Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 192 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pāvartyuvāca |
uktaṃ saptadaśādhyāyagauravaṃ bhavatā śiva |
sa tvamaṣṭādaśādhyāyamahimānamudīraya || 1 ||
[Analyze grammar]

īśvara uvāca |
ākarṇaya cidānaṃda niṣpādi nigamottaram |
puṇyamaṣṭādaśādhyāyamāhātmyaṃ girinaṃdini || 2 ||
[Analyze grammar]

samastaśāstrasarvasvaṃ śrotraprāptaṃ rasāyanam |
saṃsārayātanājālavidāraṇaparāyaṇam || 3 ||
[Analyze grammar]

paraṃ rahasyaṃ siddhānāmavidyonmūlanakṣamam |
caitanyaṃ kaiṭabhārāteragragaṇyaṃ paraṃ padam || 4 ||
[Analyze grammar]

vivekavallarīmūlaṃ kāmakrodhamalāpaham |
puraṃdarādigīrvāṇacittaviśrāmakārakam || 5 ||
[Analyze grammar]

sanakādimahāyogimanoraṃjanakāraṇam |
pāṭhamātraparābhūtakālakiṃkaragarjitam || 6 ||
[Analyze grammar]

aṣṭottaraśatavyādhimūlonmūlanakārakam |
nātaḥ parataraṃ kiṃcidrahasyaṃ haṃsagāmini || 7 ||
[Analyze grammar]

upatāpatrayaharaṃ mahāpātakanāśanam |
yathākāleṣvahaṃ nityo yathā paśuṣu kāmadhuk || 8 ||
[Analyze grammar]

yathā vyāso munīṃdreṣu vyāseṣu brahmavittamaḥ |
yathā divaukasāṃ śakro guruḥ śakrādyathā varaḥ || 9 ||
[Analyze grammar]

yathā rasānāṃ pīyūṣamuttamaṃ viśvaviśrutam |
tathā girīṇāṃ kailāso yathā ceṃdro divaukasām || 10 ||
[Analyze grammar]

tīrthānāṃ puṣkaraṃ tīrthaṃ yathā puṣpeṣu paṃkajam |
pativratāsu nārīṣu yathā lokeṣvaruṃdhatī || 11 ||
[Analyze grammar]

yathā makheṣvaśvamedho yathodyāneṣu naṃdanam |
yathārudreṣu sarveṣu vīrabhadro mamānugaḥ || 12 ||
[Analyze grammar]

yathā dāneṣu bhūdānaṃ yathā siṃdhuṣu gautamī |
yathā loke harikṣetraṃ praśastaṃ dharmakarmasu || 13 ||
[Analyze grammar]

tathaivāṣṭādaśādhyāyamāhātmyaṃ bhuvanottaram |
tatrākhyānamidaṃ puṇyaṃ bhaktyākarṇaya pārvati || 14 ||
[Analyze grammar]

yathākarṇanamātreṇa jaṃtuḥ pāpaiḥ pramucyate |
asti merugireḥ śṛṃge purī ramyāmarāvatī || 15 ||
[Analyze grammar]

purā mama vinodāya nirmitā viśvakarmaṇā |
niraṃtaraṃ guṇayutā koṭigīrvāṇasevitā || 16 ||
[Analyze grammar]

tejaḥpuṃjavatī sākṣādbrahmavidyeva viśrutā |
ciṃtāmaṇiśilābaddhāḥ prāsādā yatra kāmadāḥ || 17 ||
[Analyze grammar]

jayaṃti meruśikhare caturmukhapurāvadhi |
yatra kalpadrumacchāyā sukhāsīnā pulomajā || 18 ||
[Analyze grammar]

śṛṇoti śyāmalā gīrbhirgītaṃ gaṃdharvayoṣitām |
yatrāste sabalārātirdevaiśca dalitāyuṣām || 19 ||
[Analyze grammar]

daityānāṃ raktakallolaiḥ svardhunī śoṇatāṃ gatā |
purātanasudhāsvādu smāraṃ smāraṃ divaukasaḥ || 20 ||
[Analyze grammar]

dhayaṃti yatra kṣutkṣāmā kalāṃ pratyahamaiṃdavīm |
tasyāṃ kaivalyakalpāyāmāsītpūrvaṃ śatakratuḥ || 21 ||
[Analyze grammar]

śacī samanvitaḥ śrīmānsarvagīrvāṇasevitaḥ |
sa kadācitsukhāsīno viṣṇudūtairadhiśritam || 22 ||
[Analyze grammar]

sahasranetramāyāṃtamapaśyatpuruṣaṃ param |
tatastadīya tejobhirabhibhūtaḥ puraṃdaraḥ || 23 ||
[Analyze grammar]

maṇisiṃhāsanāttūrṇaṃ patitaḥ sthānamaṃḍape |
siṃhāsanātprayātasya tatastasya harerbhaṭāḥ || 24 ||
[Analyze grammar]

gīrvāṇagaṇasāmrājya paṭṭabaṃdhaṃ vitenire |
atha tasyābhiṣiktasya maheṃdrasya pulomajā || 25 ||
[Analyze grammar]

vāmāṃkamārurohāśu divyaduṃduṃbhiniḥsvanaiḥ |
atha tridivasaṃgīta gīrvāṇāḥ pramadānvitāḥ || 26 ||
[Analyze grammar]

surā nīrājayāmāsurdivyaratnaiḥ surastriyaḥ |
tato vai ṛṣayo vedairāśīrvādāstadā daduḥ || 27 ||
[Analyze grammar]

raṃbhādyā nanṛtustasya purastādapsarogaṇāḥ |
gaṃdharvā lalitālāpāñjagurmaṃgalakautukam || 28 ||
[Analyze grammar]

evaṃ nūtanamiṃdraṃ tu juṣṭaṃ bahubhirutsavaiḥ |
vinā śatakratuṃ dṛṣṭvā śakro vismayamāyayau || 29 ||
[Analyze grammar]

na mayā vihitā mārge taḍāgā na vinirmitāḥ |
na ropitā mahāvṛkṣāḥ pāṃthaviśrāṃtikārakaḥ || 30 ||
[Analyze grammar]

na kadācidaho dṛṣṭo devastripurabhairavaḥ |
nidhivāse sthitā devī pūjitā na madālasā || 31 ||
[Analyze grammar]

meghaṃkarasthitaḥ śārṅgadharo naiva nirīkṣitaḥ |
na kṛtaṃ viraje snānaṃ naivaṃ kāśīṃ purīṃ gataḥ || 32 ||
[Analyze grammar]

na devavāṭikāvāsī dṛṣṭo narahariḥ svayam |
eraṃḍaviṣṇurheraṃbo na jātu pariśīlitaḥ || 33 ||
[Analyze grammar]

reṇukānekṣitā jātu mātā puranivāsinī |
na bhaktyā pūjitā devī dānā puranivāsinī || 34 ||
[Analyze grammar]

na bhaktyā tripure dṛṣṭastriliṃgastryaṃbakaḥ svayam |
na śārdūlataḍāgastho vīkṣitaḥ somanāthakaḥ || 35 ||
[Analyze grammar]

revāpurasthito devo ghusṛṇeśo na vīkṣitaḥ |
nāgadaṃtapure khyāto nāganātho na vekṣitaḥ || 36 ||
[Analyze grammar]

parṇagrāmasthito dṛṣṭo na mahānamṛteśvaraḥ |
na tuṃgabhadrā tīrastho dṛṣṭo hariharaḥ svayam || 37 ||
[Analyze grammar]

na veṃkaṭādrinilayaḥ śrīnivāsaḥ sulakṣitaḥ |
kāverī karṇikātīre śrīraṃgo naiva vīkṣitaḥ || 38 ||
[Analyze grammar]

dīnāstvanāthāḥ krośaṃtaḥ kārāgārānna mocitāḥ |
annadānena daurbhikṣe prāṇino naiva pūjitāḥ || 39 ||
[Analyze grammar]

rātrau rātrau kṛtā kvāpinirjale nodakaprabhā || 40 ||
[Analyze grammar]

na gautamyāṃ kṛtaṃ snānaṃ na dṛṣṭo hariṇeśvaraḥ |
kṛṣṇaveṇyāṃ ca na kṛtaṃ snānaṃ kanyāgate gurau || 41 ||
[Analyze grammar]

dattaṃ no bhūkhaṃḍamapi kavayo naiva pūjitāḥ |
na tīrtheṣu kṛtaṃ satraṃ na grāmeṣu kṛtā makhāḥ || 42 ||
[Analyze grammar]

puṣkariṇyo na vihitā madhye mārgaṃ bahūdakāḥ |
na prāsādāḥ kṛtāḥ kvāpi brahmaviṣṇupinākinām || 43 ||
[Analyze grammar]

na jātucidbhayākrāṃtā rakṣitāḥ śaraṇāgatāḥ |
kathamekena puṇyena devadattamihārjitam || 44 ||
[Analyze grammar]

iti ciṃtākulo bhūtvā hariṃ praṣṭuṃ puraṃdaraḥ |
yayau sarabhasaṃkhinnaḥ kṣīrakūpāragahvaram || 45 ||
[Analyze grammar]

tatra praviśya goviṃdaṃ kṛtanidraṃ navaistavaiḥ |
akasmānnijasāmrājyabhraṃśaduḥkhamuvāca ha || 46 ||
[Analyze grammar]

iṃdra uvāca |
ramākāṃta bhavatprītyai kṛtaṃ kratuśataṃ purā |
tena puṇyena saṃprāptaṃ mayā pauraṃdaraṃ padam || 47 ||
[Analyze grammar]

idānīṃ nūtanaḥ ko'pi jāto divi puraṃdaraḥ |
na tena dharmo vihito na tena kratavaḥ kṛtāḥ || 48 ||
[Analyze grammar]

mama siṃhāsanaṃ divyaṃ kathamākrāṃtamacyuta || 49 ||
[Analyze grammar]

mahādeva uvāca |
ityevaṃ vadatastasya śrutvā vācaṃ ramāpatiḥ |
unmīlitasmitākṣo sāvuvāca madhuraṃ vacaḥ || 50 ||
[Analyze grammar]

śrībhagavānuvāca |
kiṃ dānairalpaphaladaiḥ kiṃ tapobhiḥ kimadhvaraiḥ |
varttamānaḥ kṣititale satvaṃ prīṇitavānpurā || 51 ||
[Analyze grammar]

indra uvāca |
bhagavankarmaṇā kena sa tvāṃ prīṇitavāndvijaḥ |
yatprītyā bhagavānprādāttasmai pauraṃdaraṃ padam || 52 ||
[Analyze grammar]

śrībhagavānuvāca |
japatyaṣṭādaśādhyāye gītānāṃ ślokapaṃcakam |
yatpuṇyena ca saṃprāptaṃ tava sāmrājyamuttamam || 53 ||
[Analyze grammar]

sarvapuṇyaśiroratna bhūtena tvaṃ sthiro bhava |
iti viṣṇorvacaḥ śrutvā jñātopāyaṃ puraṃdaraḥ || 54 ||
[Analyze grammar]

vipraveṣadharo bhūtvā gato godāvarītaṭam |
tatrāpaśyatpuraṃ puṇyaṃ kālikāgrāmamuttamam || 55 ||
[Analyze grammar]

yatra kāleśvaro devo varttate kālamardanaḥ |
tatra godāvarī tīre sthitaṃ paramadhārmikam || 56 ||
[Analyze grammar]

apaśyatkaruṇāvaṃtaṃ brāhmaṇaṃ vedapāragam |
nityamaṣṭādaśādhyāyaṃ japaṃtaṃ dāṃtacetasam || 57 ||
[Analyze grammar]

tatastaccaraṇadvaṃdve luṭhitvā parayā mudā |
satvamaṣṭādaśādhyāyamapaṭhattena śikṣitam || 58 ||
[Analyze grammar]

atha puṇyena tenā'sau viṣṇoḥ sāyujyamāyayau |
hitvā puraṃdarādīnāṃ devānāṃ padamalpakam || 59 ||
[Analyze grammar]

jñātvātīva mudāyukto vaikuṃṭhamagamatpuram |
ataeva paraṃ tatvaṃ munīnāmidamuttamam || 60 ||
[Analyze grammar]

divyamaṣṭādaśādhyāyamāhātmyaṃ kathitaṃ mayā |
yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 61 ||
[Analyze grammar]

ityevaṃ gītāmāhātmyaṃ kathitaṃ pāpanāśanam |
puṇyaṃ pavitramāyuṣyaṃ svargyaṃ svastyayanaṃ mahat || 62 ||
[Analyze grammar]

yaḥ śṛṇoti mahābhāge śraddhayā saṃyutaḥ pumān |
sarvayajñaphalaṃ prāpya viṣṇoḥ sāyujyamāpnuyāt || 63 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṃḍe satīśvarasaṃvāde gītāmāhātmye dvinavatyadhika śatatamo'dhyāyaḥ || 192 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 192

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: