Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
evaṃ tulasyā māhātmyaṃ tvatprasādācchrutaṃ mayā |
sāṃprataṃ tu samācakṣva trirātraṃ tulasīvratam || 1 ||
[Analyze grammar]

sadāśiva uvāca |
śṛṇu vipra mahābuddhe vratametatpurātanam |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 2 ||
[Analyze grammar]

purā raibhyaṃtare kalpe rājā hyāsītprajāpatiḥ |
tasya bhāryā ca vikhyātā caṃdrarūpā mahāsatī || 3 ||
[Analyze grammar]

sā vai vratamidaṃ cakre sarvakāmaphalapradam |
trirātraṃ tu vrataṃ tasyā dharmakāmārtha mokṣadam || 4 ||
[Analyze grammar]

saphalaṃ jīvitaṃ teṣāṃ yaiḥ śrutaṃ tulasīvratam |
kārtike śuklapakṣe tu navamyāṃ caiva nārada || 5 ||
[Analyze grammar]

niyamastho vratī tiṣṭhedbhūmiśāyī jiteṃdriyaḥ |
vrataṃ trirātramuddiśya śuciḥ saṃyatamānasaḥ || 6 ||
[Analyze grammar]

svapenniyamapūrvaṃ tu tulasīvanasaṃnidhau |
tato madhyāhnasamaye nadyādau vimale jale || 7 ||
[Analyze grammar]

snānaṃ kṛtvā pitṝndevāṃstarpayedvidhipūrvakam |
suvarṇaṃ kārayeddevaṃ lakṣmyā saha janārdanam || 8 ||
[Analyze grammar]

vittaśāṭhyaṃ na kartavyamātmanaḥ śreyamicchatā |
vastrayugmaṃ tataḥ kāryaṃ pīte śukle'pi vāsasī |
navagrahāṇāmāraṃbhaṃ śāṃtikaṃ vidhipūrvakam || 9 ||
[Analyze grammar]

śrapayitvā caruṃ tatra vaiṣṇavaṃ homamācaret |
dvādaśyāṃ devadeveśaṃ pūjayitvā prayatnataḥ || 10 ||
[Analyze grammar]

avraṇaṃ śuddhakalaśaṃ sthāpayedvidhipūrvakam |
paṃcaratnasamopetaṃ pallavaiścoṣadhīyutam || 11 ||
[Analyze grammar]

tasyoparinyasetpātre lakṣmyā saha janārdanam |
sthāpayettulasīmūle maṃtrairvedapurāṇakaiḥ || 12 ||
[Analyze grammar]

payasā kevalenaiva siṃcayettulasīvanam |
paṃcāmṛtena saṃsnāpya devadevaṃ jagadgurum || 13 ||
[Analyze grammar]

yo'naṃtarūpo'khilaviśvarūpo garbhodake lokavidhiṃ bibhartti |
prasīdatāmeṣa sadeva devo yo māyayā viśvakṛdeṣa devī || 14 ||
[Analyze grammar]

prārthanāmaṃtraḥ |
āgacchācyuta deveśa tejorāśe jagatpate |
sadaiva timiradhvaṃsī pāhi māṃ bhavasāgarāt || 15 ||
[Analyze grammar]

āvāhanamaṃtraḥ |
paṃcāmṛtena susnānaṃ tathā gaṃdhodakena ca |
gaṃgādīnāṃ ca toyena snāto'naṃtaḥprasīdatu || 16 ||
[Analyze grammar]

snānamaṃtraḥ |
śrīkhaṃḍāgurukarpūraṃ kuṃkumādivilepanam |
bhaktyā dattaṃ mayā deva lakṣmyā saha gṛhāṇa vai || 17 ||
[Analyze grammar]

vilepanamaṃtraḥ |
nārāyaṇa namaste'stu narakārṇavatāraṇa |
trailokyādhipate tubhyaṃ dadāmi vasane śubhe || 18 ||
[Analyze grammar]

vastramaṃtraḥ |
dāmodara namastestu trāhi māṃ bhavasāgarāt |
brahmasūtraṃ mayā dattaṃ gṛhāṇa puruṣottama || 19 ||
[Analyze grammar]

upavītamaṃtraḥ |
puṣpāṇi ca sugaṃdhīni mālatyādīni vai prabho |
mayā dattāni deveśa prītitaḥ pratigṛhyatām || 20 ||
[Analyze grammar]

puṣpamaṃtraḥ |
naivedyaṃ gṛhyatāṃ nātha bhakṣyabhojyaiḥ samanvitam |
sarvai rasaiḥ susaṃpannaṃ gṛhāṇa parameśvara || 21 ||
[Analyze grammar]

naivedyamaṃtraḥ |
pūgāni nāgapatrāṇi karpūrasahitāni ca |
mayā dattāni deveśa tāṃbūlaṃ pratigṛhyatām || 22 ||
[Analyze grammar]

tāṃbūlamaṃtraḥ |
dhūpaṃ datvā guruṃ bhaktyā guggulaṃ ghṛtamiśritam |
evaṃ pūjā prakarttavyā ghṛtena dīpamācaret || 23 ||
[Analyze grammar]

vividhaṃ muniśārdūla dīpaṃ kṛtvā samāhitaḥ |
lakṣmīnārāyaṇasyāgre tulasīvanasannidhau || 24 ||
[Analyze grammar]

arghaṃ tatra pradātavyaṃ devadevāya cakriṇe |
navamyāṃ nālikereṇa putrārthamarghamuttamam || 25 ||
[Analyze grammar]

daśamyāṃ bījapūraṃ tu dharmakāmārthasiddhaye |
ekādaśyāṃ dāḍimena dāridryaṃ nāśayetsadā || 26 ||
[Analyze grammar]

saptadhānyena saṃyuktaṃ vaṃśapātreṇa nārada |
phalasaptakasaṃyuktaṃ patraṃ pūgasamanvitam || 27 ||
[Analyze grammar]

vastreṇācchāditaṃ kṛtvā devasyāgre nivedayet |
maṃtreṇānena vipeṃdra śṛṇuṣvaikāgramānasaḥ || 28 ||
[Analyze grammar]

tulasīsahito deva sadā śaṃkhena saṃyutam |
gṛhāṇārghaṃ mayā dattaṃ devadeva namostute || 29 ||
[Analyze grammar]

evaṃ saṃpūjya deveśaṃ lakṣmyā saha janārdanam |
prārthayeddevadeveśaṃ vratasaṃpūrtisiddhaye || 30 ||
[Analyze grammar]

upoṣito'haṃ deveśa kāmakrodhavivarjitaḥ |
vratenānena deveśa tvamevaśaraṇaṃ mama || 31 ||
[Analyze grammar]

gṛhīte'sminvrate deva yadapūrṇaṃ kṛtaṃ mayā |
sarvaṃ tadastu saṃpūrṇaṃ tvatprasādājjanārdana || 32 ||
[Analyze grammar]

namaḥ kamalapatrākṣa namaste jalaśāyine |
idaṃ vrataṃ mayācīrṇaṃ prasādāttava keśava || 33 ||
[Analyze grammar]

ajñānatimiradhvaṃsinvratenānena keśava |
prasādasumukho bhūtvā jñānadṛṣṭiprado bhava || 34 ||
[Analyze grammar]

tato jāgaraṇaṃ rātrau gītapustakavācanam |
nāda nṛtyakalābhijñaiḥ puṇyākhyānaiḥ subhobhanaiḥ || 35 ||
[Analyze grammar]

vibhātāyāṃ tu śarvaryāmudite vimale ravau |
nimaṃtrya brāhmaṇānbhaktyā śrāddhaṃ kuryācca vaiṣṇavam || 36 ||
[Analyze grammar]

bhojayitvā yathākāmaṃ pāyasena ghṛtena ca |
tāṃbūlapuṣpagaṃdhādi dakṣiṇābhiḥ samanvitam || 37 ||
[Analyze grammar]

upavītāni vāsāṃsi datvā mālāṃ ca caṃdanam |
dāṃpatyatritayaṃ bhojyaṃ vastrabhūṣaṇa kuṃkumaiḥ || 38 ||
[Analyze grammar]

vaṃśapātrāṇi śaktyā ca virūḍhaiḥ paripūrayet |
nālikeraiśca pakvānnairvastraiśca vividhaiḥ phalaiḥ || 39 ||
[Analyze grammar]

sapatnīkaṃ guruṃ tatra vastrāṇi paridhāpayet |
vibhūṣaṇāni divyāni gaṃdhamālyaiḥ prapūjayet || 40 ||
[Analyze grammar]

sarvopaskarasaṃyuktāṃ gāṃ dadyācca payasvinīm |
sadakṣiṇāṃ savastrāṃ ca tanme nigadataḥ śṛṇu || 41 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ snātānāṃ jāyate nṛṇām |
tatphalaṃ sa labhetsarvaṃ devadevaprasādataḥ || 42 ||
[Analyze grammar]

bhuktvā ca vipulānbhogānsarvakāmānmanoramān |
vaiṣṇavaṃ padamāpnoti aṃte viṣṇoḥ prasādataḥ || 43 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde tulasītrirātravratavarṇanaṃnāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 25

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: