Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 213 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
etanmadhuvanaṃ tāta śive paramapāvanam |
devarājāya tuṣṭena sthāpitā viṣṇunā purī || 1 ||
[Analyze grammar]

atra viśrāṃtināmedaṃ tīrthaṃ tribhuvanottamam |
vividāṃ muktidaṃ puṃsāṃ pavanaṃ sādhusevitam || 2 ||
[Analyze grammar]

nityaṃ vasati viśvātmā viṣṇuḥ śrīkolarūpadhṛk |
atra tīrthottame puṇye nṛpaviśrāṃtisaṃjñake || 3 ||
[Analyze grammar]

bahubhirjanmabhiryena viṣṇurārādhitaḥ sadā |
maraṇaṃ tasya tīrthe'sminjāyate kila bhūpate || 4 ||
[Analyze grammar]

kāliṃdyā eva kūle tu dvitīyaṃ hariṇā kṛtam |
tīrthe viśrāṃtisaṃjñaṃ tu yatra kaṃso nipātitaḥ || 5 ||
[Analyze grammar]

etaddvayaṃ samaṃ rājanguṇairvaikuṃṭhadātṛbhiḥ |
bhāgyodayena kenāpi labhyate sakalārthadam || 6 ||
[Analyze grammar]

atha tīrthasya māhātmyaṃ kathayāmi tavāgrataḥ |
yacchrutvā sarvatīrtheṣu majjanāllapsyase phalam || 7 ||
[Analyze grammar]

himācalopatyakāyāṃ kirātanagare śubhe |
brāhmaṇo nāma kuśalo rājannāsīddaridrataḥ || 8 ||
[Analyze grammar]

tasya patnī durācārā durācāranare ratā |
karmaṇā mohayāmāsa patiṃ sā baṃdhakī varā || 9 ||
[Analyze grammar]

patistayā mohitastu na nivārayituṃ kṣamaḥ |
tadājñā tatparo dīnaḥ krayakrītaivābhavat || 10 ||
[Analyze grammar]

lokā upaharaṃti sma taṃ dvijaṃ kulaṭāpatim |
upahāsabhayātso'pi niryayau na gṛhāt kudhīḥ || 11 ||
[Analyze grammar]

mahārhāṇi dukūlāni bhūṣaṇāni ca sā dadhau |
jārairdattāni duṣṭātmā hasitāpi na lajjate || 12 ||
[Analyze grammar]

vastraṃ purātanaṃ dāsyāduttīrṇaṃ yaccharīrataḥ |
avajñāpūrvakaṃ duṣṭā svabhartre saṃprayacchati || 13 ||
[Analyze grammar]

evaṃ tayā kulaṭayā so'vajñātaṃ svakaḥ patiḥ |
nitāṃtaṃ duḥkhamāpanno viṣamattvāmṛto niśi || 14 ||
[Analyze grammar]

sā bhītā rājataḥ pāpā hyanayātsvairiṇī tadā |
anuyāsyāmi bharttāramityuvāca mṛṣā vacaḥ || 15 ||
[Analyze grammar]

tayaivaṃ śikṣitā sakhyaḥ svakīyastāṃ samīpagāḥ |
nivārayāmāsuriti kathayitvā mahīpateḥ || 16 ||
[Analyze grammar]

sakhya ūcuḥ |
bho mṛgākṣi kimarthaṃ te kriyate'nartha īdṛśa |
yatsuvarṇanibhaṃ kāyaṃ tvaṃ nāśayitumudyatā || 17 ||
[Analyze grammar]

bhavatyā kiṃ sukhaṃ dṛṣṭamamuṣyā vyavasāyinaḥ |
daridrasyāsamarthasya sakhi svodarapūriṇaḥ || 18 ||
[Analyze grammar]

pālayainaṃ sutaṃ bālaṃ tvadṛte ko'sya pālakaḥ |
mariṣyāmo vayaṃ sarvā mṛtāyāṃ tvayi suṃdari || 19 ||
[Analyze grammar]

gṛhametadavekṣasva samuttiṣṭhavarānane |
jīyādayaṃ tava sutoyastrībhāvisukhapradaḥ || 20 ||
[Analyze grammar]

vāṃchaṃti bāṃdhavāḥ sarve tvadīyāstava jīvitam |
uttiṣṭha nijabaṃdhūnāṃ kuru cittaṃ samīhitam || 21 ||
[Analyze grammar]

rudaṃti tava rāgeṇa vayasyāḥ sakalāḥ sati |
nijavākyapradānena vārayaitāḥ suduḥkhitāḥ || 22 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya vacastāsāṃ duṣṭā sā dharmaviśrutam |
unnamayya mukhaṃ prāha śrāvayaṃtī svabāṃdhavān || 23 ||
[Analyze grammar]

sakhyuvāca |
yuṣmābhiryadvaco dharmaṃ proktaṃ jāne ṛtaṃ nanu |
tathāpi svapatiḥ strībhirmānyo lokadvayapradaḥ || 24 ||
[Analyze grammar]

yaducyate mayā vākyaṃ dharmaśāstrasamanvitam |
tadvacaḥ śrūyatāṃ sakhyo yuktaṃ cedanumodata || 25 ||
[Analyze grammar]

yā strī nidhanamāpannaṃ patimanveti tatparā |
pāpāpi saha tenaiva svarge vasati sā ciram || 26 ||
[Analyze grammar]

strībhiḥ patirna hātavyo nirdhano rogavānapi |
jīvanmṛto'nugaṃtavyaḥ śrutireṣā sanātanī || 27 ||
[Analyze grammar]

viciṃtyeti svamanasi sakhyonvemi svakaṃ patim |
vartiṣyate svabhāgyena kariṣye'haṃ kimasya vai || 28 ||
[Analyze grammar]

nārada uvāca |
ityuktāstāstayā sakhyo duṣṭā duṣṭamatipradāḥ |
ūcustāṃ dharmavākyena samastajanamohinīm || 29 ||
[Analyze grammar]

sakhya ūcuḥ |
jahi pūrvaṃ hi naḥ subhru paścādanvehi vallabhe |
samastāstvadviyogaṃ na vayaṃ soḍhuṃ kṣamāmahe || 30 ||
[Analyze grammar]

asmāṃstava vinighnaṃtyā anuyāṃtyāḥ svakaṃ patim |
dharmo'lpapāpabāhulyaṃ svargaprāptistu kīdṛśī || 31 ||
[Analyze grammar]

jīvannayaṃ patiḥ svīyaḥ sādhvayaṃ pratipālitaḥ |
yaduktaṃ patipatnībhyāṃ tattvayā vihitaṃ sakhī || 32 ||
[Analyze grammar]

yāvatsvajīvanopāyaṃ vidhātumayamakṣamaḥ |
tāvattvadīyabhāgyena jīviṣyati sutastava || 33 ||
[Analyze grammar]

nārada uvāca |
ityuktā sā nivavṛte svabhartturanuyānataḥ |
sutena kārayāmāsa tadā tadviratikriyām || 34 ||
[Analyze grammar]

atha kālena kiyatā sutopanayane matim |
kārayāmāsa sā viprairdattvā jārārpitaṃ dhanam || 35 ||
[Analyze grammar]

kṛtopanayanaḥ kuṃḍaḥ sa tattvajñānavānśiśuḥ |
gṛhānnirgamya sapadi nārāyaṇaparo'bhavat || 36 ||
[Analyze grammar]

satāṃ saṃgatimāsādya tyaktvā svaṃ prākṛtaṃ vapuḥ |
āruroha nijaṃ lokamaprāpyaṃ yogibhiśca tat || 37 ||
[Analyze grammar]

atha sā nirgate putre mano duḥkhaṃ cakāra vai |
tasminneva dine rājanbhūyo jāraiḥ sahāramat || 38 ||
[Analyze grammar]

iti tai ramamāṇāyāṃ tasyāṃ jāraiḥ samaṃ nṛpa |
samāgatā jarā kāle lāvaṇyamadanāśinī || 39 ||
[Analyze grammar]

tyaktopapatibhirdṛṣṭā sā jarāgrastavigrahā |
babhūva dūtikānyāsaṃ kulaśīlavināśinī || 40 ||
[Analyze grammar]

tadā hyekasya viprasya savatsāṃ gāmapāharat |
vikrītā kiyatā rājandravyeṇa nanu sā tayā || 41 ||
[Analyze grammar]

tayeti gamitaḥ kālo dūtitvena kiyānnṛpa |
paścācchuṣkaraśarīro'syā viguṇaḥ samajāyata || 42 ||
[Analyze grammar]

tasyāḥ kuṣṭhe samutpanne galitaṃ hyaṃgapaṃcakam |
hastau pādau ca nṛpate paṃcamā nāsikā tadā || 43 ||
[Analyze grammar]

evaṃbhūtā yadāhāraṃ na labheta kutaścana |
tadā tu tatroditayā dāsyā sā nīyatā paṇam || 44 ||
[Analyze grammar]

tatra sā patitā pāpā lokānsaṃprārthya dīnayā |
girā dhigiti kurvāṇā cakre svodarapūraṇam || 45 ||
[Analyze grammar]

tadihābhyāsavarttye ko dvijaḥ sarvāgamārthavit |
tāṃ vilokya mahāvāgmī provācedaṃ vaco nṛpa || 46 ||
[Analyze grammar]

janānāṃ duḥkhadaṃ pāpamihaloke paratra ca |
tasmātpāpaṃ na karttavyaṃ mānavairduḥkhabhīrubhiḥ || 47 ||
[Analyze grammar]

pāpaṃ kṛtvā jano yastu prāyaścittaṃ karoti vai |
na tadācarite bhūyo na tatphalamavāpnuyāt || 48 ||
[Analyze grammar]

yaḥ kṛtvā muhurenāṃsi prāyaścittaṃ karoti na |
tasyāsyā iva pāpāyā gatiratra paratra ca || 49 ||
[Analyze grammar]

anayā pāpasaṃghāto loke'tra samupārjitaḥ |
ihaiva tatphalaṃ bhuṃkte bhokṣyate narake'pyasau || 50 ||
[Analyze grammar]

sarvaśāstreṣu dṛṣṭaṃ vai sarveṣāṃ pāpakarmaṇām |
prāyaścittaṃ na ca strīṇāṃ vinmukhānāṃ tu karmaṇaḥ || 51 ||
[Analyze grammar]

nārada uvāca |
ityuktvā sa dvijaśreṣṭho namaskṛtya raviṃ yayau |
viṣṇuṃ saṃsmṛtya saṃsmṛtya bhītastadavalokanāt || 52 ||
[Analyze grammar]

evaṃ sā duḥkhamāpannā bhuṃjānā karmaṇaḥ phalam |
arjitasya svayaṃ rājanmṛtā katipayairdinaiḥ || 53 ||
[Analyze grammar]

na tasyā agnisaṃskāraḥ saṃjātaḥ pāpakarmaṇaḥ |
ākṛṣya keśe sā nītā śvapacairnagarādbahiḥ || 54 ||
[Analyze grammar]

maraṇāvasare tasyā yamabhṛtyāḥ samāgatāḥ |
prāpapya yātanādehaṃ tāṃ ninyurbhāskareḥ purīm || 55 ||
[Analyze grammar]

saumyaḥ sadharmiṇāṃ devaḥ sākṣādguhyastu pāpinām |
tasyā vilokanādbhūyaḥ sopyabhūdvai parāṅmukhaḥ || 56 ||
[Analyze grammar]

bhṛtyānājñāpayāmāsa yama eva parāṅmukhaḥ |
raurave narake ghore pātyatāṃ sā mayeritā || 57 ||
[Analyze grammar]

ityuktāste tadā bhṛtyā nītvā tāṃ ghoraraurave |
nyapātayannadhovavaktrāṃ smaraṃtīṃ karma yatkṛtam || 58 ||
[Analyze grammar]

ekamanvaṃtaraṃ yāvatsā sthitvā tatra raurave |
paścādgodhā samutpannā śmaśāne mṛtamāṃsabhuk || 59 ||
[Analyze grammar]

tatrāpi sā varṣaśataṃ lebhe duḥkhaṃ svakarmaṇaḥ |
phalaṃ mṛtakamāṃse kurvatyāhāramutkaṭam || 60 ||
[Analyze grammar]

ekadā sa muneḥ putro yo'syā kukṣau vyajāyata |
viprayonau samāyātaḥ śmaśāne tatra paryaṭan || 61 ||
[Analyze grammar]

muniputrastu tāṃ vīkṣya mṛtānāṃ kravyamaśnatīm |
dhyātvā kṣaṇaṃ svamanasi bubudhe tāṃ svamātaram || 62 ||
[Analyze grammar]

sa uvācātmanātmānaṃ buddhvā tāṃ nijamātaram |
muniputra uvāca |
etāṃ tu tārayāmyadya dustarādduḥkhavāridheḥ || 63 ||
[Analyze grammar]

aho na mucyate jaṃturjātapāpena karmaṇā |
ātmanopārjitenaiva bhogakālāvadhiṃ vinā || 64 ||
[Analyze grammar]

asyāḥ kālo vyatīyāya niraye mānavābhidhaḥ |
sāṃprataṃ ca janaistvatra vatsarāṇāṃ śataṃ gatam || 65 ||
[Analyze grammar]

kiyadagre ca bhoktavyametayā pāpamulbaṇam |
nārada uvāca |
ityālocya punardadhyau jñānenāmīlya cakṣuṣī || 66 ||
[Analyze grammar]

dṛṣṭvā tasyā gatiṃ ghorāṃ pāpāyā divyacakṣuṣā |
punarātmānamādehaṃ sa dvijapravaro nṛpa || 67 ||
[Analyze grammar]

muniputra uvāca |
aho kalpaśatenāpi nistāro'syā na dṛśyate |
vinā sattīrthamaraṇaṃ śaraṇaṃ vā ramāpateḥ || 68 ||
[Analyze grammar]

athavā piṃḍadānena gayāyāṃ matkṛtena ca |
vināsyāḥ sadgatiṃ naiva kalpakoṭiśatairapi || 69 ||
[Analyze grammar]

na ghaṭeta dvayaṃ cāsyā asyāṃ yonau kadācana |
tattīrthaviṣaye mṛtyuḥ sevāyāṃ śrīpate ratiḥ || 70 ||
[Analyze grammar]

asyā uddhāraheturvai magnāyāḥ pāpasāgare |
bhavitā matkṛtaṃ śrāddhaṃ gayāyā ca hitrakam || 71 ||
[Analyze grammar]

nārada uvāca |
ityālocya sa dharmātmā yayau svapiturāśramam |
ācakhyau pitaraṃ sarvaṃ svamāturduḥkhakāraṇam || 72 ||
[Analyze grammar]

niśamya putravacanaṃ mātṛduḥkhanivedakam |
uvāca sa muniśreṣṭhaḥ putraṃ praṇatakaṃdharam || 73 ||
[Analyze grammar]

muniruvāca |
he tāta mātaraṃ svīyāṃ śīghramuddhara durgateḥ |
nayavidbhūpatiḥ śatrorjayalakṣmīmivāhave || 74 ||
[Analyze grammar]

na tārayati yaḥ putro mātaraṃ pitaraṃ svakam |
duḥkhātsa yāti narakaṃ yadi tārayituṃ kṣamaḥ || 75 ||
[Analyze grammar]

svaputrātprāpya pānīyaṃ piṃḍāśca varatīrthake |
pitaro narakātsvargaṃ svargādyāṃti hareḥ padam || 76 ||
[Analyze grammar]

tasmādāśu samuttiṣṭha gaccha khāṃḍavakānane |
tatrāsti yamunā puṇyā munivaryaniṣevitā || 77 ||
[Analyze grammar]

tattīre'sti hariprasthaṃ sarvatīrthamayaṃ tataḥ |
puṇyaṃ madhuvanaṃ tatra viṣṇunā sthāpitaṃ svayam || 78 ||
[Analyze grammar]

tatra snātvā tu vidhivatkṛtvā nityakriyāṃ nijām |
tāmuddiśya kuru śrāddhaṃ svaprasūṃ ca kuru kriyām || 79 ||
[Analyze grammar]

tvayā tatra kṛte śrāddhe tasyāḥ sadgatimicchatā |
sā prāpsyati harerlokaṃ hitvā godhāṃgamulbaṇam || 80 ||
[Analyze grammar]

gayāyāṃ piṃḍadānena yatphalaṃ tāta jāyate |
tataḥ śataguṇaṃ puṇyaṃ sadbhirmadhuvane smṛtam || 81 ||
[Analyze grammar]

idānīṃ vartate tāta kanyārāśigato raviḥ |
putra gatvā kuru śrāddhaṃ pūrvānuddiśya bāṃdhavān || 82 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye trayodaśādhikadviśatatamo'dhyāyaḥ || 213 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 213

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: