidhāne syāt ṣaṭkuṇḍe tūcyate vidhiḥ || 62 ||
[Analyze grammar]

ca tacchāpam |
catvāri pūrvavatkṛtvā diśyagneryonikalpanam |
ṣaḍaśraṃ diśi kuṇḍaṃ syātṣaḍardhanayanasya tu || 63 ||
[Analyze grammar]

yoni |
aṣṭakuṇḍe tvaṣṭadikṣu kuṇḍānyaṣṭau yathākramam |
caturaśraṃ bhagākāraṃ cāpākāraṃ ṣaḍaśrakam || 64 ||
[Analyze grammar]

kuryādaṣṭau |
vṛttaṃ pañcāśramuditaṃ trikoṇaṃ cāṣṭakoṇakam |
trīṇi trīṇi ca kuṇḍāni yadvā diṣu prakalpayet || 65 ||
[Analyze grammar]

kamalaṃ catrikoṇaṃ ca dikṣu kuṇḍasya pārśvayoḥ |
kalpayecca caturdikṣu dviṣaṭke'gnivibhirbhavet || 66 ||
[Analyze grammar]

mūrtisaṅkhyānuguṇamagnikalpanam |
pañcamūrti pratiṣṭhāyāṃ navāgniṃ parikalpayet |
paṃcavāsaptavā vahniṃ caturmūtau tu kalpayet || 67 ||
[Analyze grammar]

aṣṭaṣaḍvātha caturaḥ kalpayejjātavedasaḥ |
athavā dvādaśāpyargnī kalpayetkamalāsana || 68 ||
[Analyze grammar]

catvāri |
ekamūrtau vītihotrāḥ yugmāsyuratha vetare |
prapānirmāṇam |
prapāyāṃ vedimathavā mahatyāṃ kamalāsana || 69 ||
[Analyze grammar]

vā bhavet |
ṣoḍaśaptambha paramāṃ prapāṃ yadvā prakalpayet |
dvārāṇi dikṣu catvāri prapāyāḥ parikalpayet || 70 ||
[Analyze grammar]

maparaṃ |
tiraskariṇyā paritaśchādayenmaṇḍapā ntaram |
snānamaṇḍapamaiśānyāṃ diśi tasya prakalpayet || 71 ||
[Analyze grammar]

dikam |
snānavedī ca tatra syātprāgbhāge hastasaṃmitā |
dvihastā vā trihastā vā ha stamātrasamucchrayā || 72 ||
[Analyze grammar]

yadvā tālasamutsedhā caturśā manoharā |
digbhāge jalakulyā tu saumye nimnā manoharā || 73 ||
[Analyze grammar]

homasādhanāni |
sruksravau lakṣaṇopetau homārthaṃ parikalpayet |
pālāśīṃ khādirīṃ vāpi srucaṃ yadvā'vyavṛkṣajām || 74 ||
[Analyze grammar]

yājñīyāṃ kalpayecchilpī bāhudaṇḍasamāyatām |
hemādilohajaṃ vāpi dārujāṃ vāpi bhūṣitām || 75 ||
[Analyze grammar]

svarṇādi |
dvitālasaṃmitāṃ vāpi sāṃgulāṃ kamalāsana |
trithā vidhāyatāṃ bhūyastṛtīye'mśe dvidhā kṛte || 76 ||
[Analyze grammar]

uparyaṃśaṃ punaḥ kuryāt pañcadhā caturaṃśakaiḥ |
bhavetsruco'graṃ tanmūlaṃ vistāreṇa ṣaḍaṃgulaṃ || 77 ||
[Analyze grammar]

agramekāṃgulaṃ kroḍavaktra vatparikalpayet |
paṃcāṃ śenavaśiṣṭena bhāgena galakalpanam || 78 ||
[Analyze grammar]

galaṃ dvyaṃgulaviptāramubhayostasya pārśvayoḥ |
ardhāṃgulaṃ bhavennimnaṃ vistārāyāmatatsamam || 79 ||
[Analyze grammar]

tyajedaṃśamaśeṣeṇa sūtrapātādbahiḥ sthitam |
galasyādho'vaśiṣṭāṃśo vṛttau vā caturaśrakaḥ || 80 ||
[Analyze grammar]

tyajedanya |
vistārāyāmasadṛśaṃ syādgarthaṃ tasya madhyataḥ |
vṛttaṃ tṛtīyabhāgena saṃmitaṃ śobhanākṛti || 81 ||
[Analyze grammar]

gadhāṃ vistārasadṛśaṃ gartasya parikīrtyate |
gartabhāhyaṃ tridhā kṛtvā prathame'ṣṭadalasthiti || 82 ||
[Analyze grammar]

madhyameṃśe caturdhā tu vibhajennābhimaṇḍalam |
prathame parikalpyaṃ syādambhoruha niketana || 83 ||
[Analyze grammar]

vihite. śaṅkhāṃścaturṣu koṇeṣu caturaśra prakalpane |
yavonnatā bahiḥ kāryā mekhalā ca caturya vā || 85 ||
[Analyze grammar]

śaṅkhāścaturṣu koṇeṣu. śiṣṭenopari paṃkajam || 88 ||
[Analyze grammar]

iṣṭeno |
mūlaṃ prakalpayedevaṃ padme daṇḍaḥ pratiṣṭhitaḥ |
ādhāraṃ vā vinā daṇḍo valayaistribhiraṅkitaḥ || 89 ||
[Analyze grammar]

vṛtto'thavā tadardhāśrastadagramapi paṅkajam |
tribhirvā valayairyuktaṃ nāhanaṃ cāṃgulaṃ bhavet || 90 ||
[Analyze grammar]

sruvaṃ ca hastamānaṃ syāttadagraṃ dvyaṃgulaṃ bhavet |
ca ṣadaṃgulaṃ |
vāsaṃkāpuṭavadgartadvayayuktaṃ suvṛttakam || 91 ||
[Analyze grammar]

gartamardhāṃgulaṃ nimnaṃ vistīrṇaṃ cārdhamaṅgulaṃ |
aṃgulenāvaśiṣṭena parito golakalpanam || 92 ||
[Analyze grammar]

gala |
bilayoḥ pṛṣṭhabhāgetu madhyurekhā yavonnatā |
ayugmavalayaṃ kaṇṭhe yavamātronnataṃ śubham || 93 ||
[Analyze grammar]

daṇḍaṃ ca pariśiṣṭena golāṅgūlākṛtirbhavet |
mūlaṃ dvyaṃgulavistrīrṇaṃ lohajo dārujopivā || 94 ||
[Analyze grammar]

sruksuvādyarthe varjyaṃdāru |
sphūṭitaṃ saktimiṃ bhinnamūrdhvaśuṣkaṃ sakoṭaram |
svayaṃ nipatitaṃ vṛkṣaṃ sruksruvārthe parityajet || 95 ||
[Analyze grammar]

krimabhirbhagnam |
svīkuryācce tpramādena bhūyān doṣaḥ prasajyate |
maṃṭapadvārādyalaṃkāraḥ |
dvāreṣu maṇ‍ḍapasya syāttoraṇānāṃ catuṣṭayam || 96 ||
[Analyze grammar]

aśvattho dumbharavaṭaklakṣaiḥ prāgādi toraṇāḥ |
e kenavā yathoktenaalābhecandanadrumaḥ || 97 ||
[Analyze grammar]

yathoktānālābhe candanasrucaḥ |
saptahastāyatāḥ pādāḥ pañcahastāyatāpi vā |
ayugmairāyatāḥ pādāḥ hastenārdhena paṭṭikā || 98 ||
[Analyze grammar]

saptapaṭṭikā idaṃ padyaṃ keṣu cinnāpti. phalake ṣu likhettatra śrīvatsādyaṣṭamaṅgulam |
śrīvatsaṃ pūrṇakumbhaṃ ca bherīṃ darpaṇamaṇḍalam || 104 ||
[Analyze grammar]

pādenārdhena. dṛṅmokṣapīṭhaṃ ca tathā jalādhi vasanasya ca || 107 ||
[Analyze grammar]

vidhau tatra upakumbhaṃ ca kalaśaṃ karakaṃ maṇikaṃ tathā || 109 ||
[Analyze grammar]

nudhākumbhaṃ |
dīpastambhān ghṛtādīni snāna dravyāṇyaśeṣataḥ |
candanāni sugandhāni vastrāṇi vividhāni ca || 110 ||
[Analyze grammar]

candanādīni ca dyavyāṇyanyāni |
samitpuṣpakuśādīni dhyānyāni vividhāni ca |
suvarṇa ratnalohāni gāssavatsā manoharāḥ || 111 ||
[Analyze grammar]

sambhārānevamanyāṃśca sambhṛtyāvyagramānasaḥ |
ārabheta yathāśāstraṃ pratiṣṭhāṃ deśikottamaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 25

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: