Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
iti māyāmaheśena mohitā girijā yadā |
ataḥ kiṃ samabhūdbrahmantanmamākhyātumarhasi || 1 ||
[Analyze grammar]

nārada uvāca |
kṣīrābdhau tu śayānasya cukṣobha hṛdayaṃ hareḥ |
akasmādeva rājeṃdra nayane'śrupariplute || 2 ||
[Analyze grammar]

dṛṣṭvā tanmahadutpātalakṣaṇaṃ bhagavāṃstataḥ |
utthāya śeṣaparyaṃkānmāṃ ca vāyuṃ vilokya ca || 3 ||
[Analyze grammar]

kiṃ kāryamiti goviṃdastannāgārimathāsmarat |
sa cāgre smṛtimātreṇa tasthau baddhāṃjaliḥ prabho || 4 ||
[Analyze grammar]

vinatānaṃdanaṃ dṛṣṭvā purataḥ prāha keśavaḥ |
suparṇa tatra gaccha tvaṃ yatra yuddhaṃ pravartate || 5 ||
[Analyze grammar]

hato jālaṃdharo vīro haro vā tena mohitaḥ |
dṛṣṭvā taṃ śīghramāgatya kathayasva mamākhilam || 6 ||
[Analyze grammar]

jālaṃdhareśayoryuddhaṃ draṣṭuṃ śaktastvameva hi |
ko'nyo mahāhave tasminjñātvā yāti śarīravān || 7 ||
[Analyze grammar]

kadāciddurgamaṃ tatra yuddhaṃ śastrāstravṛṣṭibhiḥ |
atha tvaṃ bāṇasaṃcāraṃ gatvāpi hitavigrahaḥ || 8 ||
[Analyze grammar]

saṃdṛṣṭvā pārvatīvṛttiṃ śīghramāyātumarhasi |
daityamāyānirāsārthaṃ viciṃtya bhagavāṃstvaran || 9 ||
[Analyze grammar]

guṭikāṃ sarvasiddhāṃ ca garuḍāya dadau hariḥ |
anayā na bhramo vīra tathetyuktvā mukhekṣipat || 10 ||
[Analyze grammar]

evaṃ saṃpreritaḥ patrī hariṃ kṛtvā pradakṣiṇam |
niścakrāma khamāviśya jagāmādbhutavegavān || 11 ||
[Analyze grammar]

tatra gatvā raṇaṃ ghoraṃ daityasaṃghaiḥ sa duḥsaham |
dṛṣṭavānakhilenāsau na kiṃcijjñātavānkila || 12 ||
[Analyze grammar]

tasmādutpatya vegena gato'sau mānasottaram |
śailaṃ tuṃgataraṃ durgamagamyaṃ marutāmapi || 13 ||
[Analyze grammar]

vilokayanna dadṛśe gaurīsthānaṃ pataṃgarāṭ |
tatrāgatya bhujaṃgārirdhvaniṃ saṃśrutavānkila || 14 ||
[Analyze grammar]

gatvā samīpe dadṛśe māyāpaśupatiṃ tataḥ |
garuḍo guṭikāṃ kṣipya mukhena bhramamāpa saḥ || 15 ||
[Analyze grammar]

jñātvā buddhvātha daityo'yamiti nāyaṃ vṛṣadhvajaḥ |
hā kaṣṭamiti coktvā ca rudannāgatya cārṇavam || 16 ||
[Analyze grammar]

kathayāmāsa vṛttāṃtaṃ purataḥ kaiṭabhadviṣaḥ |
deva jālaṃdhareṇāyaṃ haro devo viḍaṃbitaḥ || 17 ||
[Analyze grammar]

umā pratāritā tena pāpena chadmarūpiṇā |
surastvaṃ yadi goviṃda samaraṃ pratiyāhyataḥ || 18 ||
[Analyze grammar]

māyāyuddhaṃ tu deveśa kuru jālaṃdharaṃ prati |
tasya rājñī mayā dṛṣṭā pīṭhe jālaṃdhare śubhe || 19 ||
[Analyze grammar]

prāsādabhūmyāṃ krīḍaṃtī vādyagītādivarttanaiḥ |
sā suṃdaratarā gauryā raṃbhorvaśyoḥ śatādapi || 20 ||
[Analyze grammar]

nedānīṃ mānuṣe loke na pātāleṣu tatsamā |
bhāryā tena samā veśyā nārīṇāṃ kā kathā hare || 21 ||
[Analyze grammar]

yastāṃ spṛśati dehena sakṛtārthaḥ pumānbhavet |
tava śyālakapatnī ca hara tvaṃ tāṃ rama priyām |
śaṃkarasyopakāraṃ ca kuru caivātmanaḥ sukham || 22 ||
[Analyze grammar]

nārada uvāca |
śrutvā tārkṣyasya vacanaṃ taṃ nirbhartsya ramāpriyaḥ |
samyagvyavasya copāyaṃ visasarja drutaṃ dvijam || 23 ||
[Analyze grammar]

śriyaṃpatāryya saṃchādya maṃcake pītavāsasā |
nirgato'nyena rūpeṇa yogi māyābalena ca || 24 ||
[Analyze grammar]

vṛṃdārikānurāgeṇa mohito madhusūdanaḥ |
dṛṣṭvā hariṃ tu gacchaṃtaṃ pratichannaṃ yudhiṣṭhira || 25 ||
[Analyze grammar]

śeṣopyanyatamenāsau rūpeṇāgatya keśavam |
jagāda bhaktyā tvaṃ tiṣṭha mamānujñātumarhasi || 26 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi brūhi kāryaṃ janārdana |
sadā tava mukhaṃ dṛṣṭvā bhokṣyāmīti bhavetsukham || 27 ||
[Analyze grammar]

śrībhagavānuvāca |
jālaṃdharastriyaṃ ramyāṃ hariṣye harakāraṇāt |
pārvatyāścopakārāya saṃchādya svātmanastanum || 28 ||
[Analyze grammar]

ehi yāmo vayaṃ baṃdho kāṃtāraṃ duratikramam |
vṛṃdākarṣaṇasiddhyarthamityuktvā tau vanaṃ gatau || 29 ||
[Analyze grammar]

tato viṣṇuśca śeṣaśca jaṭāvalkaladhāriṇau |
āśramaṃ cakratuḥ puṇyaṃ sarvakāmaphalapradam || 30 ||
[Analyze grammar]

tayoḥ śiṣyāḥ praśiṣyāśca babhūvuḥ kāmarūpiṇaḥ |
siṃhavyāghravarāhāśca ṛkṣavānaramarkaṭāḥ || 31 ||
[Analyze grammar]

atha tasminvane vṛṃdāṃ maṃtreṇākarṣayaddhariḥ |
tasyā hṛdayasaṃtāpaṃ cakāra madhusūdanaḥ || 32 ||
[Analyze grammar]

etasminnaṃtare rājñī tāpamugramupāgatā |
cāmarāṃścālayāmāsa divyastrīkaracālitān || 33 ||
[Analyze grammar]

priyasyāgamanaṃ tanvīṃ ciṃtayaṃtī muhurmuhuḥ |
caṃdanāguruliptāṃgī mūrcchāṃ yāti hi satvaram || 34 ||
[Analyze grammar]

turyayāme vibhāvaryāścaturdaśyāṃ nṛpāṃganā |
svapnaṃ dadarśa bhayadaṃ vaidhavyabhayasūcakam || 35 ||
[Analyze grammar]

jālaṃdharaśiraḥ śuṣkaṃ marditaṃ pāṃḍubhasmanā |
gṛdhreṇa kṛṣṭanayanaṃ chinnakarṇāgranāsikam || 36 ||
[Analyze grammar]

muktakeśī karālāsyā kṛṣṇavarṇāruṇāṃbarā |
cakhāda kālī raktāsyā haste vidhṛtakharparā || 37 ||
[Analyze grammar]

īdṛśaṃ dadṛśe svapnaṃ tathātmānaṃ viḍaṃbitam |
daityakṣayaguṇopetaṃ sā dadarśa nṛpāṃganā || 38 ||
[Analyze grammar]

tataḥ prabuddhā'surarājapatnī gītena vādyena ca māgadhānām |
geyaprabaṃdhaiḥ stavanairva cobhirvaṃ śastavaiḥ kiṃpuruṣaprapāṭhitaiḥ || 39 ||
[Analyze grammar]

tatastānsakalānśrāṃtāndhanaṃ datvā prasādajam |
nivārya viprānāhūya svapnaṃ dṛṣṭaṃ nyavedayat |
taṃ svapnaṃ brāhmaṇāḥ śrutvā tāmūcuḥ śāstrapāragāḥ || 40 ||
[Analyze grammar]

dvijā ūcuḥ |
devi duḥsvapnamatyugramaciṃtyaṃ bhayadāyakam |
dehi dānaṃ dvijātibhyo hyaciṃtya bhayanāśakam || 41 ||
[Analyze grammar]

dhenurvāsāṃsi ratnāni gajāṃścābharaṇāni ca |
brāhmaṇāḥ parisaṃtuṣṭāḥ siṣicustāṃ nṛpastriyam || 42 ||
[Analyze grammar]

abhiṣiktāpi sā vṛṃdā jvareṇa paritapyate |
visṛjya viprapravarānprāsādamagamattadā || 43 ||
[Analyze grammar]

tatra sthitāpi svapuraṃ dadṛśe dīptamaṃgalā |
tataḥ svakarmaṇā rājannākṛṣṭā hariṇā tu sā || 44 ||
[Analyze grammar]

na śaśāka gṛhe sthātuṃ tato rājñī vanaṃ yayau |
rathamaśvatarīyuktaṃ smaradūtīsakhīvaham || 45 ||
[Analyze grammar]

samāruhya kṣaṇāttanvī prāptā saubhāgyakānanam |
nānāvṛkṣasamāyuktaṃ nānāpakṣigaṇānvitam || 46 ||
[Analyze grammar]

puṣpaprasravaṇopetaṃ svarganārīvibhūṣitam |
maṃdānilapraveśo'sti yatra nānyasya kasyacit || 47 ||
[Analyze grammar]

vanaṃ vṛṃdārikā dṛṣṭvā sasmāra patimātmanaḥ |
kathaṃ jālaṃdharaṃ vīraṃ drakṣyāmi prāptamagrataḥ || 48 ||
[Analyze grammar]

sā tatra na sukhaṃ lebhe viveśānyatamaṃ vanam |
sakhīrathasamāyuktā viṣṇumāyāvimohitā || 49 ||
[Analyze grammar]

tato vilokayāmāsa vipinaṃ tarusaṃkulam |
urupāṣāṇasaṃruddhaṃ kuraṃgākṣī bhayāvaham || 50 ||
[Analyze grammar]

siṃhavyāghrabhayākīrṇaṃśṛgālavyālasevitam |
drumaiḥ spṛśacchikhākāśairguhāsu dhvāṃtapūritam || 51 ||
[Analyze grammar]

vanaṃ vilokya sā bhīmaṃ cakitā capalekṣaṇā |
smaradūtīṃ sakhīṃ vṛṃdā jagāda rathavāhinīm |
rathaṃ preṣaya me śīghraṃ smaradūti gṛhaṃ prati || 52 ||
[Analyze grammar]

smaradūtiruvāca |
nāhaṃ jānāmi digbhāgaṃ na yāmi kva rathaṃ sakhi |
śrāṃtā aśvyaḥ pravartaṃte mārgaścātra na vidyate || 53 ||
[Analyze grammar]

prerito daivakenāpi syaṃdano yātu yatra ca |
atra kopi ca māṃsādo bhakṣayiṣyati nānyathā || 54 ||
[Analyze grammar]

ityuktā sā drutatarā rathaṃ śīghramavāhayat |
sa ratho vegataḥ prāpto yatra siddhā mudānvitāḥ || 55 ||
[Analyze grammar]

tatra siddhāśca dṛśyaṃte kānanaṃ ca bhayāvaham |
na yatra prabalo vāyurna śabdaḥ pakṣiṇāmapi || 56 ||
[Analyze grammar]

na ca tejaḥ prakāśo'sti na jalaṃ pradiśo diśaḥ |
tatra prāptarathasyāpi lakṣaṇe'bhūdviparyayaḥ || 57 ||
[Analyze grammar]

aśvataryo na heṣaṃte na ca śabdaśca nemijaḥ |
na calaṃti patākāstā ghaṃṭikā na kvaṇaṃti ca || 58 ||
[Analyze grammar]

na svanaṃti mahāghaṃṭā dhvajastaṃbhe niveśitāḥ |
vilokyaivaṃvidhaṃ prāha tatra vṛṃdā sakhīṃ prati || 59 ||
[Analyze grammar]

smaradūti kva yāsyāmo vyāghrasiṃhabhayaṃ vanam |
na gṛhe na sukhaṃ rājye mama jātaṃ vane sakhi || 60 ||
[Analyze grammar]

smaradūtiruvāca |
śṛṇuṣva devi paśya tvaṃ puraḥ śailo'tidāruṇaḥ |
dṛṣṭvāgrato na gacchaṃti turaṃgyo bhayavihvalāḥ || 61 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā saṃtrastā sā nṛpāṃganā |
dṛṣṭvā hāraṃ svakaṃṭhasthaṃ syaṃdanācchīghramutthitā || 62 ||
[Analyze grammar]

etasminnaṃtare prāpto rākṣaso bhīṣaṇākṛtiḥ |
tripādaḥ paṃcahastaśca saptanetro'tidāruṇaḥ || 63 ||
[Analyze grammar]

piṃgalo vyāghrakarṇaśca siṃhaskaṃdhastathānanaḥ |
vihaṃgeśasamāḥ keśā laṃbaṃte rudhirāruṇāḥ || 64 ||
[Analyze grammar]

taṃ dṛṣṭvā padmakośāṃgī sahasā sabhayābhavat |
netre karābhyāmācchādya cakaṃpe kadalīva sā || 65 ||
[Analyze grammar]

pratihārī pratodaṃ tu tyaktvā rājñīmabhāṣata |
bhītāṃ māṃ trāhi devi tvamayaṃ dhāvati bhakṣitum || 66 ||
[Analyze grammar]

etasminnaṃtare prāpto rākṣaso rathasaṃnidhau |
rathamutkṣipya hastena bhrāmayaṃścāśvinīyutam || 67 ||
[Analyze grammar]

sā rājñī patitā bhūmau mṛgī vyāghrabhayādiva |
smaradūtī tarormūle chinnāśokalatā yathā || 68 ||
[Analyze grammar]

tatastāścāśvinīḥ sarvāḥ bhakṣayāmāsa rākṣasaḥ |
tena rājñī dhṛtā haste siṃhenaiṇavadhūriva || 69 ||
[Analyze grammar]

tāmuvāca tato rakṣaḥ prāṇaiste kāraṇaṃ yadi |
tava bhartā hataḥ saṃkhye hareṇeti śrutaṃ mayā || 70 ||
[Analyze grammar]

māmāsādyādya bhartāraṃ ciraṃjīvākutobhayā |
pibātha vāruṇīṃ svādvīṃ mahāmāṃsasamanvitām |
śṛṇvaṃtīti vaco rājñī gatasatvā ivābhavat || 71 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe jālaṃdharopākhyāne śrīmanmādhavamāyākathanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 14

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: