Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caturviṃśo'dyāyaḥ |
ācāryalakṣaṇāṅgurārpaṇādi |
śrībhāgavān |
ācāryalakṣaṇaṃ brahman kathayāmi yathātathām |
ādau tu brāhmaṇo vidvān pañcarātraparāyaṇaḥ || 1 ||
[Analyze grammar]

itamardhaṃkvacinna |
sarvadoṣavinirmuktamaśeṣaguṇabhājanam |
ācāryaṃ varayetpūrvaṃ tadadhīnā hisiddhayaḥ || 2 ||
[Analyze grammar]

nyūnātirekanirmuktakalyāṇāvayavaśśuciḥ |
kalyāṇahastaśśrutavān vṛttavān śīlavānapi || 3 ||
[Analyze grammar]

āmnāyecandasi tathā brāhmaṇo dharmavatsalaḥ |
paṃca kālavidhānajñastakatkarmaniyataḥ kṣamīḥ || 4 ||
[Analyze grammar]

jitendriyaḥ praśśrīmānuhāpohavicakṣaṇaḥ |
ṣaṭkarmakṛt ṣaḍadhvajṣañṣaḍaṅgavidalolupaḥ || 5 ||
[Analyze grammar]

prabhurdīmān |
ṣoḍaśanyācaturassaumyastiddhāntabhedavit |
ṛjurdayāvān brahmajñatsatyavāk śiṣṭasaṃmataḥ || 6 ||
[Analyze grammar]

dharmajñassatyavāgiṣṭa karmakṛt |
vyākhyātā dhṛtimānāryaḥ pūrvabhāṣī priyaṃvadaḥ |
smitapūrvābhibhāṣī ca sātviko nyāyavittamaḥ || 7 ||
[Analyze grammar]

darśanīyo yuvā vādi vā deṣu ca vicakṣaṇaḥ |
kuśāgrīyamatiśśāntaḥ nītijñodeśakālavit || 8 ||
[Analyze grammar]

kṛtajñaḥ kāladeśavit |
anasūyo jitadvandvassamassarveṣu jantuṣu |
vyasanābhyudaye śaśvadekarūpassadavyayaḥ || 9 ||
[Analyze grammar]

mitabhāṣī dhyānaparo dvādaśākṣaracintakaḥ |
mānasārādhanaparaḥ paṃcarātraparāyaṇaḥ || 10 ||
[Analyze grammar]

svatantro vṛddhasevī ca rūpavānapi cāstikaḥ |
abrahmanindakassarvasmṛtimān kīrtimānapi || 11 ||
[Analyze grammar]

trapāvānapi |
sarvāpavādanirmaktassarvakalyāṇalakṣaṇaḥ |
sarvaśāstrārthavettā ca dīkṣitaścakramaṇḍale || 12 ||
[Analyze grammar]

sarvavyādivinirmuktaḥ |
gṛhastho brahmacārī ca vānaprastho'thavā bhavet |
adhikārī bhavedeṣa yathoktaguṇabhājanam || 13 ||
[Analyze grammar]

ācāryatve tathārtvihye tādṛśāneva bhūsurān |
guṇaissarvaissamuditān karmanirvahaṇakṣamān || 14 ||
[Analyze grammar]

varayedguruṇā sārdhaṃ yajamānaḥ prayatnavān |
vaṭuryuvā samovṛddhaścaturthāparikathyate || 15 ||
[Analyze grammar]

sarvaṃ yajamānassabhajayan pratiṣṭhādiṣu karmasu || 26 ||
[Analyze grammar]

karṣaṇādiṣu |
prāgeva vāpayedbījān aṅkurārthaṃ yathāvidhi |
dvādaśāhe navāhe vā sastāhe pañcame'hani || 27 ||
[Analyze grammar]

tṛtīye'hani vā kuryātkarmārambhadinaṃ prati |
pālikasu śarāveṣu ghaṭikāsu ca vāpayet || 28 ||
[Analyze grammar]

aṅgurāṇi praśastāni pātreṣu trividheṣvapi |
sāṅgulaṃ hastamutsedhaṃ pālikānāmathānanam || 29 ||
[Analyze grammar]

ṣoḍaśāṅgulavistāraṃ bilaṃ saptāṃgulaṃ bhavet |
pādapīṭhasya vistāra madhaścaivāṃgulaṃ bhavet || 30 ||
[Analyze grammar]

madhaścāṣṭāṅgulam |
unmattakusumākāraṃ vaktramambojasannibham |
dvāviṃśāṃgula māyāmo ghaṭikānāṃprakīrtitaḥ || 31 ||
[Analyze grammar]

mutsedhaṃ |
ghaṭikāḥ pañcavaktrāssyustanmadhye tu ghuṭākṛtiḥ |
ṣaḍaṅgulaṃ ca vistirṇaṃ etānāṃ madhyamaṃ mukham || 32 ||
[Analyze grammar]

catuṣṭayaṃ caturdikṣu caturaṃgulamānanam |
viṃśatyaṃgulamutsedhaṃ vistāraṃ dvādaśāṃgulam || 33 ||
[Analyze grammar]

śarāveṣu vijānīyādyadvā mānaṃ yathāvasu |
hemādi lohajāssarvāḥ mṛṇmayā vā yathāvasu || 34 ||
[Analyze grammar]

hemādiyathāvanu itvardhaṃkvacinna |
ṣaṭtriṃśatpālikāścaiva ṣaṭtriṃśadghaṭi kāstathā |
śarāvāścāpi ṣaṭtriṃśadevamaṣṭottaraṃ śatam || 35 ||
[Analyze grammar]

uttamā kl ptiruditā jaghanyā kl ptirucyate |
pratyekaṃ ṣoḍaśa grāhyā bhaveyurdvādaśāpi vā || 36 ||
[Analyze grammar]

aṣṭau vā syuścatasro vā śarāvaghaṭapālikāḥ |
sarvārthe pālikā yadvāṣoḍaśāṣṭau yathābalam || 37 ||
[Analyze grammar]

catasro vā tatastāsu maṅgalāṅgulakalpanā |
ayugmā mānuṣe kāryā daiveyugmāstu pālikāḥ || 38 ||
[Analyze grammar]

aṅgulāvāpanastāne maṇḍapaṃ parikalpayet |
śubhe vivikte'bhimate deśe vai deśi kottamaḥ || 39 ||
[Analyze grammar]

caturdikṣu caturdvāraṃ caturvadanamālikam |
darbhamālāparikṣiptaṃ muktādāmavirājitam || 40 ||
[Analyze grammar]

vitānakṣaumavistāraṃ gomayāliptabhūtalaṃ |
pradīpamālāvitatamakṣataiścāpinarvataḥ || 41 ||
[Analyze grammar]

vitata |
sudhācūrṇaiśca dhavalai ścitritābhyantarasthalam |
maṇḍapaṃ kalpayitvaivaṃ gṛhṇiyāttatramṛttikām || 42 ||
[Analyze grammar]

khanitraṃ kṣālayitvādbhirācchādya navavāsasā |
viṣvaksenamatho vāpi vainateyamathāpivā || 43 ||
[Analyze grammar]

viṣvaksenamathāpivā ityardhaṃkvacinna dṛśyate |
sumanobhiralaṃkṛtya ṛtvigbhirvāhayedguruḥ |
gajaskandhaṃ rathaṃ vāśva mārūḍho vāhako nayet || 44 ||
[Analyze grammar]

chatradhvajapatākābhissārdha maṅgurabhājanaiḥ |
trividhairmaṅgalaistūryaiṃ rapicodghoṣyasarvataḥ || 45 ||
[Analyze grammar]

bhaktairbhāgavataissārdhaṃ yatibhirmunibhistathā |
niṣkramya śākunaṃ sūktaṃ pāṭhayan bhahvṛcānapi || 46 ||
[Analyze grammar]

prācīmudīcīṃ vā dūrāṃ diśaṃgatvā manohare |
śucau deśe mṛdaṃ śuddhāṃ khanitreṇa samuddharet || 47 ||
[Analyze grammar]

astramantreṇa dharaṇīṃ saṃprokṣya prathamaṃ guruḥ |
mahīsūktena saṃspṛśya dhāyanne kāgracetasā || 48 ||
[Analyze grammar]

mūrtiṃ devasya vārāhīṃ abhyarca kusumairbhuvam |
astrāmbunā praukṣitena puṣperabhyarcitena ca || 49 ||
[Analyze grammar]

khanitreṇa khanedbhūmiṃ prāṅmukhaḥ kroḍavidyayā |
astrārcitena ca idamapyardhaṃ kośāntarenāsti |
lohaje bhājane mṛtsnāṃ vetraje vātha bhājane || 50 ||
[Analyze grammar]

gṛhītvā mulamantreṇa veṣṭayitvā ca vāsasā |
pratyagreṇa tathā nadyā vālukān gomayāṃ stathā || 51 ||
[Analyze grammar]

gokulātpūrvanatpātre gṛhītvā cchādya cāṃśukaiḥ |
yāne haye gaje vāpi samāropya guruspvayam || 52 ||
[Analyze grammar]

ṛtvigbhissahitaistūktamadhīyānaiśca śākulam |
gajerathe |
śrīsūktaṃ bhūmisūktaṃ ca tūryāṇyapi ca ghoṣayet || 53 ||
[Analyze grammar]

gatvā pradakṣiṇaṃ grāmaṃ praviśenmaṇṭapaṃ tataḥ |
ācāryāmūrtipāścaiva nūtanakṣaumavāsasaḥ || 54 ||
[Analyze grammar]

kṛtannānaḥ kṛtāhnikaḥ |
sottarīyāssvalaṃkārāssoṣṇīṣāssāṅgulīyakāḥ |
surabhīkṛtasarvāṅgāssragviṇo mṛṣṭakuṇṭalāḥ || 55 ||
[Analyze grammar]

śvetayā mṛtsnayā samyakparikṣiptordhvapuṇḍrakāḥ |
pavitrapāṇayassnātāḥ prāṇāyāmaparāyaṇāḥ || 56 ||
[Analyze grammar]

śvetakāḥ idamardhaṃ kvacinna yathātatham |
tadarthamarthayitvā tu yajamānasamanvitāḥ || 57 ||
[Analyze grammar]

yathāyatham dvādaśaivetarāṇu syuśśarāvaghaṭapālikāḥ || 63 ||
[Analyze grammar]

dvādaśaitetarāṇi |
aṣṭau ca catvāriṃśacca yadvā sūtrāṇi kalpayet |
navaiva dviprakārāṇi ṣaṭ triṃśatpālikādayaḥ || 64 ||
[Analyze grammar]

prāgāyatāni nava vā udhīcīnāyatāni ṣaṭ |
caturviṃśatipātrāṇi yadvā prāgayatāni ca || 65 ||
[Analyze grammar]

catvāri sūtrāṇyanyāni paṃca dvādaśa kalpane |
sarvārthapakṣe prathame paṃcaiva dpividhānyapi || 66 ||
[Analyze grammar]

yadvendukumbhaṃ paritaḥ pālikāṣṣoḍaśasthitāḥ |
dvādaśāpi tathaivāṣṭau catasro vā diśaṃ prati || 67 ||
[Analyze grammar]

pālikāpi ryathākramam |
sthāne yathokai ghaṭikāḥ pārameṣṭhyā tu vidyayā || 74 ||
[Analyze grammar]

yathātatham |
puruṣākhyena mantreṇa pālikāstadanantaram |
śarāvānviśvamantreṇa pāṅmukho vāpyumaṅmukhaḥ || 75 ||
[Analyze grammar]

puruṣāhvaya |
brahmādīśānaparyantaṃ nyāsasaiṣāmanu kramāt |
vāsobhirveṣṭayetsarvān pratyekaṃ mūlavidyayā || 76 ||
[Analyze grammar]

prativyūhaṃ tu vā śaktau chādayedvāsasopari |
sthāne paścāttu sarveṣāṃ somakumbhaṃ niveśayet || 77 ||
[Analyze grammar]

sodakuṃbhaṃ nivedayet |
dhānyarāśau yathāpūrvamāveṣṭya navāsasā |
gandhodakena saṃpūrṇetasmin ratnāni vinyatet || 78 ||
[Analyze grammar]

vṛttāni pūrayetnikṣipet droṇārdhaśobhite |
pāgdeśe pālikādīnāṃ niveśya susamāhitaḥ || 81 ||
[Analyze grammar]

droṇārdhataṇḍule |
payobhiḥ kṣālayeddhānyabhījāni vividhāni ca |
pracchādyanavavastreṇa purṇāhaṃ kāraye tpunaḥ || 82 ||
[Analyze grammar]

ttataḥ |
śaṅkhabheryādinādena vādayitvā diśodaśa |
dhyātyā ca pālikādīnāmadhidevānanukramāt || 83 ||
[Analyze grammar]

śaṅkhatūryādi |
ghaṭikānāṃ vidhātāraṃ pālikānāṃ janārdhanam |
īśānaṃ ca śarāvāṇāṃ dyātvābhyarcya yathāvidhi || 84 ||
[Analyze grammar]

phṛtāropaṇamācaret |
toraṇāni dhvajāṃścaiva dvārakumbhāṃśca deśikaḥ |
kumudādi gaṇāṃścaiva samabhyarcayathāvidhi || 85 ||
[Analyze grammar]

rcayetpālikādīnāmadhi devānanukramāt |
somakumbhe tatassomaṃ yajedāvāhya ca svayam || 86 ||
[Analyze grammar]

nivedya pāyasaṃ havyaṃ juhuyātsarpiṣāśatam |
catasrassamidhaścaina mūlamantreṇa mantravit || 87 ||
[Analyze grammar]

nivedyapāyasānnaṃ vā suddhānnaṃ vā yathāruci |jījānāṃ sādhanarthaṃ tu juhuyātsarpiṣā śatam. tatsaṅkhyāssamidhaśceti mūla |
caruṃ puruṣasūkaina pūrṇāhutyantamācaret |
ghṛtena somamantreṇa juhuyācchatamāhutīḥ || 88 ||
[Analyze grammar]

saṃpātājyena saṃsparśya sparśamantreṇa pālikāḥ |
saṃpātājyāva śeṣaṃ ca bījapātre vinikṣipet || 89 ||
[Analyze grammar]

somamantraṃ śataṃ vārān japtvā viprābhyasujñayā |
muhūrteśobhane bhījān vāpayetpālikādiṣu || 90 ||
[Analyze grammar]

brahmādīśānaparyantaṃ dvādaśākṣaravidyayā |
ācāryānumatā ścānyevaiṣṇavā dhyānamāsthātāḥ || 91 ||
[Analyze grammar]

ssarve. pidhānaiścādayetsarvaṃ dadyāddikṣu baliṃtataḥ || 92 ||
[Analyze grammar]

pidhāyacchādayedvastraiḥ yajeta somaṃ tatkumbhe pāyasena divāniśam || 93 ||
[Analyze grammar]

idaṃ padyaṃ kvacinna |
dīpāṃścāropitānrakṣedanirvāṇāṃ yathā tathā |
dvijendrāṃstoṣayediṣṭaistāmbūlaissumanaḥ phalaiḥ || 94 ||
[Analyze grammar]

guruṃ ca toṣayedvattairyajamānaḥ prayatnavān |
sadyo vā dhānyabhījāni yathoktavidhinā vapet || 95 ||
[Analyze grammar]

haridrā vāribhissiñcedaṅkurāṇyabhi vṛddhaye |
somakuṃbhajalenāpi nityaṃ siñcetapālikāḥ || 96 ||
[Analyze grammar]

idamardhaṃ kvacidadhikamasti |
aṅgureṣu ca pīteṣu śukleṣu ca tathā śubham |
vidyādṛjuṃ prarūḍheṣu viparīteṣu cāśubham || 97 ||
[Analyze grammar]

yajum vidyācchubham |
karmārthamaṅku rāṇyādau yassamāropayedguruḥ |
sa eva karmakārtsnyena kuryātprājño'pi netaraḥ || 98 ||
[Analyze grammar]

anujñayā vā tatputraśśiṣyo vā tatsamācaret |
ṛtvijo vāpitatkarma yadyaśaktogururbhavet || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 24

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: