Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 77 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
papracchāhaṃ jagannāthaṃ vratānāmuttamaṃ vratam |
putrapautravivṛddhyarthaṃ sukhasaubhāgyadāyakam || 1 ||
[Analyze grammar]

tavāgre saṃpravakṣyāmi śṛṇu suṃdari sāṃpratam |
idaṃ kathānakaṃ divyamṛṣīṇāṃ vratamuttamam || 2 ||
[Analyze grammar]

rajasvalā tu yā nārī sahasā pāparūpiṇī |
kṛtena ca vratenaiva mahāpāpaiḥ pramucyate |
pitṝṇāmakṣayaṃ deyaṃ dharmakāmārthasādhanam || 3 ||
[Analyze grammar]

śrīviṣṇuruvāca |
pūrvamāsīnmahābāhurbrāhmaṇo vedapāragaḥ |
sadādhyayanaśīlastu devaśarmā iti dvijaḥ || 4 ||
[Analyze grammar]

agnihotrakriyāyuktaḥ ṣaṭkarmanirataḥ sadā |
sarvavarṇeṣu saṃpūjyaḥ saputrapaśubāṃdhavaḥ || 5 ||
[Analyze grammar]

tasya brāhmaṇamukhyasya bhagnā ca gṛhavāhinī |
prāpte bhādrapade māse śuklapakṣe tu paṃcamī || 6 ||
[Analyze grammar]

pituḥkṣayāhaṃ kurute yatātmā ca jiteṃdriyaḥ |
rātrau nimaṃtrayedviprānsukhasaubhāgyadāyakān || 7 ||
[Analyze grammar]

prabhāte vimale prāpte bhāṃḍānyanyāni kārayet |
pākaṃ sarveṣu pātreṣu sa kārayati jāyayā || 8 ||
[Analyze grammar]

aṣṭādaśarasopetaṃ pitṝṇāṃ prītidāyakam |
ākāraṇaṃ tato dattvā viprāṇāṃ ca pṛthakpṛthak || 9 ||
[Analyze grammar]

sarve viprāstu saṃprāptā madhyāhne vedapāṭhakāḥ |
arghapādyādi vidhivatkṛtavāndvijasattamaḥ || 10 ||
[Analyze grammar]

rajasā dūṣitaḥ śrāddhe prakṣālya vidhivattadā |
gṛhamadhye gatāḥ sarve āsane te nirūpitāḥ || 11 ||
[Analyze grammar]

pradattaṃ bhojanaṃ tena miṣṭānnena viśeṣataḥ |
vidhinā ca kṛtaṃ śrāddhaṃ piṃḍadānaprapūrvakam || 12 ||
[Analyze grammar]

tāṃbūlaṃ dakṣiṇāṃ caiva vastrāṇi vividhāni ca |
sarvaṃ dadau dvijebhyo vai pitṛdhyānaparāyaṇaḥ || 13 ||
[Analyze grammar]

viprā visarjitāḥ sarve āśīrvādaparāyaṇāḥ |
gotriṇāṃ bāṃdhavānāṃ ca anyeṣāṃ ca bubhukṣatām || 14 ||
[Analyze grammar]

dattamannaṃ tadā tena bhojane vidhipūrvakam |
niśāyāṃ tu kuṭīdvāre upaviṣṭo yadā tadā || 15 ||
[Analyze grammar]

brāhmaṇyā vāri saṃgṛhya pādaprakṣālanaṃ kṛtam |
tadā śunī balīvardau parasparamabhāṣatām || 16 ||
[Analyze grammar]

śṛṇu kāṃta vaco mahyaṃ yādṛkkṛtavatī vadhūḥ |
tādṛśaṃ saṃpravakṣyāmi nānyathā prabravīmyaham || 17 ||
[Analyze grammar]

kadāciddaivayogena gatāhaṃ putrasadmani |
tatrasthitaṃ payaḥ pātuṃ vadhvā dṛṣṭaṃ na tatpunaḥ || 18 ||
[Analyze grammar]

pītaṃ payastu sarpeṇa taddṛṣṭaṃ tu mayā punaḥ |
paścātpītaṃ mayā samyakdṛṣṭaṃ vadhvā tadā punaḥ || 19 ||
[Analyze grammar]

tena saṃparkadoṣeṇakaṭirbhagnā ca me sadā |
tena duḥkhena bho svāminjātāhaṃ duḥkhabhāginī |
bhagnā kaṭiśca saṃjātā hyāhāro naiva rocate || 20 ||
[Analyze grammar]

balīvardda uvāca |
śṛṇu tvaṃ śuni vakṣyāmi mama duḥkhasya kāraṇam |
asminvai divase prāpte brāhmaṇānāṃ tu bhojanam || 21 ||
[Analyze grammar]

kāritaṃ mama putreṇa mama ciṃtā tu no kṛtā |
nodakaṃ na tṛṇaṃ caiva na dattaṃ kenacitkvacit || 22 ||
[Analyze grammar]

anāhārohyahaṃ pāpī baddho'sminpāpabhāvitaḥ |
pūrvapāpaviśeṣeṇa jātaṃ śuni na saṃśayaḥ || 23 ||
[Analyze grammar]

tadvākyaṃ tu tadā devi śrutaṃ putreṇa dhīmatā |
mamāyaṃ tu pitā sākṣājjāto mama gṛhe paśuḥ || 24 ||
[Analyze grammar]

iyaṃ tu jananī sākṣānmama caiva na saṃśayaḥ |
daivayogācchunī jātā kiṃ karomi suniścayam || 25 ||
[Analyze grammar]

evaṃ vicāryāsau vipro naiva nidrāmavāpa saḥ |
rātrau ciṃtāparo bhūtvā smaranviśveśvaraṃ param || 26 ||
[Analyze grammar]

nānādharmaparo'haṃ ca mamaivaṃ ca kathaṃ śubham |
vicārayitvā ca tato rātrau suptastadā punaḥ || 27 ||
[Analyze grammar]

prabhāte vimale prāpte ṛṣīṇāṃ purato gataḥ |
teṣāṃ madhye vasiṣṭhena tasya susvāgataṃ kṛtam || 28 ||
[Analyze grammar]

brūhi tvaṃ brāhmaṇaśreṣṭha tavāgamanakāraṇam |
iti pṛṣṭastadā vipraḥ praṇāmamakarottadā || 29 ||
[Analyze grammar]

adya me saphalaṃ janma adya me saphalā kriyā |
adya me pitarastṛptā durlabhāttava darśanāt || 30 ||
[Analyze grammar]

yathoktaṃ ca kṛtaṃ śrāddhaṃ dvijāścaiva subhojitāḥ |
kuṭuṃbināṃ tu sarveṣāṃ bhojanaṃ kāritaṃ tathā || 31 ||
[Analyze grammar]

bhojanānaṃtaraṃ prāptā śunī tatra uvāca ha |
asmākaṃ tu gṛhe hyeko balīvardastu varttate || 32 ||
[Analyze grammar]

taṃ patiṃ prativākyaṃ yaddivaja mattaḥ śṛṇuṣva tat |
gṛhesthitaṃ dugdhabhāṃḍamahinā dūṣitaṃ mayā || 33 ||
[Analyze grammar]

dṛṣṭaṃ me mahatī ciṃtā tadā jātā na saṃśayaḥ |
anena payasā caiva pakvamannaṃ yadā bhavet || 34 ||
[Analyze grammar]

tadātra sarve viprāśca mriyaṃte bhojanāttataḥ |
evaṃ vicārya tatsvāmindugdhaṃ pītaṃ tadā mayā || 35 ||
[Analyze grammar]

tadā dṛṣṭaṃ tu vadhvā vai tayā me tāḍanaṃ kṛtam |
carāmi tena saṃbhagnā kiṃ karomi suduḥkhitā || 36 ||
[Analyze grammar]

tasyā duḥkhaṃ tu saṃsmṛtya vṛṣaḥ prāha śunīṃ prati |
śṛṇu śuni pravakṣyāmi mama duḥkhasya kāraṇam || 37 ||
[Analyze grammar]

asyāhaṃ tu pitā sākṣātpūrvajanmani vai śuni |
adya vai bhojitā viprā dattamannaṃ tu bhūriśaḥ || 38 ||
[Analyze grammar]

na tṛṇaṃ nodakaṃ caiva mamāgre saṃniveditam |
tena duḥkhena me duḥkhaṃ jātaṃ bahutaraṃ tadā || 39 ||
[Analyze grammar]

etatkathānakaṃ śrutvā rātrau nidrāmavāpa na |
mama ciṃtā tu tatraiva jātā vai ṛṣisattama || 40 ||
[Analyze grammar]

vedādhyayanaśīlo'haṃ kuśalo vedakarmaṇi |
anayośca mahadduḥkhaṃ kiṃ karomīti ciṃtayan |
āgatastvatsamīpe tu mamakaṣṭaṃ nivāraya || 41 ||
[Analyze grammar]

ṛṣiruvāca |
ugrajanmanśṛṇuṣva tvaṃ pūrvajanmani yatkṛtam |
ayaṃ vai tu dvijaśreṣṭho kuṃḍane nagare śubhe || 42 ||
[Analyze grammar]

māse bhādrapade caiva paṃcamī yā samāgatā |
tadvrataṃ tena nājñātaṃ pituḥ śrāddhādikāraṇāt || 43 ||
[Analyze grammar]

strīdharmeṇa tu saṃprāptā kṣayahetu tadānagha |
tayā caiva kṛtaṃ sarvaṃ brāhmaṇānāṃ ca bhojanam || 44 ||
[Analyze grammar]

na jñātaṃ ca kṛtaṃ tena pāpiṣṭhena durātmanā |
prathame'hani cāṃḍālī dvitīye brahmaghātinī || 45 ||
[Analyze grammar]

tṛtīye rajakī proktā caturthe'hani śudhyati |
tena pāpena sā jātā śunī svagṛhacāriṇī |
balīvardastvayaṃ jātaḥ karmaṇānena suvrata || 46 ||
[Analyze grammar]

ugrajanmovāca |
vrataṃ dānaṃ tathā yajñaṃ tīrthaṃ vāmamasuvrata |
brūhi yena viśeṣeṇa muktiḥ pitrorbhavenmama || 47 ||
[Analyze grammar]

ṛṣiruvāca |
māse bhādrapade śukle jāyate ṛṣipaṃcamī |
rajasā vikṛtaṃ pāpaṃ naśyate karaṇādyataḥ || 48 ||
[Analyze grammar]

putrapautrapradātrī ca pitṝṇāṃ muktidāyinī |
nadyā kūpe taḍāge vā brāhmaṇasya gṛhe tathā || 49 ||
[Analyze grammar]

gomayaṃ maṃḍalaṃ kuryātkuṃbhaṃ tatraiva vinyaset |
tasyopari nyasetpātramṛṣidhānyena pūritam || 50 ||
[Analyze grammar]

yajñopavītasūtraṃ ca sahiraṇyaṃ phalaṃ tathā |
sthāpyāśca ṛṣayaḥ sapta sukhasaubhāgyadāyakāḥ || 51 ||
[Analyze grammar]

āvāhayitvā te sarve pūjanīyā vratasthitaiḥ |
naivedyamṛṣidhānyaṃ ca ṛṣidhānyaṃ tu bhojanam || 52 ||
[Analyze grammar]

ekabhaktena kartavyamṛṣīṇāmarcanaṃ tadā |
pūjayetparayā bhaktyā maṃtreṇa vidhipūrvakam || 53 ||
[Analyze grammar]

nirvāpaṃ saghṛtaṃ deyaṃ dakṣiṇāsaṃyutaṃ tadā |
deyaṃ viprāya vidhivadṛṣīṇāṃ prīyatāṃ prati || 54 ||
[Analyze grammar]

kathāṃ śrutvā vidhānena kṛtvā caiva pradakṣiṇām |
dhūpaṃ dīpaṃ ca naivedyamarghyaṃ dadyātpṛthakpṛthak || 55 ||
[Analyze grammar]

ṛṣayaḥ saṃtu me nityaṃ vratasaṃpūrṇakāriṇaḥ |
pūjāṃ gṛhṇaṃtu maddattāṃ ṛṣibhyo'stu namonamaḥ || 56 ||
[Analyze grammar]

pulastyaḥ pulahaścaiva kratuḥ prācetasastathā |
vasiṣṭhamaricātreyā arghaṃ gṛhṇaṃtu vo namaḥ || 57 ||
[Analyze grammar]

evaṃ pūjā prakarttavyā dhūpairdīpairmanoramaiḥ |
pitṝṇāṃ jāyate muktiḥ kṛtasyāsya prabhāvataḥ || 58 ||
[Analyze grammar]

pūrvakarmavipākena rajasā doṣabhāvataḥ |
kṛtaṃ hyevaṃ tu bho vatsa muktistasya na saṃśayaḥ || 59 ||
[Analyze grammar]

tadvrataṃ ca kṛtaṃ tena muktyarthaṃ pitṛhetave |
te gatā muktimārgeṇa āśīrvādaparāyaṇāḥ || 60 ||
[Analyze grammar]

ṛṣipaṃcamīvrataṃ puṇyaṃ viprāya parikīrtitam |
ye kurvaṃti naraśreṣṭhāste jñeyāḥ puṇyabhāginaḥ || 61 ||
[Analyze grammar]

ye kurvaṃti naraśreṣṭha ṛṣivratamanuttamam |
bhuktvātra bhogānvipulānyāṃti viṣṇoḥ padaṃ tu te || 62 ||
[Analyze grammar]

itiśrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatinārada |
saṃvāde ṛṣipaṃcamīvrataṃnāma saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 77

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: