Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 212 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ityuktvā tasya viprasya pitarau divyarūpiṇau |
vimānavaramāruhya gatau haripuraṃ prati || 1 ||
[Analyze grammar]

tayoḥ putrastu tatraiva kośalāyāṃ dinatrayam |
uṣitvā svagṛhaṃ prāyātciṃtayaṃstīrthavaibhavam || 2 ||
[Analyze grammar]

iyameva tu kathyaṃte vibudhaiḥ kośalā nṛpa |
kathayiṣyāmi tatte'haṃ śravaṇotsukacetase || 3 ||
[Analyze grammar]

te dākṣiṇātyā baṭavastasyāmūṣu mumūrṣavaḥ |
samarthārthapradāyinyāṃ kośalāyāṃ vipadyatām || 4 ||
[Analyze grammar]

kaścidekastadā teṣu tāmanādṛtya kośalām |
gacchannārāyaṇasthānaṃ viṣṇunā vāritaḥ pathi || 5 ||
[Analyze grammar]

vṛddhabrāhmaṇarūpeṇa proktaṃ ceti dvijaṃ prati |
vṛddhabrāhmaṇa uvāca |
kva yāsi brāhmaṇaśreṣṭha tyaktvemāṃ kośalāṃ śubhām || 6 ||
[Analyze grammar]

iṃdraprasthamidaṃ tīrthaṃ sarvatīrthottamaṃ dvija |
kośalā hyatra putreyaṃ muktidā viṣṇuvallabhā || 7 ||
[Analyze grammar]

yatra yāsi vihāyaināṃ niṣkāmapadadāyinīm |
na siddhirbhavitā tatra viṣṇuste ca parāṅmukhaḥ || 8 ||
[Analyze grammar]

muktiṃ cedicchase vipra tīrthenyā saṃpragṛhya ca |
yasya yasyecchayā snāsi taṃ taṃ vargaṃ pradāsyati || 9 ||
[Analyze grammar]

tava dṛṣṭipathe vipra sarpo'pi suratāmiyāt |
asyāḥ prasādato muktau svargasthau vipradaṃpatī || 10 ||
[Analyze grammar]

saṃjātapratyayo'pi tvametanmāhātmyadarśanāt |
labdhvā bhāgyodayenāpi kathamenāṃ vimuṃcasi || 11 ||
[Analyze grammar]

yathā kaścittṛṣārto'pi labdhvāpyamṛtavāridhim |
taṃ tyaktvā yāti paṃkāṃbhastadvattvaṃ mūḍha dṛśyase || 12 ||
[Analyze grammar]

yathā ciṃtāmaṇiṃ kaścitkūpe kṣipati mohitaḥ |
hastasthaṃ yā gatistasya dṛśyate sā gatistava || 13 ||
[Analyze grammar]

ārādhya viṣṇuṃ viśveśaṃ yathā kaścitpumānkudhīḥ |
sukhamaiṃdriyakaṃ tucchaṃ yācate sā gatistava || 14 ||
[Analyze grammar]

na yāti kośalāmenāṃ tyaktvā sarvārthadāyinīm |
snātasyātra diva prāptirmṛtasyāmṛtasaṃsthitiḥ || 15 ||
[Analyze grammar]

nārada uvāca |
rājannākarṇya vipro'sau dvijaśreyabhṛto hareḥ |
vākyaṃ provāca viprāya śreṣṭhaṃ badarikāśramam || 16 ||
[Analyze grammar]

vipra uvāca |
bho bho vipravara śraddhā tava vākyena jāyate |
mama śrutavataḥ pūrvamalpagrāmasya vaibhavam || 17 ||
[Analyze grammar]

iṃdraprasthamidaṃ tīrthaṃ na kadācinmayā śrutam |
kutastu kośalāvṛddha etadaṃtaravartinī || 18 ||
[Analyze grammar]

yatra nārāyaṇaḥ sākṣānmuktā yatra ca yoginaḥ |
muktvā tamāśramaṃ puṇyaṃ tiṣṭhāmyatra kathaṃ dvija || 19 ||
[Analyze grammar]

yathāgatya svayaṃ viṣṇurityuktvā māṃ nivārayet |
badaryāścādhikaṃ kṣetramiṃdraprasthamidaṃ dvija || 20 ||
[Analyze grammar]

tadāhaṃ na pratiṣṭhāmi cālito'pi tamāśramam |
muktikāmaḥ svasadanānnānyathā sthitiratra me || 21 ||
[Analyze grammar]

nārada uvāca |
ityukte tena vipreṇa prādurāsīccaturbhujaḥ |
vihāya prākṛtaṃ rūpaṃ divyarūpadharo hariḥ || 22 ||
[Analyze grammar]

uvāca ca mahābhāgaṃ taṃ dvijaṃ mokṣakāmukam |
viṣṇuruvāca |
iṃdraprasthamidaṃ vipra sarvatīrthottamottamam |
brahmajñeṣviva sarveṣu śaṃbhurgaṃgānadīṣviva || 23 ||
[Analyze grammar]

himavāniva śaileṣu pakṣirāḍiva pakṣiṣu |
tridaśeṣu yathā śakro vaiṣṇaveṣviva nāradaḥ || 24 ||
[Analyze grammar]

tejasviṣu yathā sūryaḥ kṣīrābdhiriva cābdhiṣu |
yathā varṇeṣu bhūdevaḥ sṛṣṭiṣviva pitāmahaḥ || 25 ||
[Analyze grammar]

viṣṇoryathāvatāreṣu kauśalyā janito varaḥ |
tathā samastatīrtheṣu śakraprasthamidaṃ varam || 26 ||
[Analyze grammar]

niṣkāmo vā sakāmo vā yāti tīrthe kvacinnaraḥ |
tatra tatra samastātmā phaladātāhameva vai || 27 ||
[Analyze grammar]

iṃdraprasthāṃtaragatāṃ tyaktvā yo yāti kośalām |
sa no phalamavāpnoti bhakto varadavṛṃdapāt || 28 ||
[Analyze grammar]

nārada uvāca |
evaṃ niśamya tadvākyaṃ dṛṣṭvā tadrūpamuttamam |
praṇipatya ramākāṃtaṃ tasyāmevāgamaddvijaḥ || 29 ||
[Analyze grammar]

bhagavānapi viśvātmā sapadyaṃtardadhe vibhuḥ |
tattvamuddiśya taṃ vipraṃ tena bhāvena pūjitaḥ || 30 ||
[Analyze grammar]

tatrāgatya sa vipro'sau kośalāyāṃ narādhipa |
kathayāmāsa tadvṛttaṃ sarvaṃ sarvānsvasaṃginaḥ || 31 ||
[Analyze grammar]

tepi śrutvā mahābhāgā dākṣiṇātyā dvijātayaḥ |
tasyāmanaśanaṃ kṛtvā tatyajuḥ prākṛtaṃ vapuḥ || 32 ||
[Analyze grammar]

tadeva garuḍārūḍhaḥ śrīviṣṇuṃ samupāgataḥ |
vimānaiḥ svagaṇaiḥ sārddhaṃ tāvadbhirdīptibhāsvaraiḥ || 33 ||
[Analyze grammar]

te taṃ dṛṣṭvā samāyāṃtaṃ vimānaṃ gaṇasaṃyutam |
vapuṣā divyarūpeṇa daṃḍavatpatitā bhuvi || 34 ||
[Analyze grammar]

tuṣṭavuśca dvijāḥ sarve divyajñānavapurddharāḥ |
taṃ divyarūpiṇaṃ devadevavaṃdyapadāṃbujam || 35 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
namaste'tasīpuṣpasaṃkāśabhāsaṃ tanuṃ bibhrate pītavāso vṛtāya |
lasatkuṃḍalaprotanānopalāya śrutau caṃcalā vyāpinīlāṃbudāya || 36 ||
[Analyze grammar]

bhaktistvadīyā kila kalpavallī samāśritā yacchati cittavāṃcchitam |
yathā tathaiṣā tava kośalā vibho janairubhe te kṛpayā tavāpyate || 37 ||
[Analyze grammar]

vaṃdāmahe te caraṇāraviṃdaṃ vṛdāṃrakairvṛṃditamīśvarādyaiḥ |
viciṃtyamānaṃ hṛdi yogivṛṃdaiḥ kaṃdaṃ parānaṃdabhuvo vimukteḥ || 38 ||
[Analyze grammar]

prāptāḥ kāmaṃ śrīpatetvatsvarūpaṃ śrīvatsādyairlakṣitaṃ cārucihnaiḥ |
vāṃcchāmaste dāsabhāvaṃ tathāpi prāptaṃ sarvairādṛtaṃ nāradādyaiḥ || 39 ||
[Analyze grammar]

yatsaukhyaṃ te dāsabhāvaṃ gatānāṃ tanno lakṣmyā vakṣasoṃtarvasaṃtyāḥ |
tajjānāti śrīpate śrīmaheśo nānyo loke yena taccānubhūtam || 40 ||
[Analyze grammar]

madhye'smākaṃ śrīpate sevakānāṃ nīrāgāṇāmapyasau mānanīyaḥ |
asmāttaṃ te nāradādyā munīśāstvadbhaktāptairlokanāthaṃ bhajaṃte || 41 ||
[Analyze grammar]

kāmaṃ brahmānaṃdamāsoṃtarātmā tvaddāsye no tṛptimāyāti śaṃbhuḥ |
vāraṃvāraṃ tvadguṇānāgrahītuṃ nṛtyatyuccaistvatparo bhāvayuktaḥ || 42 ||
[Analyze grammar]

hetorasmāddehinaḥ svasya dāsyaṃ yatprāptānāṃ normayaḥ saṃbhavaṃti |
tvaccihnāṃgau dvārapālau tadīyau mohāddhāmaprāpya tau tatsvakīyam || 43 ||
[Analyze grammar]

lokādasmādaṃtareṇa tvadicchā tvallokānāṃ nodyate cāśupātaḥ |
ko jānīyāttāvakīmatra māyāṃ durvijñeyāṃ brahma śarvādidevaiḥ || 44 ||
[Analyze grammar]

nārada uvāca |
evaṃ taiḥ stūyamānaḥ sa prabhurnijapadonmukhaḥ |
uvāca tāndākṣiṇātyānmeghagaṃbhīrayā girā || 45 ||
[Analyze grammar]

śrībhagavānuvāca |
bhobho dvijā bhavaṃto'syā kośalāyāḥ prasādataḥ |
sārūpyamapi me prāptā dāsabhāvaṃ ca yāsyatha || 46 ||
[Analyze grammar]

adyaprabhṛti me viprāstīrthametadanuttamam |
dakṣiṇakośaletyuccairnāmnā khyātaṃ bhaviṣyati || 47 ||
[Analyze grammar]

yatra dāśarathī bhūtvā nihaniṣyaddaśānanam |
sā kathyate munivaraiḥ sarvairuttarakośalā || 48 ||
[Analyze grammar]

vipanno jñānavānyasyā vaikuṃṭhamadhirohati |
vināpi tadvasedyo'syāṃ so'pi svargaṃ ca gacchati || 49 ||
[Analyze grammar]

imāṃ tato daśaguṇāmāhurdakṣiṇakośalām |
ekādaśaguṇāmeke samyagāhurmunīśvarāḥ || 50 ||
[Analyze grammar]

iyāneva viśeṣo'sti tasyā asyā matirmama |
tasyāṃ mṛtaṃ nayaṃtyete vaikuṃṭhaṃ māmakā gaṇāḥ || 51 ||
[Analyze grammar]

asyāṃ mṛtaṃ svayamahamananyavadamānasam |
āropya garuḍaṃ dattvā sārūpyaṃ prāpayāmi tat || 52 ||
[Analyze grammar]

nārada uvāca |
ityuktvā tāndvijānviṣṇurnītvā vaikuṃṭhamabhyagāt |
mahimānaṃ stuvannasya svayaṃ tīrthasya bhūpate || 53 ||
[Analyze grammar]

etatte sarvamākhyātaṃ kāraṇaṃ jagatīpate |
yeneyaṃ kathyate vijñairiha dakṣiṇakośalā || 54 ||
[Analyze grammar]

kalimalakulahaṃtā śṛṇvatāṃ mānavānāṃ kamalanayanapādaprāptaye vāṃcchitaśca |
nṛpavara mahimā te varṇitaḥ kośalāyā madhuvanabhavavṛttaṃ śṛṇvataste vadāmi || 55 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye kośalāmahimāvarṇanaṃnāma dvādaśādhikadviśatatamo'dhyāyaḥ || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 212

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: