Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
guṇādhikebhyo viprebhyo dātukāmo'pi mānavaḥ |
kānikāni ca loke'smindadyātsarvaṃ tathā vada || 1 ||
[Analyze grammar]

mahādeva uvāca |
loke tatvaṃ hi saṃjñāya śṛṇu devarṣisattama |
annamevaṃ praśaṃsaṃti sarvamanne pratiṣṭhitam || 2 ||
[Analyze grammar]

tasmādannaṃ viśeṣeṇa dātumicchaṃti mānavāḥ |
annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 3 ||
[Analyze grammar]

annena dhāryate viśvaṃ jagatsthāvarajaṃgamam |
annamūrjaskaraṃ loke prāṇāhyanne pratiṣṭhitāḥ || 4 ||
[Analyze grammar]

dātavyaṃ bhakṣyamevānnaṃ brāhmaṇāya mahātmane |
kuṭuṃbaṃ pīḍayitvāpi ātmano bhūtimicchatā || 5 ||
[Analyze grammar]

nāradāsau vidāṃśreṣṭho yo dadyādannamarthine |
brāhmaṇāyārtarūpāya pāralaukikamātmanaḥ || 6 ||
[Analyze grammar]

ātmīyabhūtimanvicchetkāle dvijamupasthitam |
śrāṃtamadhvani varttaṃtaṃ gṛhasthaṃ gṛhamāgatam || 7 ||
[Analyze grammar]

annadaḥ prāpnute vidvānsuśīlo vītamatsaraḥ |
krodhamutpatitaṃ hitvā divi ceha ca yatsukham || 8 ||
[Analyze grammar]

nābhiniṃdecca atithiṃ na druhyācca kathaṃcana |
brahmavide'rpayedannaṃ tacca dānaṃ viśiṣyate || 9 ||
[Analyze grammar]

śrāṃtāyādṛṣṭapūrvāya annamadhvani vartine |
yo dadyācca parikliṣṭaṃ sarvadharmamavāpnuyāt || 10 ||
[Analyze grammar]

pitṛdevāṃstathā viprātithīṃśca mahāmune |
yo naraḥ prīṇayetānnaistasya puṇyamanaṃtakam || 11 ||
[Analyze grammar]

kṛtvāpi sumahatpāpaṃ yo dadyādannamarthine |
brāhmaṇāya viśeṣeṇa sa tu pāpaiḥ pramucyate || 12 ||
[Analyze grammar]

brāhmaṇeṣvakṣayaṃ dānamannaṃ śūdre mahatphalam |
annadānaṃ ca śūdre ca brāhmaṇe cāvaśiṣyate || 13 ||
[Analyze grammar]

na pṛcchedgotracaraṇaṃ na ca svādhyāyameva ca |
bhikṣuko brāhmaṇo hyatra dadyādannaṃ prayāti ca || 14 ||
[Analyze grammar]

annadasya śubhā vṛkṣāḥ sarvakāmaphalānvitāḥ |
saṃbhavaṃtīha loke ca harṣayuktāstriviṣṭape || 15 ||
[Analyze grammar]

annadānena ye lokāstānśṛṇuṣvamahāmune |
vimānāni prakāśaṃte divi teṣāṃ mahātmanām || 16 ||
[Analyze grammar]

nānāsaṃsthānarūpāṇi nānākāmānvitāni ca |
sarvakāmaphalāścāpi vṛkṣā bhuvanasaṃsthitāḥ || 17 ||
[Analyze grammar]

hemavāpyaḥ śubhāḥ sarvā dīrghikāścaiva sarvaśaḥ |
ghoṣavaṃti ca yānāni muktānyatha sahasraśaḥ || 18 ||
[Analyze grammar]

bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca |
kṣīraṃ sravaṃtyaḥ saritastathaivājyasya parvatāḥ || 19 ||
[Analyze grammar]

prāsādāḥ śubhravarṇābhāḥ śayyāśca kanakojvalāḥ |
tadannaṃ dātumicchaṃti tasmādannaprado bhavet || 20 ||
[Analyze grammar]

ete lokāḥ puṇyakṛtāmannadānaṃ mahatphalam |
tasmādannaṃ viśeṣeṇa dātavyaṃ mānavairbhuvi || 21 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde annadānapraśaṃsānāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 26

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: