Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
athātaḥ saṃpravakṣyāmi apāmārjanamuttamam |
pulastyena yathoktaṃ tu dālabhyāya mahātmane || 1 ||
[Analyze grammar]

sarveṣāṃ rogadoṣāṇāṃ nāśanaṃ maṃgalapradam |
tatte'haṃ tu pravakṣyāmi śṛṇu tvaṃ naganaṃdini || 2 ||
[Analyze grammar]

śrīdālabhya uvāca |
bhagavanprāṇinaḥ sarve viṣarogādyupadravaiḥ |
kuṣṭhagrahābhibhūtāśca sarvakāle hyupadrutāḥ || 3 ||
[Analyze grammar]

ābhicārikakṛtyādyā bahurogāśca dāruṇāḥ |
na bhavaṃti muniśreṣṭha tanme tvaṃ vaktumarhasi || 4 ||
[Analyze grammar]

pulastya uvāca |
vratopavāsaniyamairviṣṇurvai toṣitastu yaiḥ |
te narā naiva rogārttā jāyaṃte munisattama || 5 ||
[Analyze grammar]

yairna kṛtaṃ vrataṃ puṇyaṃ na dānaṃ na tapastadā |
na tīrthaṃ devapūjā ca nānnaṃ dattaṃ tu bhūriśaḥ || 6 ||
[Analyze grammar]

te vai lokāstadā jñeyā rogadoṣaiḥ prapīḍitāḥ |
ārogyaṃ paramāmṛddhiṃ manasā yadyadicchati || 7 ||
[Analyze grammar]

tattadāpnotyasaṃdigdhaṃ viṣṇoḥ sevī viśeṣataḥ |
nādhiṃ prāpnoti na vyādhiṃ na viṣagrahabaṃdhanam || 8 ||
[Analyze grammar]

kṛtyāsparśabhayaṃ nāpi toṣite madhusūdane |
samastadoṣanāśaśca sarvadā ca śubhā grahāḥ || 9 ||
[Analyze grammar]

devānāmapyadhṛṣyo'sau toṣite ca janārdane |
yaḥ sarveṣu ca bhūteṣu yathātmani tathāpare || 10 ||
[Analyze grammar]

upavāsādinā tena toṣito madhusūdanaḥ |
toṣite tatra jāyaṃte narāḥ pūrṇamanorathāḥ || 11 ||
[Analyze grammar]

arogāḥ sukhino bhogabhoktāro munisattama |
teṣāṃ ca śatravo naiva na ca rogābhicārikam || 12 ||
[Analyze grammar]

graharogādikaṃ caiva pāpakāryaṃ na jāyate |
avyāhatāni kṛṣṇasya cakrādīnyāyudhāni vai |
rakṣaṃti sakalāpadbhyo yena viṣṇurupāsitaḥ || 13 ||
[Analyze grammar]

śrīdālabhya uvāca |
anārādhitagoviṃdā ye narā duḥkhabhāginaḥ |
teṣāṃ duḥkhābhibhūtānāṃ yatkarttavyaṃ dayālubhiḥ || 14 ||
[Analyze grammar]

paśyadbhiḥ sarvabhūtasthaṃ vāsudevaṃ sanātanam |
samadṛṣṭibhirapyatra tanme brūhi viśeṣataḥ || 15 ||
[Analyze grammar]

śrīpulastya uvāca |
tadvakṣyāmi muniśreṣṭha samāhitamanāḥ śṛṇu |
rogadoṣāśubhaharaṃ vijvarādi vināśanam || 16 ||
[Analyze grammar]

śikhāyāṃ śrīdharaṃ nyasya śikhādhaḥ śrīkaraṃ tathā |
hṛṣīkeśaṃ tu keśeṣu mūrdhni nārāyaṇaṃ param || 17 ||
[Analyze grammar]

ūrdhvaśrotre nyasedviṣṇuṃ lalāṭe jalaśāyinam |
vibhuṃ vai bhrūyuge nyasya bhrūmadhye harimeva ca || 18 ||
[Analyze grammar]

narasiṃhaṃ nāsikāgre karṇayorarṇaveśayam |
cakṣuṣoḥ puṃḍarīkākṣaṃ tadadho bhūdharaṃ nyaset || 19 ||
[Analyze grammar]

kapolayoḥ kalkināthaṃ vāmanaṃ karṇamūlayoḥ |
śaṃkhinaṃ śaṃkhayornyasya goviṃdaṃ vadane tathā || 20 ||
[Analyze grammar]

mukuṃdaṃ daṃtapaṃktau tu jihvāyāṃ vākpatiṃ tathā |
rāmaṃ hanau tu vinyasya kaṃṭhe vaikuṃṭhameva ca || 21 ||
[Analyze grammar]

balaghnaṃ bāhumūlādhaścāṃsayoḥ kaṃsaghātinam |
ajaṃ bhujadvaye nyasya śārṅgapāṇiṃ karadvaye || 22 ||
[Analyze grammar]

saṃkarṣaṇaṃ karāṃguṣṭhe gopamaṃgulipaṃktiṣu |
vakṣasyadhokṣajaṃ nyasya śrīvatsaṃ tasya madhyataḥ || 23 ||
[Analyze grammar]

stanayostvaniruddhaṃ ca dāmodaramathodare |
padmanābhaṃ tathā nābhau nābhyadhaścāpi keśavam || 24 ||
[Analyze grammar]

meḍhre dharādharaṃ devaṃ gude caiva gadāgrajam |
pītāṃbaradharaṃ kaṭyāmūruyugme madhordviṣam || 25 ||
[Analyze grammar]

muradviṣaṃ piṃḍakayorjānuyugme janārdanam |
phaṇīśaṃ gulphayornyasya kramayośca trivikramam || 26 ||
[Analyze grammar]

pādāṃguṣṭhe śrīpatiṃ ca pādādho dharaṇīdharam |
romakūpeṣu sarveṣu viṣvaksenaṃ nyasedbudhaḥ || 27 ||
[Analyze grammar]

matsyaṃ māṃse tu vinyasya kūrmaṃ medasi vinyaset |
vārāhaṃ tu vasāmadhye sarvāsthiṣu tathācyutam || 28 ||
[Analyze grammar]

dvijapriyaṃ tu majjāyāṃ śukre śvetapatiṃ tathā |
sarvāṃge yajñapuruṣaṃ paramātmānamātmani || 29 ||
[Analyze grammar]

evaṃ nyāsavidhiṃ kṛtvā sākṣānnārāyaṇo bhavet |
yāvanna vyāharetkiṃcittāvadviṣṇumayaḥ sthitaḥ || 30 ||
[Analyze grammar]

gṛhītvā tu samūlāgrānkuśānśuddhānsamāhitaḥ |
mārjayetsarvagātrāṇi kuśāgrairiha śāṃtikṛt || 31 ||
[Analyze grammar]

viṣṇubhakto viśeṣeṇa rogagrahaviṣārdite |
viṣārttānāṃ rogiṇāṃ ca kuryācchāṃtimimāṃ śubhām || 32 ||
[Analyze grammar]

jāyate tena bho vipra sarvarogapraṇāśanam |
oṃnamaḥ śrīparamārthāya puruṣāya mahātmane || 33 ||
[Analyze grammar]

arūpabahurūpāya vyāpine paramātmane |
vārāhaṃ nārasiṃhaṃ ca vāmanaṃ ca sukhapradam || 34 ||
[Analyze grammar]

dhyātvā kṛtvā namo viṣṇornāmānyaṃgeṣu vinyaset |
niṣkalmaṣāya śuddhāya vyādhipāpaharāya vai || 35 ||
[Analyze grammar]

goviṃdapadmanābhāya vāsudevāya bhūbhṛte |
namaskṛtvā pravakṣyāmi yattatsidhyatu me vacaḥ || 36 ||
[Analyze grammar]

trivikramāya rāmāya vaikuṃṭhāya narāya ca |
śrīvārāhanṛsiṃhāya vāmanāya mahātmane || 37 ||
[Analyze grammar]

hayagrīvāya śubhrāya hṛṣīkeśa harāśubham |
paropatāpamahitaṃ pramuktaṃ cābhicārikam || 38 ||
[Analyze grammar]

garasparśamahārogaprayogaṃ jarayājara |
namo'stu vāsudevāya namaḥ kṛṣṇāya khaḍgine || 39 ||
[Analyze grammar]

namaḥ puṣkaranetrāya keśavāyādicakriṇe |
namaḥ kiṃjalkavarṇāgrya pītanirmalavāsase || 40 ||
[Analyze grammar]

mahādeva vapuṣkaṃdha dhṛtacakrāya cakriṇe |
daṃṣṭroddhṛtakṣititalatrimūrtipataye namaḥ || 41 ||
[Analyze grammar]

mahāyajñavarāhāya śrīvallabha namostu te |
taptahāṭakakeśāṃta jvalatpāvakalocanaḥ || 42 ||
[Analyze grammar]

vajrādhikanakhasparśa divyasiṃha namo'stu te |
kaśyapāyātihsvāya ṛgyajuḥ sāmalakṣaṇa || 43 ||
[Analyze grammar]

tubhyaṃ vāmanarūpāya kramate gāṃ namonamaḥ |
vārāhāśeṣaduḥkhāni sarvapāpaphalāni ca || 44 ||
[Analyze grammar]

mardamarda mahādaṃṣṭra mardamarda ca tatphalam |
nṛsiṃhakuliśasparśa daṃtaprāṃta nakhojvala || 45 ||
[Analyze grammar]

bhaṃjabhaṃja ninādena duḥkhānyasyārttināśana |
ṛgyajuḥsāmabhirvāgbhiḥ kāmarūpadharādidhṛk || 46 ||
[Analyze grammar]

praśamaṃ sarvaduḥkhāni nayatvasya janārdanaḥ |
ekāhikaṃ dvyāhikaṃ ca tathā tridivasajvaram || 47 ||
[Analyze grammar]

cāturthikaṃ tathātyugraṃ tathā vai satatajvaram |
doṣotthaṃ sannipātotthaṃ tathaivāgaṃtukajvaram || 48 ||
[Analyze grammar]

śamaṃ nayatu goviṃdo bhitvā chitvāsya vedanām |
netraduḥkhaṃ śiroduḥkhaṃ duḥkhaṃ tūdarasaṃbhavam || 49 ||
[Analyze grammar]

anucchvāsaṃ mahāśvāsaṃ paritāpaṃ savepathum |
gudaghrāṇāṃghrirogāṃśca kuṣṭharogaṃ tathākṣayam || 50 ||
[Analyze grammar]

kāmalādīṃstathārogānpramehādīṃśca dāruṇān |
ye vātaprabhavā rogā lūtāvisphoṭakādayaḥ || 51 ||
[Analyze grammar]

te sarve vilayaṃ yāṃtu vāsudevāpamārjitāḥ |
vilayaṃ yāṃti te sarve viṣṇoruccāraṇena vā || 52 ||
[Analyze grammar]

kṣayaṃ gacchaṃtu cāśeṣāste cakrābhihatā hareḥ |
acyutānaṃtagoviṃda nāmoccāraṇabheṣajāt || 53 ||
[Analyze grammar]

naśyaṃti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham |
sthāvaraṃ jaṃgamaṃ yacca kṛtrimaṃ cāpi yadviṣam || 54 ||
[Analyze grammar]

daṃtodbhavaṃ nakhodbhūtamākāśaprabhavaṃ ca yat |
bhūtādiprabhavaṃ yacca viṣamatyaṃtaduḥsaham || 55 ||
[Analyze grammar]

śamaṃ nayatu tatsarvaṃ kīrtito'sya janārdanaḥ |
grahānpretagrahāṃścaiva tathānyāñchākinīgrahān || 56 ||
[Analyze grammar]

mukhamaṃḍalikānkrūrānrevatīṃ vṛddhirevatīm |
vṛddhikākhyāngrahāṃścogrāṃstathā mātṛgrahānapi || 57 ||
[Analyze grammar]

bālasya viṣṇoścaritaṃ haṃtu bālagrahānapi |
vṛddhānāṃ ye grahāḥ kecidbālānāṃ cāpi ye grahāḥ || 58 ||
[Analyze grammar]

nṛsiṃhadarśanādeva naśyaṃte tatkṣaṇādapi |
daṃṣṭrākarālavadano nṛsiṃho daityabhīṣaṇaḥ || 59 ||
[Analyze grammar]

taṃ dṛṣṭvā te grahāḥ sarve dūraṃ yāṃti viśeṣataḥ |
śrīnṛsiṃhamahāsiṃhajvālāmālojjvalānana || 60 ||
[Analyze grammar]

grahānaśeṣānsarveśa nudasvāsya vilocana |
ye rogā ye mahotpātā ye dviṣo ye mahāgrahāḥ || 61 ||
[Analyze grammar]

yāni ca krūrabhūtāni grahapīḍāśca dāruṇāḥ |
śastrakṣateṣu ye rogā jvālagardabhikādayaḥ || 62 ||
[Analyze grammar]

visphoṭakādayo ye ca grahā gātreṣu saṃsthitāḥ |
trailokyarakṣākarttastvaṃ duṣṭadānavavāraṇa || 63 ||
[Analyze grammar]

sudarśanamahātejaśchiṃdhi chiṃdhi mahājvaram |
chiṃdhi vātaṃ ca lūtāṃ ca chiṃdhi ghoraṃ mahāviṣam || 64 ||
[Analyze grammar]

uddaṃḍāmaraśūlaṃ ca viṣajvālāsagardabham |
oṃ hāṃhāṃhūṃhūṃ pradhāreṇa kuṭhāreṇa hanaddivaṣaḥ || 65 ||
[Analyze grammar]

oṃ namo bhagavate sudarśanāya duḥkhadāraṇavigraha |
yāni cānyāni duṣṭāni prāṇipīḍākarāṇi vai || 66 ||
[Analyze grammar]

tāni sarvāṇi sarvātmā paramātmā janārdanaḥ |
kiṃcidrūpaṃ samāsthāya vāsudeva namostu te || 67 ||
[Analyze grammar]

kṣiptvā sudarśanaṃ cakraṃ jvālamālāvibhīṣaṇam |
sarvaduṣṭopaśamanaṃ kuru deva varācyuta || 68 ||
[Analyze grammar]

sudarśanamahācakra goviṃdasya varāyudha |
tīkṣṇadhāra mahāvega sūryakoṭisamadyute || 69 ||
[Analyze grammar]

sudarśanamahājvāla chiṃdhi chiṃdhi mahārava |
sarvaduḥkhāni rakṣāṃsi pāpāni ca vibhīṣaṇa || 70 ||
[Analyze grammar]

duritaṃ hana cārogyaṃ kuru tvaṃ bho sudarśana |
prācyāṃ caiva pratīcyāṃ ca dakṣiṇottaratastathā || 71 ||
[Analyze grammar]

rakṣāṃ karotu viśvātmā narasiṃhaḥ svagarjitaiḥ |
bhūmyāṃtarikṣe ca tathā pṛṣṭhataḥ pārśvato'grataḥ |
rakṣāṃ karotu bhagavānbahurūpī janārdanaḥ || 72 ||
[Analyze grammar]

yathā viṣṇumayaṃ sarvaṃ sadevāsuramānuṣam |
tena satyena sakalaṃ duḥkhamasya praṇaśyatu || 73 ||
[Analyze grammar]

yathā yogeśvaro viṣṇuḥ sarvadeveṣu gīyate |
tena satyena sakalaṃ duḥkhamasya praṇaśyatu || 74 ||
[Analyze grammar]

paramātmā yathā viṣṇurvedāṃgeṣu ca gīyate |
tena satyena viśvātmā sukhado'stvasya keśavaḥ || 75 ||
[Analyze grammar]

śāṃtirastu śivaṃ cāstu praṇāśaṃ yātu cāsukham |
vāsudevaśarīrotthaiḥ kuśaiḥ saṃmārjitaṃ mayā || 76 ||
[Analyze grammar]

apāmārjitagoviṃda namo nārāyaṇastathā |
tathāpi sarvaduḥkhānāṃ praśamo vacanāddhareḥ || 77 ||
[Analyze grammar]

śāṃtāḥ samastadoṣāste grahāḥ sarve viṣāṇi ca |
bhūtāni ca praśāmyaṃti saṃsmṛte madhusūdane || 78 ||
[Analyze grammar]

ete kuśā viṣṇuśarīrasaṃbhavā janārdano'haṃ svayameva cāgrataḥ |
hataṃ mayā duḥkhamaśeṣamasya vai svastho bhavatveṣa vaco yathā hareḥ || 79 ||
[Analyze grammar]

śāṃtirastu śivaṃ cāstu praṇaśyatu sukhaṃ ca yat |
yadasya duritaṃ kiṃcitkṣiptaṃ tallavaṇāṃbhasi || 80 ||
[Analyze grammar]

svāsthyamasya sadaivāstu hṛṣīkeśasya kīrtanāt |
yadyato'trāgataṃ pāpaṃ tattu tatra pragacchatu || 81 ||
[Analyze grammar]

etadrogeṣu pīḍāsu jaṃtūnāṃ hitamicchubhiḥ |
viṣṇubhaktaiśca karttavyamapāmārjanakaṃ param || 82 ||
[Analyze grammar]

anena sarvaduḥkhāni vilayaṃ yāṃtyaśeṣataḥ |
sarvapāpaviśudhyarthaṃ viṣṇoścaivāpamārjanam || 83 ||
[Analyze grammar]

ārdraṃ śuṣkaṃ laghusthūlaṃ brahmahatyādikaṃ tu yat |
tatsarvaṃ naśyate tūrṇaṃ tamovadravidarśanāt || 84 ||
[Analyze grammar]

naśyaṃti rogā doṣāśca siṃhātkṣudramṛgā yathā |
grahabhūtapiśācādi śravaṇādeva naśyatu || 85 ||
[Analyze grammar]

dravyārthaṃ lobhaparamairna karttavyaṃ kadācana |
kṛtepāmārjane kiṃcinna grāhyaṃ hitakāmyayā || 86 ||
[Analyze grammar]

nirapekṣaiḥ prakartavyamādimadhyāṃtabodhakaiḥ |
viṣṇubhaktaiḥ sadā śāṃtairanyathā siddhidaṃ bhavet || 87 ||
[Analyze grammar]

atuleyaṃ nṛṇāṃ siddhiriyaṃ rakṣā parā nṛṇām |
bheṣajaṃ paramaṃ hyetadviṣṇoryadapamārjanam || 88 ||
[Analyze grammar]

uktaṃ hi brahmaṇā pūrvaṃ pulastyāya sutāya vai |
etatpulastyamunidālabhyāyotaṃ svayam || 89 ||
[Analyze grammar]

sarvabhūtahitārthāya dālabhyena prakāśitam |
trailokye tadidaṃ viṣṇoḥ samāptaṃ cāpamārjanam || 90 ||
[Analyze grammar]

tavāgre kathitaṃ devi yato bhaktāsi me sadā |
śrutvā tu sarvaṃ bhaktyā ca rogāndoṣānvyapohati || 91 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde apāmārjanastotraṃnāma aṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 78

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: