Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 191 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
ṣoḍaśādhyāyasāmarthyaṃ kathitaṃ śṛṇu sāṃpratam |
spaṣṭaṃ saptadaśādhyāyamahimāṃbhonidhiṃ śive || 1 ||
[Analyze grammar]

khaḍgabāhoḥ sutasyaiva bhṛtyo duḥśāsano'bhavat |
taṃ gajaṃ dhartumāgatya gajātprāpto yamakṣayam || 2 ||
[Analyze grammar]

tadvāsanānibaddhātmā gajayonimavāpya ca |
gītā saptadaśādhyāyaṃ śrutvā prāptaḥ paraṃ padam || 3 ||
[Analyze grammar]

devyuvāca |
duḥśāsano gajatvaṃ ca prāpya mukta iti śrutam |
tadeva vada kalyāṇa vistareṇa mama prabho || 4 ||
[Analyze grammar]

īśvara uvāca |
sthitaḥ kaścana durmedhā maṃḍalīkakumārakaiḥ |
bahumūlyaṃ paṇaṃ kṛtvā gajamārūḍhavāṃstataḥ || 5 ||
[Analyze grammar]

gatvā katipayānyeva padāni janavāritaḥ |
nāmnā duḥśāsano mūḍhaḥ prauḍhavākyamudīrayan || 6 ||
[Analyze grammar]

tato niśamya tadvākyaṃ krodhāṃdhaḥ siṃdhuro'bhavat |
nyapatacca skhalatpādaḥ kaṃpamānakumārakaiḥ || 7 ||
[Analyze grammar]

tato nipatitaṃ kiṃciducchvasaṃtaṃ gajo ruṣā |
ūrddhvamunmūlayāṃcakre kṛtāṃtakaniraṃkuśaḥ || 8 ||
[Analyze grammar]

gatāsorapi roṣeṇa tasyāsthnyāṃ ca gaṇaṃ gajaḥ |
vikīrṇavānpṛthakkṛtvā matto daṃtāvalastataḥ || 9 ||
[Analyze grammar]

tataḥ kālena saṃpretya gajayonimavāpa saḥ |
mahāṃtaṃ kālamanayatsiṃhaladvīpabhūpateḥ || 10 ||
[Analyze grammar]

maitrī garīyasī sārddhaṃ khaḍgabāhumahībhujā |
tato'yaṃ jalamārgeṇa prāpito vāruṇo mataḥ || 11 ||
[Analyze grammar]

jayadevena khaḍgabāhoḥ prītyā nīto mahībhujā |
jātiṃ smaransvakīyāṃ sa paśyanbaṃdhūnsahodarān || 12 ||
[Analyze grammar]

duḥkhena mahatāstokāndivasānatyavāhayat |
uvāsa khaḍgabāhośca gṛhe tūṣṇīmanirdiśan || 13 ||
[Analyze grammar]

sa kadācittu saṃtuṣṭaḥ samasyāślokapūraṇe |
kasmaicitkavaye prādāttamupāyana hastinam || 14 ||
[Analyze grammar]

śatena tena kavinā rogopadravabhīruṇā |
mālavakṣoṇipālasya vikrītaścaityakuṃjaraḥ || 15 ||
[Analyze grammar]

kiyatyapi gate kāle pālyamāno'pi yatnataḥ |
mumūrṣurabhavattatra kuṃjaro durjarajvaraḥ || 16 ||
[Analyze grammar]

na jighrati payaḥ śītaṃ nādatte kavalaṃ gajaḥ |
svapityapi na saukhyena muṃcatyaśrūṇi kevalam |
tato hastipakākhyātaṃ vṛttāṃtamavanīpatiḥ || 17 ||
[Analyze grammar]

ākarṇya sa samāyāto yatrāste jvarito gajaḥ |
sa cāvalokya bhūpālaṃ jagadvismayakāriṇīm || 18 ||
[Analyze grammar]

vācamūce gajaḥ samyagvisṛṣṭajvaravedanaḥ |
rājannaśeṣaśāstrajña rājanītipayonidhe || 19 ||
[Analyze grammar]

nirjitārātisaṃghāta murāricaraṇapriya |
kimauṣadhairalaṃ vaidyaiḥ kiṃ dhānaiḥ kiṃ nu jāpakaiḥ || 20 ||
[Analyze grammar]

gītāsaptadaśādhyāyajāpakaṃ dvijamānaya |
tenāyaṃ māmako rogaḥ śāmyatyatra na saṃśayaḥ || 21 ||
[Analyze grammar]

yathādiṣṭaṃ gajenāsau tathā cakre narādhipaḥ |
tato gajatvamutsṛjya mukto duḥśāsano'bhavat || 22 ||
[Analyze grammar]

tena vipreṇābhimaṃtrya jale kṣipte taduttame |
atha divyaṃ samārūḍhaṃ vimānamavanīpatiḥ || 23 ||
[Analyze grammar]

taṃ duḥśāsanamadrākṣītpākaśāsanatejasam || 24 ||
[Analyze grammar]

rājovāca |
kiṃ jātīyaḥ kimātmā tvaṃ kiṃ vṛtta iti me vada |
kena vā karmaṇā jāto gajaḥ kathamihāgataḥ || 25 ||
[Analyze grammar]

pṛṣṭo rājñā vimukto'sau vimānasthaḥ sthirākṣaram |
vṛttaṃ yathā yadācakhyau nijaṃ duḥśāsanaḥ kramāt || 26 ||
[Analyze grammar]

gītāsaptadaśādhyāyaṃ japanmālavabhūpatiḥ |
naravarmābhavanmuktaḥ kālenālpīyasā tataḥ || 27 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītāmāhātmye ekanavatyadhikaśatatamo'dhyāyaḥ || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 191

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: