Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādevauvāca |
prayāgatīrthamāhātmyaṃ pravakṣyāmi yathā śrutam |
mahādānaparāḥ puṇyakarmāṇo yatra saṃti hi || 1 ||
[Analyze grammar]

yatra gaṃgā ca yamunā yatra caiva sarasvatī |
taṃ devatīrthapravaraṃ devānāmapi durlabham || 2 ||
[Analyze grammar]

īdṛśaṃ triṣu lokeṣu bhūtaṃ na ca bhaviṣyati |
grahāṇāṃ ca yathā sūryo nakṣatrāṇāṃ yathā śaśī || 3 ||
[Analyze grammar]

tīrthānāmuttamaṃ tīrthaṃ prayāgākhyamanuttamam |
prātaḥkāle tu bho vidvanprayāge snānamācaret || 4 ||
[Analyze grammar]

mahāpāpādvinirmuktaḥ sa yāti paramaṃ padam |
deyaṃ kiṃcidyathāśakti dāridryābhāvamicchatā || 5 ||
[Analyze grammar]

yo narastatra gatvā vai prayāge snānamācaret |
dhaniko dīrghajīvī ca jāyate nātra saṃśayaḥ || 6 ||
[Analyze grammar]

yatra vaṭasyākṣayasya darśanaṃ kurute naraḥ |
tena darśanamātreṇa brahmahatyā vinaśyati || 7 ||
[Analyze grammar]

sa cākṣayavaṭaḥ khyātaḥ kalpāṃtepi ca dṛśyate |
śete viṣṇuryasya patre atoyamavyayaḥ smṛtaḥ || 8 ||
[Analyze grammar]

tatra pūjāṃ prakurvaṃti mānavā viṣṇuvallabhāḥ |
sūtreṇācchāditaṃ kṛtvā pūjāṃ caiva tu kārayet || 9 ||
[Analyze grammar]

mādhavākhyastatra devaḥ sukhaṃ tiṣṭhati nityaśaḥ |
tasya vai darśanaṃ kāryaṃ mahāpāpaiḥ pramucyate || 10 ||
[Analyze grammar]

yatra devāśca ṛṣayo manuṣyāścāpi sarvaśaḥ |
svasvasthānaṃ samāśritya tatra tiṣṭhaṃti nityaśaḥ || 11 ||
[Analyze grammar]

goghno vāpi ca cāṃḍālo duṣṭo vā duṣṭacetanaḥ |
bālaghātī tathā'vidvānmriyate tatra vai tadā || 12 ||
[Analyze grammar]

sa vai caturbhujo bhūtvā vaikuṃṭhe vasate ciram |
prayāge tu naro yastu māghasnānaṃ karoti ca || 13 ||
[Analyze grammar]

na tasya phalasaṃkhyāsti śṛṇu devarṣisattama |
āpo nārā iti proktā sarvalokeṣu śuśruma || 14 ||
[Analyze grammar]

tena nārāyaṇaḥ proktaḥ snātānāṃ bhuktimuktidaḥ |
grahāṇāṃ ca yathā sūryo nakṣatrāṇāṃ yathā śaśī || 15 ||
[Analyze grammar]

māsānāṃ hi tathā māghaḥ śreṣṭhaḥ sarveṣu karmasu |
makarasthe ravau māghe prātaḥkāle tathāmale || 16 ||
[Analyze grammar]

goḥpade'pi jale snānaṃ svargadaṃ pāpināmapi |
yogo'yaṃ durlabho vidvantrailokye sacarācare || 17 ||
[Analyze grammar]

asminyo yatnamāpannaḥ snāyādapi dinatrayam |
paṃca vā sapta vāpyatra snānaṃ kurvanprayāgajam || 18 ||
[Analyze grammar]

caṃdravadvarddhate so'pi kule vāḍavasattama |
carācarāśca ye jīvāstathaiva manujādayaḥ || 19 ||
[Analyze grammar]

prayāgaṃ tīrthamāśritya vaikuṃṭhaṃ yāṃti te'cirāt |
ye vasiṣṭhādayastatra ṛṣayaḥ sanakādayaḥ || 20 ||
[Analyze grammar]

te'pi prayāgajaṃ tīrthaṃ sevaṃte ca punaḥpunaḥ |
yatra viṣṇuśca rudraśca yatreṃdraśca tathā punaḥ || 21 ||
[Analyze grammar]

te'pi sarve vasaṃtīha prayāge tīrthasattame |
dānaṃ tatra praśaṃsaṃti niyamāṃśca tathaiva ca || 22 ||
[Analyze grammar]

tatra snātvā ca pītvā ca punarjanma na vidyate || 23 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde prayāgamāhātmye caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 24

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: