Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
śṛṇu suṃdari vakṣyāmi stotraṃ cābhyudayaṃ tataḥ |
yacchrutvā mucyate pāpī brahmahā nātra saṃśayaḥ || 1 ||
[Analyze grammar]

dhātā vai nāradaṃ prāha tadahaṃ tu bravīmi te |
tamuvāca tato devaḥ svayaṃbhūramitadyutiḥ || 2 ||
[Analyze grammar]

pragṛhya ruciraṃ bāhuṃ smārayeccaurdhvadehikam |
bhagavānnārāyaṇaḥ śrīmāndevaścakrāyudhohariḥ || 3 ||
[Analyze grammar]

śārṅgadhārī hṛṣīkeśaḥ purāṇapuruṣottamaḥ |
ajitaḥ khaḍgabhṛjjiṣṇuḥ kṛṣṇaścaiva sanātanaḥ || 4 ||
[Analyze grammar]

ekaśṛṃgo varāhastvaṃ bhūtabhavyabhavātmakaḥ |
akṣaraṃ brahma satyaṃ tu ādau cāṃte ca rāghavaḥ || 5 ||
[Analyze grammar]

lokānāṃ tu paro dharmo viṣvaksenaścaturbhujaḥ |
senānī rakṣaṇastvaṃ ca vaikuṃṭhastvaṃ jagatprabhuḥ || 6 ||
[Analyze grammar]

prabhavaścāvyayastvaṃ ca upeṃdro madhusūdanaḥ |
pṛśnigarbho dhṛtārcistvaṃ padmanābho raṇāṃtakṛt || 7 ||
[Analyze grammar]

śaraṇyaṃ śaraṇaṃ ca tvāmāhuḥ sendrā maharṣayaḥ |
ṛksāmaśreṣṭho vedātmā śatajihvo maharṣayaḥ || 8 ||
[Analyze grammar]

tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkāraḥ paraṃtapaḥ |
śatadhanvā vasuḥ pūrvaṃ vasūnāṃ tvaṃ prajāpatiḥ || 9 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ ādikartā svayaṃprabhuḥ |
rudrāṇāmaṣṭamo rudraḥ sādhyānāmapi paṃcamaḥ || 10 ||
[Analyze grammar]

āśvinau cāpi karṇau te sūryacaṃdrau ca cakṣuṣī |
aṃte cādau ca madhye ca dṛśyase tvaṃ paraṃtapaḥ || 11 ||
[Analyze grammar]

prabhavo nidhanaṃ cāsya na viduḥ ko bhavāniti |
dṛśyase sarvalokeṣu goṣu ca brahmaṇeṣu ca || 12 ||
[Analyze grammar]

dikṣu sarvāsu gagane parvateṣu guhāsu ca |
sahasranayanaḥ śrīmāñchataśīrṣaḥ sahasrapāt || 13 ||
[Analyze grammar]

tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām |
aṃtaḥpṛthivyāṃ salile sarvasatvamahoragaḥ || 14 ||
[Analyze grammar]

trīṃllokāndhārayannāste devagaṃdharvadānavān |
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī || 15 ||
[Analyze grammar]

devā romāṇi gātreṣu nirmitāste svamāyayā |
nimiṣaste smṛtā rātrirunmeṣo divasastathā || 16 ||
[Analyze grammar]

saṃskāraste bhaveddeho na tadasti vinā tvayā |
jagatsarvaṃ śarīre tatsthairyaṃ ca vasudhātalam || 17 ||
[Analyze grammar]

agniḥ kopaḥ prasādaste śeṣaḥ śrīmāṃśca lakṣmaṇaḥ |
tvayā lokāstrayaḥ krāṃtāḥ purāṇairvikramaistribhiḥ || 18 ||
[Analyze grammar]

tvayeṃdraśca kṛto rājā balirbaddho mahāsuraḥ |
lokānsaṃhṛtya kālastvaṃ niveśyātmani kevalam || 19 ||
[Analyze grammar]

karoṣyekārṇavaṃ ghoraṃ dṛśyādṛśye ca nānyathā |
tvayā siṃhavapuḥ kṛtvā paramaṃ divyamuttamam || 20 ||
[Analyze grammar]

bhayadaḥ sarvabhūtānāṃ hiraṇyakaśipurhataḥ |
tvamaśvavadano bhūtvā pātālatalamāśritaḥ || 21 ||
[Analyze grammar]

saṃhṛtaṃ paramaṃ havyaṃ rahasyaṃ vai punaḥ punaḥ |
yatparaṃ śrūyate jyotiryatparaṃ śrūyate paraḥ || 22 ||
[Analyze grammar]

yatparaṃ parataścai vaparamātmeti kathyate |
paro maṃtraḥ paraṃ tejastameva hi nigadyase || 23 ||
[Analyze grammar]

havyaṃ kavyaṃ pavitraṃ ca prāptiḥ svargāpavargayoḥ |
sthityutpattivināśāṃste tvāmāhuḥ prakṛteḥ param || 24 ||
[Analyze grammar]

yajñaśca yajamānaśca hotā cādhvaryureva ca |
bhoktā yajñaphalānāṃ ca tvaṃ vai vedaiśca gīyase || 25 ||
[Analyze grammar]

sītālakṣmīrbhavānviṣṇurdevaḥ kṛṣṇaḥ prajāpatiḥ |
vadhārthaṃ rāvaṇasya tvaṃ praviṣṭo mānuṣīṃ tanum || 26 ||
[Analyze grammar]

tadidaṃ ca tvayā kāryaṃ kṛtaṃ dharmabhṛtāṃ vara |
nihato rāvaṇo rāma prahṛṣṭā devatāḥ kṛtāḥ || 27 ||
[Analyze grammar]

amoghaṃ devavīryaṃ te na te moghaḥ parākramaḥ |
amoghadarśanaṃ rāma na ca moghastava stavaḥ || 28 ||
[Analyze grammar]

amoghāste bhaviṣyaṃti bhaktimaṃto narā bhuvi |
ye ca tvāṃ deva saṃbhaktāḥpurāṇaṃ puruṣottamam || 29 ||
[Analyze grammar]

imamārṣastavaṃ puṇyamitihāsaṃ purātanam |
ye narāḥ kīrtayiṣyaṃti nāsti teṣāṃ parābhavaḥ || 30 ||
[Analyze grammar]

kathamiha hi parābhavaṃ vrajeyuḥ puruṣavarāḥ puruṣottame hi bhaktāḥ |
nahi jagati caturbhujapriyāṇāṃ tridaśa ihāsti varaprado viśiṣṭaḥ || 31 ||
[Analyze grammar]

stotrāṇāṃ pravaraṃ stotraṃ rāghavasya mahātmanaḥ |
trikāle yaḥ paṭhennityaṃ mahāpātakavānapi || 32 ||
[Analyze grammar]

saṃdhyākāle dvijaśreṣṭhaiḥ śrāddhakāle viśeṣataḥ |
paṭhanīyaṃ prayatnena bhaktibhāvena cetasā || 33 ||
[Analyze grammar]

idaṃ gopyaṃ hi paramaṃ nākhyeyaṃ karhicitkvacit |
paṭhanānmuktimāpnoti sāttvataḥ sa bhaveddhruvam || 34 ||
[Analyze grammar]

prathamaṃ piṃḍapūjāṃte brāhmaṇairdvijasattamaiḥ |
paṭhitavyamidaṃ stotraṃ śrāddhamakṣayamāpnuyāt || 35 ||
[Analyze grammar]

idaṃ pavitraṃ paramaṃ janānāṃ muktidāyakam |
likhitvā vai gṛhe yastu dhārayetsusamādhinā || 36 ||
[Analyze grammar]

āyuḥ śrīśca balaṃ tasya vṛddhiṃ yāti dinedine |
likhitvā brāhmaṇe dadyāddhīmānyo vai kadācana || 37 ||
[Analyze grammar]

vimuktāḥ pūrvajāstasya yāṃti viṣṇoḥ paraṃ padam |
caturṇāṃ caiva vedānāṃ pāṭhe caiva tu yatphalam || 38 ||
[Analyze grammar]

samavāpnoti jāpena naraḥ stotraṃ paṭhanjapan |
dhṛtvā vai śaṃkhacakrādi brāhmaṇairvedatatparaiḥ || 39 ||
[Analyze grammar]

śrāddhakāle mahādevi akṣayaṃ tadbhaveddhruvam |
kaṃṭhe padmākṣamālāṃ ca śaṃkhacakrādidhāraṇam || 40 ||
[Analyze grammar]

tataḥ śrāddhaṃ prakurvīta idaṃ stotraṃ paṭhanjapan |
vidhinā bhaktibhāvena pūrṇaṃ bhavati nānyathā || 41 ||
[Analyze grammar]

ato bhaktimatā puṃsā paṭhanīyaṃ prayatnataḥ |
paṭhanātsarvamāpnoti sa naraḥ sukhamedhate || 42 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde ābhyudayikamūrdhvadaihikastotraṃ nāma ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 76

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: