Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
trayoviṃśo'dhyāyaḥ |
pūjopakaraṇāni |
śrībhagavān |
ārādhanopakaraṇaṃ tasya lakṣaṇameva vā |
ucyate saṃprati brahman śrūyatāṃ tadaśeṣataḥ || 1 ||
[Analyze grammar]

ucchrāyaṃ |
lohajān dīpikāstaṃbhān caturhastasamucchrayān |
trihastānekahastānvā dvihastānvā yathābalam || 2 ||
[Analyze grammar]

tāmrajānvā rājatīyānayugmaisnehadhāraṇaiḥ |
yugmairvā vṛttivistīrṇai rbahvaśrairvā pariṣkṛtān || 3 ||
[Analyze grammar]

tālavālān darśanīyā. rajatasyobhayabhāve śuddhatāmramayāni vā |
havirdravyapramāṇāni vṛttāni parikalpayet || 8 ||
[Analyze grammar]

rājatānyubhayā |
darvīṃ hastāyatāmagramūlayormaṇḍalākṛtim |
pānīyapātraṃ sauvarṇamathavā kaladhautajam || 9 ||
[Analyze grammar]

vṛttāyataṃ suvṛttaṃ vā bhavedāyatameva vā |
prasthamātrapramāṇāmbhaḥ pūrayogyāntarāṃ śubhām |
prasthamātrakṛtāmjujam ityantaṃpadyadvayaṃ kvacinna |
pādamānānusāreṇa pāduke raimaye śubhe |
yadvā raupyamaye tāmramaye vā pādasanni bhe |
tadādhāraṃ ca tallohaṃ nṛttaṃmadhye kṛtāmbujam |
pādāvanejanajalagrahaṇaṃ pātramadbhutam || 10 ||
[Analyze grammar]

tripādvṛttaṃ sarojābhaṃ haimaṃ rājatameva vā || 11 ||
[Analyze grammar]

trivṛttaṃ vā |
tāmraṃ sacakracaraṇamapi vā pāvanaṃ satām |
ācāmavārigrahaṇapātramuttamalohajam || 12 ||
[Analyze grammar]

sarojakarṇikākāraṃ kuryādadbhutadarśanam |
kaṅkataṃ kanakaṃ rūpyamapivā ṣṭāṅgulāyatam || 13 ||
[Analyze grammar]

ṣa़ḍaṅgulāyataṃ yadvā tadardhāṅgulavistṛtam |
viṃśatyā daśanai ryuktaṃ bhavedubhayato mukham || 14 ||
[Analyze grammar]

yadvā ṣoḍaśabhirdantairaṣṭābhirvā triyaṃgulam |
sauvarṇamaṃjanakṣodabhājanaṃ puṃmṛgākṛti || 15 ||
[Analyze grammar]

sihmākāraṃ bhavedyadvā haṃsākāramathāpi vā |
śirobilaṃ śalākā ca dvādaśāṅgulamāyatā || 16 ||
[Analyze grammar]

aṣṭāṃgulā vā sauvarṇī bhavedubhayato mukhā |
mukhaṃ ca kesaraphalapratimaṃ saṃhataṃ bhavet || 17 ||
[Analyze grammar]

darpaṇaṃ pratimāyānaṃ tadardhaṃ vāsuśo bhanam |
vṛttaṃ kāṃsyaṃmahāratnakhacitaṃ vā yathāvasu || 18 ||
[Analyze grammar]

pādayuktamayuktaṃ vā mukhamānamathāpi vā |
kārtasvaramayī vṛttā rājatī vā tha pāvanī || 19 ||
[Analyze grammar]

yathāvanu |
aratnimānavistārā madhye'ṣṭadalasaṃyutā |
pratipadmadalaṃ madhye suṣirāṇi śataṃ bhavet || 20 ||
[Analyze grammar]

karṇikāyāṃ kesareṣu viṣṭareṣu śataṃ bhavet |
aṣṭottaraśataṃ bhūyaḥ paryantadalamadhyataḥ |
khacitaṃ ca mahāratnairenaṃ dhārāsahasrakam || 21 ||
[Analyze grammar]

idamardhaṃkvacinna. bimbānuguṇamānaṃ vā tālamānāvarāntakam || 22 ||
[Analyze grammar]

śaṅkhavadmādibimbānāṃ vā nyemānā |
atha vakṣyāmi saṃkṣepātpatākālakṣaṇaṃ dvija |
aṣṭatālāyataṃ vastraṃ daśatālāyataṃ tu vā || 23 ||
[Analyze grammar]

athanakṣyāmisaṃskṛtya yojayet ityantaṃ kvacinna |
āyāmasamavistīrṇa kṣaumaṃ kārpāsaṃjaṃ tu vā |
suślakṣṇaṃ śobhanākāraṃ nānāvarṇavicitritam || 24 ||
[Analyze grammar]

vidhāya sūtramārgeṇa caturaśraṃ purāsamam |
vibhajya koṇasūtrābhyāṃ pūrvabhāgaṃ tu lopayet || 25 ||
[Analyze grammar]

dakṣiṇottarapāścātyairbhāgai rekasitāṃ nayet |
tasyāḥ paścimapārśve tu yaṣṭiṃ saṃskṛtyayaujayet || 26 ||
[Analyze grammar]

vyākoca paṅkajākāraṃ śuddamuttamalohajam |
aḍhakā pūramānāmbhaḥ pūrayogyamahābilam || 27 ||
[Analyze grammar]

parimāṇavaramānā |
hastadīrghajalasrāvī pārśvamānopaśobhitam |
kalpayedaparaṃ snānapātraṃ muktāpariṣkṛtam || 28 ||
[Analyze grammar]

yadvā śaṅkhanibhākāramagratojalanālakam |
dhūpapātraṃ sarojābhaṃ suvarṇādivinirmitam || 29 ||
[Analyze grammar]

hastamānāntarālaṃ syānnālayuktaṃ tripāt dvipāt |
pādayorapi tattatsyādutsedhaścaturaṃgulaḥ || 30 ||
[Analyze grammar]

hastamānāyatā tālamānayuktā. sadṛśākāraśobhitam || 31 ||
[Analyze grammar]

samudrā |
indunālaṃ tathāṅghrau ca daṇḍāgre supratiṣṭhitam |
dīpapātraṃ tathā nāḷamadhye kumudakuṭmalam || 32 ||
[Analyze grammar]

bhujanālaṃ tathāṅghau bujunālaṃtathānaṅghri |
vartyādhāraiśśatenāpi yuktamaṣṭabhireva vā |
viśatyā vāṣṭabhiścaiva dvābhyāṃ vā daśabhiścatatam || 33 ||
[Analyze grammar]

aṣṭabhirvā yathāśakti kalpayecchilpavittamaḥ |
śabdabrahmamayī ghaṇṭā hastotsedhapramāṇikā || 34 ||
[Analyze grammar]

brahmaṇḍagolakākārassaurāṣṭrāvayavo bhavet |
adhomukhastālamānavistārotsedhasaṃmitaḥ || 35 ||
[Analyze grammar]

pradīpatulyasaṃsthāna stīkṣṇābhyantaratālukaḥ |
tālonadaṇḍamūle syādagre su sthitapakṣirāṭ || 36 ||
[Analyze grammar]

tālena daṇ‍ḍo |
cakrāgrāṃ paṅkajāgraṃ vā ghaṇṭaiṣā parikīrtitā |
nālabandhāścasro'nyā ghaṇṭā pratidiśaṃ kṛtā || 37 ||
[Analyze grammar]

etasyā meva ghaṇṭāyāṃ yadvā vittānusārataḥ |
nīrājanakriyā pātyo hemādi dravyanirmitāḥ || 38 ||
[Analyze grammar]

tritālāyata vistrīrṇā vṛttamadhyasaroruhaḥ |
navavāsaptavā paṃca tisraścaikāpi bhavet || 39 ||
[Analyze grammar]

balipātraṃ catustrālaṃ hemādi dravyanirmitam |
vṛttaṃ vā caturaśraṃ vā bahvaśraṃ vā yathāruci || 40 ||
[Analyze grammar]

madhyato'ṣṭadaḷāṃbhojamathavā ṣoḍaśacchadam |
dvādaśacchadasaṃ yuktamapi vā parikalpayet || 41 ||
[Analyze grammar]

muktātapatraṃ dhavalaṃ śaśibhimbasama prabham |
sitātapatrāṇi tathā barhipatra mayāni ca || 42 ||
[Analyze grammar]

balipātra |
ātapatrāṇyanekāni haimadaṇḍāni padmaja |
vyajanāni ca bhūyāṃsi kalyāṇāni mahānti ca || 43 ||
[Analyze grammar]

cāmarāṇi ca śubhrāṇi ratnākalpamayāni ca |
catuṣṭa mekadaṃbhāni pūjāṅgāni yathāyatham || 44 ||
[Analyze grammar]

meghaḍaṃ |
kalpayennāga latikā dalapātraṃ ca rai mayam |
aratnimānavistīrṇaṃ tanmānotsedhadaṇḍakam || 45 ||
[Analyze grammar]

saparyāviṣṭaraṃ brahman hastamānonnataṃ śubham |
tadvā nyūnasamutsedhaṃ yadvā vittānusārataḥ || 46 ||
[Analyze grammar]

aratnimātra vistāraṃ tanmānāyāmakalpanam |
saṃhmapādayutaṃ yadvā hastipāda catuṣṭayam || 47 ||
[Analyze grammar]

śārdulapādamathavā hemaratna pariṣkṛtam |
caturaśraṃ madhyaklṛpta sarasīruhacitritam || 48 ||
[Analyze grammar]

sacakraṃ pīṭhasahitaṃ mārgayuktaṃ sagātrakam |
yadvā cakravinirmuktaiṃ mārge hastaiḥ pariṣkṛtam || 49 ||
[Analyze grammar]

haṃsaiḥ |
tapanīyyamayaṃ yadvā rajatādivirmitam |
dārujaṃ vā maṇicchannaṃ svarṇa paṭṭairvirājitam || 50 ||
[Analyze grammar]

paṭṭapariṣkṛtam |
snānāsanaṃ ca pūrvoktavistārotsedhasaṃmitaṃ |
dviguṇaṃ cāyataṃ klaptaṃ makarāsyāmbunālakam || 51 ||
[Analyze grammar]

dviguṇāsyaṃ kagamaya |
caturaṅgulaparyantaṃ tālotsedhavirājitam |
kuryāccapūrva vattasya darśanīyamanuttamam || 52 ||
[Analyze grammar]

caraṇaṃ |
alaṅgārāsanaṃcāpi pūrvo ktacaraṇai ryutam |
dviguṇāyāmavistāraṃ hemaratna vibhūṣitam || 53 ||
[Analyze grammar]

pādahīnaṃ catustāla vistāraṃ dviguṇāyatam |
ghanaṃ ca dvyaṃgulaṃ tasya bhojanāsanamīritam || 54 ||
[Analyze grammar]

yātrāsanaṃ ca vistīrṇaṃ dvihastaṃ hrasvapādakam |
dviguṇaṃ cāyataṃ tasya sālaṃ tālonnataṃ bhavet || 55 ||
[Analyze grammar]

yānaviṣṭarasālasya madhye dvāraṃ prakalpayet |
avatārakathopetaṃ hemaratnapariṣkṛtam || 56 ||
[Analyze grammar]

āsanāni yathoktāni lohajāni caturmukha |
dārujāni yathālābhaṃ kalpayecchilpavittamaḥ || 57 ||
[Analyze grammar]

yadvā sanānāmāyāmo vistāraśconnatistathā |
arcāpramāṇānuguṇaṃ kalpayediti nirṇayaḥ || 58 ||
[Analyze grammar]

yatrāsanaṃ rathaṃ vāpi kuryādvittānusārataḥ |
sitāsitāruṇāmiśratukulaparikalpitān || 59 ||
[Analyze grammar]

dhvajān kārtasvaramayai rdaṃḍai ścāpi virājitān |
vāhanāni ca devānāṃ daṇḍāgre parikalpayet || 60 ||
[Analyze grammar]

ścaparikalpitān |
plākṣānvā vaiṇavān daṇḍān kevalānparikalpayet |
jaladroṇīṃ kaṭāhaṃ ca hemādi dravyanirmitam || 61 ||
[Analyze grammar]

lākṣā |
agādhamabhiṣekārthaṃ devasya parikalpayet |
nānāvidhāni vādyāni vīṇādīni ca kalpayet || 62 ||
[Analyze grammar]

arghyapādyādi pātrāṇāṃ pātramānānusārataḥ |
caraṇāni suvarṇādi dravyaklaptāni kārayet || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 23

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: