Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 214 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ityākarṇya piturvākyaṃ sa jagāma tvarānvitaḥ |
puṇyaṃ madhuvanaṃ rājangayāśataguṇādhikam || 1 ||
[Analyze grammar]

tattīrthavāsino viprānsāyamāmaṃtrya maṃtravit |
kāle punaḥ samāhūya babhāṣe svāgataṃ vacaḥ || 2 ||
[Analyze grammar]

tataḥ prakṣālya tatpādau gaṃdhādyairabhipūjya ca |
pādārghyamadadātprītyā samena svayamācamat || 3 ||
[Analyze grammar]

tatastānbrāhmaṇānnītvā śrāddhadeśe nyaveśayat |
kuśāṃbu tulasīpuṣpa gaṃdhākṣata tilaiḥ saha || 4 ||
[Analyze grammar]

pūrayitvā karmapātraṃ puṃḍarīkākṣamasmarat |
devatābhya iti ślokaṃ triḥkṛtvā so'paṭhaddvijaḥ || 5 ||
[Analyze grammar]

satilaṃ śodhitakuśairvidadhe baṃdhanaṃ tataḥ |
agniṣvātteti maṃtreṇa pūrvādīnāṃ diśāṃ kramāt || 6 ||
[Analyze grammar]

rakṣobhūteti maṃtreṇa nīvībaṃdhaṃ vyadhācca saḥ |
tataḥ pratijñāmādhāya dadau dvijakuśāsanam || 7 ||
[Analyze grammar]

pitṝnsamāhvayāmāsa sa tadā brāhmaṇottamaḥ |
dattvā tatastu hastārghyaṃ pātraṃ nyubjīcakāra vai || 8 ||
[Analyze grammar]

kṛtvā gaṃdhādidānaṃ ca punaḥ savyena cācamat |
savyāpasavyena tadā datvā pātrāṇi sa dvijaḥ || 9 ||
[Analyze grammar]

tairbrāhmaṇairanujñātaścakre'gnaukaraṇaṃ tataḥ |
ājyādihaviṣā rājaṃstānyamatrāṇyapūrayat || 10 ||
[Analyze grammar]

anuttānottānapāṇiḥ kurvanpātrāvalaṃbanam |
papāṭha pāṭhito vipraiḥ pṛthvī tveti dvijanmanām || 11 ||
[Analyze grammar]

asaṃskṛtapraṇītānāmiti maṃtreṇa sa dvijaḥ |
darbheṣu dakṣiṇāgreṣu dadau ca vikirāsanam || 12 ||
[Analyze grammar]

agnidagdheti maṃtreṇa ghṛtamiśrānnamakṣipat |
jalena saha rājeṃdra viṣṭare kuśakalpite || 13 ||
[Analyze grammar]

savyena punarācamya dadau culakajīvanam |
tṛptāḥ stheti ca saṃpṛcchyātṛptāsma pratibhāṣitāḥ || 14 ||
[Analyze grammar]

śeṣānnabhojane teṣāṃ jagrāhājñāṃ dvijanmanām |
piṃḍārthaṃ vedikāṃ kṛtvā vitastipramitāṃ dvijaḥ || 15 ||
[Analyze grammar]

rekhāṃ cakāra darbheṇa dakṣiṇābhimukhīṃ nṛpa |
ye rūpāṇīti maṃtreṇa dadhe'gnidiśi colmukam || 16 ||
[Analyze grammar]

pūrvajanmani yā mātā pitā yaśca mahīpate |
tayośca pitarau yau hi yau ca rājan pitāmahau || 17 ||
[Analyze grammar]

yaḥ pramātāmahaścāpi pitarau rājasattama |
pitrādīnṣaṭsapatnīkāṃstānuddiśya yathāvidhi || 18 ||
[Analyze grammar]

kuśāsanāni dattvā vai dadau piṃḍānṣaḍaiva hi |
gaṃdhādibhiśca saṃpūjya madhyapiṃḍavisarjanam || 19 ||
[Analyze grammar]

kṛtvāghrāya ca vāmāṃse piṃḍapātraṃ nyaveśayet |
jalapātraṃ tadādāya vājevāje paṭhanniti || 20 ||
[Analyze grammar]

pādyārghaṃ ca punardattvā dakṣiṇādyairatūtuṣat |
ādvāraṃ tānanuvrajya tebhyo labdhvānuśāsanam || 21 ||
[Analyze grammar]

bubhuje ca svayaṃ rājanbāṃdhavaiḥ saha sa dvijaḥ |
evaṃ samāpya rājeṃdra śrāddhaṃ sa dvijasattamaḥ || 22 ||
[Analyze grammar]

pūrvasabaṃdhināṃ tatra tīrthe madhuvane śubhe |
yadā cacāla śāṃtātmā piturāśramakaṃ prati || 23 ||
[Analyze grammar]

tadā saṃmilitā mārge sarve te śrāddhabhojinaḥ |
vimānaṣaṭkamārūḍhā divyābharaṇabhūṣitāḥ |
divyāṃbaradharā rājannityūcustaṃ dvijottamam || 24 ||
[Analyze grammar]

pitara ūcuḥ |
bho vatsa vipraśārdūla vṛṇīṣva varamuttamam |
tīrthe'tra kurvatā śrāddhaṃ bhavatā tāritā vayam || 25 ||
[Analyze grammar]

vayaṃ gaṇatvamāpannāḥ śrīpatestvatprasādataḥ |
prārthayasva mahābuddhe yadiṣṭaṃ tava cetasi || 26 ||
[Analyze grammar]

muniputra uvāca |
ke yūyaṃ kuta āyātā gaṇatvaṃ hi kuto gatāḥ |
upakāraṃ vinā kasmādvaraṃ yanme prayacchata || 27 ||
[Analyze grammar]

nārada uvāca |
ityākarṇyavacastasya pūrvajanmasutasya vai |
pitā provāca yo duḥkhādbhakṣayitvā viṣaṃ mṛtaḥ || 28 ||
[Analyze grammar]

pitovāca |
ahaṃ tava pitā vipra pūrvajanmani bhūsuraḥ |
bhāryayā vyabhicāriṇyā mātrā te pīḍitā bhṛśam || 29 ||
[Analyze grammar]

atīvaduḥkhamāpanno bhakṣayitvā viṣaṃ niśi |
apamṛtyuṃ gatastasmādabhavaṃ rajanīcaraḥ || 30 ||
[Analyze grammar]

evaṃ manvataraṃ tāta śataṃ paṃcadaśādhikam |
varṣāṇāṃ ca vyatītaṃ tadrākṣasatvaṃ gate mayi || 31 ||
[Analyze grammar]

idānīṃ ṣoḍaśābde tu tvayā śrāddhe kṛte'tra vai |
puṇye madhuvane tīrthe devatvaṃ prāptavānaham || 32 ||
[Analyze grammar]

etadvimānamāyāṃtaṃ svargādiṃdrapraṇoditam |
sagaṇaṃ sāpsarovṛṃdaṃ mamārohaṇahetave || 33 ||
[Analyze grammar]

atra tubhyaṃ varaṃ dātuṃ sagaṇaḥ sāpsarogaṇaḥ |
vimānavaramāruhya gacchansvarge'hamāgamam || 34 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te na vilaṃbasahā vayam |
airāvatagajārūḍhaḥ sureśo māmavekṣate || 35 ||
[Analyze grammar]

nārada uvāca |
ityuktvā nijavṛttāṃtaṃ dattvā ca nijasūnave |
tatprārthitāṃ harerbhaktiṃ jagāma sa divaṃ nṛpa || 36 ||
[Analyze grammar]

atha provāca tanmātā pūrvajanmasutaṃ ca tam |
mātovāca |
tvatprasādādahaṃ jātā devī muktā ca pāpataḥ || 37 ||
[Analyze grammar]

prāptaṃ śacyāḥ sakhītvaṃ me pāpayāpi dvijottama |
tvayātra vihite śrāddhe tīrthe viśrāṃtisaṃjñake || 38 ||
[Analyze grammar]

prārthayasva mahābhāga nijacittasamīhitam |
dadāmi te yato'smākaṃ devīnāṃ na vaco mṛṣā || 39 ||
[Analyze grammar]

yena pāpena jātāhaṃ godhā ca pitṛkānane |
narake ciramāsthāya tattvaṃ vetsi dvijottama || 40 ||
[Analyze grammar]

anujānīhi māṃ putra pulomatanayā divi |
māmapekṣitamākāśe vṛtā devāṃganāgaṇaiḥ || 41 ||
[Analyze grammar]

nārada uvāca |
ityuktvā sāpi tanmātā niṣkāmāya svasūnave |
yayau triviṣṭapaṃ rājanśirasā tena vaṃditā || 42 ||
[Analyze grammar]

tataḥ pitāmahastasya svapautraṃ taṃ dvijottamam |
uvāca vacanaṃ bhūyaḥ harerbibhratsvarūpatām || 43 ||
[Analyze grammar]

pitāmaha uvāca |
vatsavatsa ciraṃjīva labhasva nijavāṃcchitam |
tvatprasādādvayaṃ tīrṇā dustarādbhavasāgarāt || 44 ||
[Analyze grammar]

pitāmaho'haṃ te vatsa taveyaṃ ca pitāmahī |
mṛtaṃ mānugatā sādhvī sālokyamaciraṃ gatā || 45 ||
[Analyze grammar]

adya tvayātra viśrāṃtau vihite śrāddhakarmaṇi |
āvayostu harerloke labdhā tasya svarūpatā || 46 ||
[Analyze grammar]

nārada uvāca |
evamuktvā tayā sārddhaṃ svastriyā bhūpasattama |
brahmalokamatikramya vaikuṃṭhaṃ sa yayau dvijaḥ || 47 ||
[Analyze grammar]

atha provāca rājeṃdra vacastatprapitāmahaḥ |
yatte tatkathayāmyadya śṛṇuṣvaikamanā dvija || 48 ||
[Analyze grammar]

prapitāmaha uvāca |
bhobho vatsa mahābhāga tavāhaṃ prapitāmahaḥ |
bhrūṇahatyāphalenāhaṃ śaukarīṃ yonimāptavān || 49 ||
[Analyze grammar]

tato vinirgatastāta śvābhavaṃ pāpapīḍitaḥ |
tataḥ sthāvaratāṃ prāpto viṃdhye parvatasattame || 50 ||
[Analyze grammar]

tatrāpi cirakālena sthitaṃ sthāvaratāṃ dadhat |
hastinā kenacittāta mūlādutpāṭito balāt || 51 ||
[Analyze grammar]

tasminneva tataḥ kāle tvayā śrāddhamakāri vai |
asmiṃstīrthottame tāta mukto'haṃ sthāvarāttataḥ || 52 ||
[Analyze grammar]

prāpto'yaṃ yakṣarājasya nagaryyāṃ vāsa uttamaḥ |
dehyanujñāṃ dvijaśreṣṭha yāmi tāṃ tvatprasādataḥ || 53 ||
[Analyze grammar]

tvāṃ didṛkṣurihāyāto dṛṣṭastvaṃ puṇyadarśanaḥ |
tīrthaṃ ca sarvatīrtheṣu śreṣṭhaṃ madhuvanaṃ mayā || 54 ||
[Analyze grammar]

nārada uvāca |
ityuktastena rājeṃdra muniputraḥ sa dharmavit |
papraccha śirasā namya taṃ nijaṃ prapitāmaham || 55 ||
[Analyze grammar]

ṛṣiruvāca |
brāhmaṇānāṃ kule tāta jāto'si tvaṃ garīyasi |
kathaṃ vihitavānpāpaṃ bhrūṇahatyābhidhaṃ guro || 56 ||
[Analyze grammar]

yena niṃdyāṃ samāpanno bhavānyoniparaṃ parām |
samācakṣva mahābhāga yadi tatsmṛtirasti te || 57 ||
[Analyze grammar]

prapitāmaha uvāca |
purāhaṃ dvijaśārdūla brāhmaṇasyeva janmani |
maṃtrayaṃtravidhānena kṛtavānvṛttimātmanaḥ || 58 ||
[Analyze grammar]

dhanalobhena nārīṇāṃ garbhārthamahamauṣadham |
dattavāṃścaiva nāśāya daivopahatacetanaḥ || 59 ||
[Analyze grammar]

lobho hi dhanahīnānāṃ janānāṃ jñānamāharet |
śucikāle dinādhīśaḥ kulyānāmiva jīvanam || 60 ||
[Analyze grammar]

jñāne naṣṭe janastāta pāpamācarate dhruvam |
pāpānnarakamāpnoti tato yāti kuyonitām || 61 ||
[Analyze grammar]

kācidekā tadā nārī gurviṇī māmapṛcchata |
kiṃ janiṣyāmyahaṃ vipra putraṃ vetyatha vā striyam || 62 ||
[Analyze grammar]

tadāhamuktavāṃstāṃ vai tava kanyā bhaviṣyati |
putrotpattikṛte tubhyaṃ pradāsyāmi mahauṣadham || 63 ||
[Analyze grammar]

ityuktā ca mayā nārī durbuddhistrīśiromaṇiḥ |
jagrāha mama pādau tu dattaṃ hemapalaṃ ca me || 64 ||
[Analyze grammar]

ityuvāca ca sā mahyaṃ ṣaṭkanyājanitā mayā |
saptamīyaṃ tvayā coktā jīviṣye syā na janmani || 65 ||
[Analyze grammar]

tathā kuru mahābuddhe yathāhaṃ vai na kanyakām |
janayiṣyāmi viprānyāṃ nijaprāṇavināśinīm || 66 ||
[Analyze grammar]

ityākarṇya vacastasyāstāmahaṃ punaruktavān |
prasūtikāle dāsyāmi putrotpādyahamauṣadham || 67 ||
[Analyze grammar]

tatheti sā vaco mahyaṃ pratiśrutya gatā gṛham |
apekṣamāṇā taṃ kālaṃ tasthau vākyapratītikṛt || 68 ||
[Analyze grammar]

tasyāṃ gatāyāṃ bho tāta ciṃtayā bhavamāturaḥ |
ityahaṃ dvijaśārdūla tacchṛṇuṣva vadāmi te || 69 ||
[Analyze grammar]

putrotpattipratīteyaṃ mahyaṃ dattavatī palam |
suvarṇasya na jānāmi kimasyāḥ saṃbhaviṣyati || 70 ||
[Analyze grammar]

kimatra karaṇīyaṃ me kathametatsuvarṇakam |
palapramāṇaṃ tiṣṭhedvai daridrasya gṛhe mama || 71 ||
[Analyze grammar]

evaṃ vimṛśya taddāsyāstasyai hastena dāpitam |
garbhapātakaraṃ tāta mayā dāruṇamauṣadham || 72 ||
[Analyze grammar]

tenauṣadhena tasyāstu garbhasrāve'bhavattadā |
māse tṛtīye na jñātaṃ cihnaṃ puruṣakanyayoḥ || 73 ||
[Analyze grammar]

tadā sā madgṛhaṃ prāptā viṣaṇṇā garbhasrāvataḥ |
athārthayatsuvarṇaṃ tannirāśā putrajanmani || 74 ||
[Analyze grammar]

tadāhamiṣṭakācūrṇaṃ bhasmanā ca samanvitam |
haridrācūrṇasaṃyuktaṃ sāṃbu tasyai adarśayam || 75 ||
[Analyze grammar]

etaccūrṇaṃ kṛtaṃ mātastvatputrotpattaye mayā |
tvaddānāddviguṇaṃ dravyaṃ lagnametasya sādhane || 76 ||
[Analyze grammar]

ityuktvā sā mayā tāta tyaktvā cūrṇaṃ gṛhaṃ yayau |
māmuktveti gṛhīṣyāmi kāle tvatto dvijottama || 77 ||
[Analyze grammar]

evaṃ mayā kṛtā tāta bhrūṇahatyātidāruṇā |
yayātikutsite yonitritaye bhramitaṃ mayā || 78 ||
[Analyze grammar]

tvatprasādādahaṃ muktaḥ sāṃprataṃ sthāvaratvataḥ |
dehyanujñāṃ muniśreṣṭha yāmyahaṃ hyalakāṃ śubhām || 79 ||
[Analyze grammar]

nārada uvāca |
evamuktvā tu rājeṃdra tasya tu prapitāmahaḥ |
tenābhivaṃdito mūrdhnā prayayau diśamuttarām || 80 ||
[Analyze grammar]

vimānena vicitreṇa kiṃkiṇījālamālinā |
nṛtyadgaṃdharvajuṣṭena maṇiprākāraśobhinā || 81 ||
[Analyze grammar]

atha tasya mahārāja viprasya prapitāmahī |
uvāca svaprapautraṃ taṃ vimānavaramāsthitā || 82 ||
[Analyze grammar]

prapitāmahyuvāca |
nānyatra kutra gaṃtāsi puṇyenānena suvrata |
vinā padmāpateḥ pādapadmacihnitamaṃdiram || 83 ||
[Analyze grammar]

ayaṃ mama patiḥ pāpo mune tvatprapitāmahaḥ |
vārito'pi mayā pāpamācacāra suduṣṭadhīḥ || 84 ||
[Analyze grammar]

so'pi tvayātipāpātmā tārito duḥkhasāgarāt |
śakyate kena vai kartuṃ tāvakaṃ guṇavarṇanam || 85 ||
[Analyze grammar]

nārada uvāca |
ityuktvā sāpi rājeṃdra patilokaṃ jagāma ha |
alakāyāṃ ciraṃ patyā tenaiva mumude saha || 86 ||
[Analyze grammar]

atha te muniputrasya sarve mātāmahādayaḥ |
sapatnīkāḥ samāruhya vimāneṣu yayurdivam || 87 ||
[Analyze grammar]

so'pi dvijavarastasmāttīrthātsvapiturāśramam |
gatvā taṃ sarvavṛttāṃtaṃ svapitre samavarṇayat || 88 ||
[Analyze grammar]

so'pi tatra gataḥ sārddhaṃ kuṭuṃbena vane madhoḥ |
cakāra parṇaśālāṃ vai viśrāṃtestu samīpataḥ || 89 ||
[Analyze grammar]

tatra viśrāṃtatīrthaṃ tu trikālaṃ snānamācaran |
nākarodviṣṇuloke'pi spṛhāṃ sa munisattamaḥ || 90 ||
[Analyze grammar]

ekadā jalamadhye sa snānaṃ kurvanmunirnṛpa |
ācakāṃkṣe ca bhavatā kadā me haridarśanam || 91 ||
[Analyze grammar]

evaṃ kāmayamānasya munivaryasya bhūpate |
ājagāma tvarāyukto pakṣirājāsano hariḥ || 92 ||
[Analyze grammar]

lakṣmyā vakṣaḥsthayā sārddhaṃ caturbāhudharo hariḥ |
navīnaghanavarṇāṃgo vidyudvarṇāṃbarāvṛtaḥ || 93 ||
[Analyze grammar]

kaustubhodbhāsi sadvakṣāḥ śaṃkhacakragadābjabhṛt |
vanamālālasatkaṃṭho makarākṛtikuṃḍalaḥ || 94 ||
[Analyze grammar]

phullāṃbujapalāśākṣaḥ svalakālaṃ kṛtānanaḥ |
vidrumākārakarajoruṇahastāṃghrisattalaḥ || 95 ||
[Analyze grammar]

uvāca taṃ dvijaśreṣṭhaṃ daṃtabhāsā vibhāsayan |
śaranniśāpatistoma tiraskārakṛtādiśaḥ || 96 ||
[Analyze grammar]

śrībhagavānuvāca |
bhobho dvijavaraitanme tīrthaṃ madhuvanaṃ śubham |
viśrāṃtasaṃjñakaṃ snānātsarvakāmopapādakam || 97 ||
[Analyze grammar]

atra tvayā snānakāle vāṃchitaṃ mama darśanam |
tubhyaṃ hi tanmayā dattaṃ brahmādisuradurlabham || 98 ||
[Analyze grammar]

tyaja dehamimaṃ vipra mānuṣaṃ divyamāpnuhi |
āyāhi madgṛhaṃ sārddhaṃ mayāruhya khageśvaram || 99 ||
[Analyze grammar]

nārada uvāca |
ityākarṇyavacastasya śrīpateḥ sa munīśvaraḥ |
tuṣṭāva praṇato bhūtvā jala eva viśāṃpate || 100 ||
[Analyze grammar]

muniruvāca |
śrīpate śrīmadaṃbhoja saṃmarditapadāṃbujam |
bhavato bhavatāpaghnaṃ vaṃde tridaśavaṃditam || 101 ||
[Analyze grammar]

tvadīya māyayā nātha mohitā ye'tra jaṃtavaḥ |
teṣāṃ kadācinnistāro na kṛpāmaṃtareṇa te || 102 ||
[Analyze grammar]

sattīrthasevanādīśa tathā sajjanasaṃgamāt |
pusāṃ bhaktistu yeṣāṃ vai jāyate kṛpayā tava || 103 ||
[Analyze grammar]

sādhubhirbahubhirīritaṃ hare yo niśamya guṇakīrttanaṃ tava |
kīrtayatyakhilapāpanāśanaṃ mātṛgarbhakuhare sa no patet || 104 ||
[Analyze grammar]

śrīpate tava janasya mānasaṃ daivatastu patitaṃ mahāraṇe |
guṃṭhitaṃ ca rajasā jahāti no nirmalatvamiva ratnamuttamam || 105 ||
[Analyze grammar]

yaḥ pumānpatati te padāṃbuje daṃḍavatpulakamaṃgake dadhat |
sonvayaṃ nayati tāvakaṃ padaṃ svaṃ ca vāṃchitamaśeṣayogibhiḥ || 106 ||
[Analyze grammar]

jīva eva tava māyayā vibho mohito bhramati viśvavartmasu |
tvatkṛpālalitalocanāṃcalaistatkṣaṇaṃ tarati viśvavāridhim || 107 ||
[Analyze grammar]

nārada uvāca |
iti saṃstutya goviṃdaṃ daṃḍavattasya pādayoḥ |
papāta sa muniśreṣṭho jayeti muhurīrayan || 108 ||
[Analyze grammar]

śrīpatistaṃ muniśreṣṭhaṃ daṃḍavatpatitaṃ bhuvi |
utthāpya bāhubhistūrṇaṃ suparṇe samaropayat || 109 ||
[Analyze grammar]

tatkuṭuṃbaṃ ca viśvātmā vaikuṃṭhaṃ ca jagāma ha |
ityetatkathitaṃ rājanśive madhuvanasya vai || 110 ||
[Analyze grammar]

mahātmyaṃ sarvapāpaghnaṃ kimanyacchrotumicchasi |
ya idaṃ śṛṇuyānmartyaḥ sarvapāpaiḥ pramucyate || 111 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye madhuvanamāhātmyaṃnāma caturdaśādhikadviśatatamo'dhyāyaḥ || 214 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 214

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: