Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
athānyatsaṃpravakṣyāmi śṛṇu devarṣisattama |
gopīcaṃdanamāhātmyaṃ yathādṛṣṭaṃ śrutaṃ mayā || 1 ||
[Analyze grammar]

brāhmaṇo vātha vaiśyo vā śūdro vāpyathavā dvijaḥ |
gopīcaṃdanaliptāṃgo mucyate brahmahatyayā || 2 ||
[Analyze grammar]

tilakaṃ kurute yastu gopīcaṃdanasaṃbhavam |
madyapānādidoṣaistu mucyate nātra saṃśayaḥ || 3 ||
[Analyze grammar]

gopīcaṃdanaliptāṃgo vaiṣṇavo viṣṇutatparaḥ |
sarvadoṣaiḥ pramucyeta yathā gaṃgāṃbhasā punaḥ || 4 ||
[Analyze grammar]

brahmahā madyapānī ca svarṇasteyī tathaiva ca |
gurutalpagamo vātha śūdro vāpyatha vai dvijaḥ || 5 ||
[Analyze grammar]

sa sadyo mucyate pāpādājanmaśatakāraṇāt |
dvādaśatilakaṃ proktaṃ sarveṣāṃ vai viśeṣataḥ || 6 ||
[Analyze grammar]

vaiṣṇavānāṃ brāhmaṇānāṃ kartavyaṃ bhūtimicchatām |
daṃḍākāraṃ lalāṭe syātpadmākāraṃ tu vakṣasi || 7 ||
[Analyze grammar]

veṇupatranibhaṃ bāhumūle'nyaddīpakākṛti |
uccaiścakrāṇi catvāri bāhumūle tu dakṣiṇe || 8 ||
[Analyze grammar]

nāmamudrādvayaṃ nīcaiḥ śaṃkhamekaṃ tayorapi |
madhye tataḥ pārśvayostu dve dve padme ca dhārayet || 9 ||
[Analyze grammar]

vāme'pi caturaḥ śaṃkhānnāmamudre ca pūrvavat |
cakramekaṃgade dve dve tayoriti vibhedataḥ || 10 ||
[Analyze grammar]

lalāṭe ca gadāmekāṃ nāmamudrāṃ tathā hṛdi |
trīṇitrīṇi vicitrāṇi madhye śākhāvubhāvubhau || 11 ||
[Analyze grammar]

hṛdi pārśve stanādūrdhvaṃ gadāpadmāni bāhuvat |
trīṇi catvāri cakrāṇi karṇamūle dvayoradhaḥ || 12 ||
[Analyze grammar]

ekamekaṃ tadanyeṣu tilakeṣu ca dhārayet |
saṃpradāyajamudrāṃ tu dhāryā śiṣṭānusārataḥ || 13 ||
[Analyze grammar]

yathārucyathavā dhāryā na tatra niyamā yataḥ |
ācāṃḍālādviśuddhyaṃti tilakasyaiva dhāraṇāt || 14 ||
[Analyze grammar]

cāṃḍālādadhikaṃ manye vaiṣṇavānāṃ hi niṃdakam |
sa ca viṣṇusamo jñeyo nātra kāryā vicāraṇā || 15 ||
[Analyze grammar]

vaiṣṇavo brāhmaṇo yastu viṣṇudhyāneṣu tatparaḥ |
nāṃtarastasya vai jñeyaḥ sa vai viṣṇurbhavediha || 16 ||
[Analyze grammar]

śaṃkhacakradharo vipro vedādhyayanatatparaḥ |
sa vai nārāyaṇa iti vede caiva tu paṭhyate || 17 ||
[Analyze grammar]

taptacakradharo vipraḥ paṃktipāvanapāvanaḥ |
tasya bhaktiyuto brahmanmahāpāpaiḥ pramucyate || 18 ||
[Analyze grammar]

tulasīpatramālāṃ vā tulasīkāṣṭhasaṃbhavām |
dhṛtvā vai brāhmaṇo bhūyānmuktibhāgī na saṃśayaḥ || 19 ||
[Analyze grammar]

viṣṇurūpo yato vipro vaiṣṇavaḥ sa iha smṛtaḥ |
paṃcatve yasya tilakaṃ gopīcaṃdanasaṃbhavam || 20 ||
[Analyze grammar]

vimānaṃ sa samāruhya yāti viṣṇoḥ paraṃ padam |
kalau nārada vakṣyāmi tilakaṃ gopicaṃdanam || 21 ||
[Analyze grammar]

ye kurvaṃti naraśreṣṭhā na teṣāṃ durgatiḥ kvacit |
śaṃkhaṃ caiva tathā cakraṃ dakṣiṇe cāpi savyake || 22 ||
[Analyze grammar]

haste dhṛtvā viśeṣeṇa mahāpāpaiḥ pramucyate |
madyapānaratā ye ca ye ca strībālaghātakāḥ || 23 ||
[Analyze grammar]

agamyāgamakā ye vai dṛśyaṃte bhuvi vāḍava |
bhaktānāṃ darśanādeva muktisteṣāṃ na saṃśayaḥ || 24 ||
[Analyze grammar]

saṃsāre tucchasāresminkuto vai vaiṣṇavā janāḥ |
ahaṃ hi vaiṣṇavo jāto viṣṇorbhaktiprasādataḥ || 25 ||
[Analyze grammar]

kāśyāṃ nivasatāṃ hyatra rāmarāmeti saṃjapan |
tena puṇyādiyogena śivo vai nātra saṃśayaḥ || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde gopīcaṃdanamāhātmyaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 29

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: