Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
nārāyaṇastadā devo jaṭāvalkaladhāryatha |
dvitīyo'nucarastasya hyāyayau phalahastavān || 1 ||
[Analyze grammar]

tau dṛṣṭvā smaradūtī sā vilalāpa mṛgekṣaṇā |
tacchrutvā vacanaṃ tasyāḥ procatustāṃ ca tāvubhau || 2 ||
[Analyze grammar]

bhayaṃ mā gaccha kalyāṇi tvāmāvāṃ trātumāgatau |
vane ghore praviṣṭāsi kathaṃ duṣṭaniṣevite || 3 ||
[Analyze grammar]

evamāśvāsya tāṃ tanvīṃ rākṣasaṃ prāha mādhavaḥ |
muṃcemāmadhamācāra mṛdvaṃgīṃ cāruhāsinīm || 4 ||
[Analyze grammar]

rere mūrkha durācāra kiṃ kartuṃ tvaṃ vyavasthitaḥ |
sarvasvaṃ lokanetrāṇāmāhāraṃ kartumudyataḥ || 5 ||
[Analyze grammar]

bhava puṇyaprabhāveyaṃ haṃsyetāṃ maṃḍanaṃ bhuvaḥ |
adyalokaṃ nirālokaṃ kaṃdarpaṃ darpavarjitam || 6 ||
[Analyze grammar]

kariṣyasyadhunā tvaṃ ca hatvā vṛṃdārikāṃ vane |
tasmādimāṃ vimuṃcāśu sukhaprāsādadevatām || 7 ||
[Analyze grammar]

iti śrutvā harervākyaṃ rākṣasaḥ kupito'bravīt |
samarthastvaṃ yadi tadā mocayādyaiva matkarāt || 8 ||
[Analyze grammar]

ityuktamātre vacane mādhavena krudhekṣitaḥ |
papāta bhasmasādbhūtastyaktvā vṛṃdāṃ sudūrataḥ || 9 ||
[Analyze grammar]

athovāca pramugdhā sā māyayā jagadīśituḥ |
kastvaṃ kāruṇyajaladhiryenāhamiha rakṣitā || 10 ||
[Analyze grammar]

śārīraṃ mānasaṃ duḥkhaṃ satāpaṃ tapasāṃ nidhe |
tvayā madhurayā vācā hṛtaṃ rākṣasanāśanāt || 11 ||
[Analyze grammar]

tavāśrame tapaḥ saumya kariṣyāmi tapodhana || 12 ||
[Analyze grammar]

tāpasa uvāca |
bharadvājātmajaścāhaṃ devaśarmeti viśrutaḥ |
vihāya bhogānakhilānvanaṃ ghoramupāgataḥ || 13 ||
[Analyze grammar]

anena baṭunāsārdhaṃ mama śiṣyeṇa kāmagāḥ |
bahuśaḥ saṃti cānye'pi macchiṣyāḥ kāmarūpiṇaḥ || 14 ||
[Analyze grammar]

tvaṃ cenmamāśrame sthitvā cikīrṣasi tapaḥ śubhe |
ehi rājñyaparaṃ yāmo vanaṃ dūrasthitaṃ yataḥ || 15 ||
[Analyze grammar]

ityuktvā rājapatnīṃ tāṃ yayau prācīṃ diśaṃ hariḥ |
vanaṃ pretapiśācāḍhyaṃ maṃdagatyā narādhipa || 16 ||
[Analyze grammar]

vṛṃdārikāśrupūrṇākṣī tasya pṛṣṭhānugā yayau |
smaradūtī ca tatpṛṣṭhe māṃ pratīkṣeti vādinī || 17 ||
[Analyze grammar]

atrāṃtare durācāraḥ kopi pāpākṛtirvane |
jālaṃ prasārayāmāsa tadyadā jīvapūritam || 18 ||
[Analyze grammar]

tataḥ saṃkocayāmāsa tajjālaṃ pāpanāyakaḥ |
jālasthāṃstu tadā jīvānupāhṛtya mumoca ha || 19 ||
[Analyze grammar]

sa ca vyādhaḥ striyau dṛṣṭvā smaradūtī jagāda tām |
devi māmattumāyāti kare gṛhṇātu māṃ sakhī || 20 ||
[Analyze grammar]

vṛṃdā tayoktaṃ śrutvainaṃ vikṛtāsyaṃ vyalokayat |
vīkṣyataṃ bhayavātena nirdhūtā siṃdhujapriyā || 21 ||
[Analyze grammar]

dudrāva vikalaṃ śubhraṃ smaradūtyā samaṃ vane |
vidravaṃtī samaṃ sakhyā tāpasāśramamāgatā || 22 ||
[Analyze grammar]

sā tāpasavane tasmindadarśātyaṃtamadbhutam |
pakṣiṇaḥ kāṃcanīyāṃgānnānāśabdasamākulān || 23 ||
[Analyze grammar]

sāpaśyaddhemapadmāḍhyāṃ vāpīṃ tu svarṇabhūmikām |
kṣīraṃ vahaṃti saritaḥ sravaṃti madhu bhūruhaḥ || 24 ||
[Analyze grammar]

śarkarārāśayastatra modakānāṃ ca saṃcayāḥ |
bhakṣyāṇi svādusarvāṇi bahūnyābharaṇāni ca || 25 ||
[Analyze grammar]

bahuśastrāṇi divyāni nabhasaḥ saṃpataṃti ca |
krīḍaṃti harayastṛptā utpataṃti pataṃti ca || 26 ||
[Analyze grammar]

maṭheti suṃdaraṃ vṛṃdā taṃ dadarśa tapasvinam |
vyāghracarmāsanagataṃ bhāsayaṃtaṃ jagattrayam || 27 ||
[Analyze grammar]

tamuvāca vibho pāhi pāhi pāparddhikādatha |
tapasā kiṃ ca dharmeṇa maunena ca japena ca || 28 ||
[Analyze grammar]

bhītatrāṇātparaṃ nānyatpuṇyamasti tapodhana |
evamuktavatī bhītā sālasāṃgī tapasvinam || 29 ||
[Analyze grammar]

tāvatprāptaḥ saduṣṭātmā sarvajīvaprabaṃdhakaḥ |
vṛṃdādevī bhayatrastā harikaṃṭhe samāśliṣat || 30 ||
[Analyze grammar]

sukhasparśaṃ bhujābhyāṃ sā śokavallīva liṃgitā |
tavāliṃganabhāvena punareva bhaviṣyati || 31 ||
[Analyze grammar]

śiraḥ sarvāṃgasaṃpannaṃ tvadbharturadhikaṃ guṇaiḥ |
atha tvaṃ pramade gaccha patyarthe citraśālikām || 32 ||
[Analyze grammar]

sā citraśālāmityuktā viveśa muninā tadā |
divyaparyaṃkamārūḍhā gṛhya kāṃtasya tacchiraḥ || 33 ||
[Analyze grammar]

cakārādharapānaṃ sā mīlitākṣyatilolupā |
yāvattāvadabhūdrājanrūpaṃ jālaṃdharākṛti || 34 ||
[Analyze grammar]

tatkāṃtasadṛśākārastadvakṣastadvadunnatiḥ |
tadvākyastanmanobhāvastadāsījjagadīśvaraḥ || 35 ||
[Analyze grammar]

atha saṃpūrṇakāyaṃ taṃ priyaṃ vīkṣya jagāda sā |
tava kurve priyaṃ svāminbrūhi tvaṃ svaraṇaṃ ca me || 36 ||
[Analyze grammar]

vṛṃdāvacanamākarṇya prāha māyāsamudrajaḥ |
śṛṇu devi yathā yuddhaṃ vṛttaṃ śaṃbhormayā saha || 37 ||
[Analyze grammar]

priye rudreṇa raudreṇa chinnaṃ cakreṇa me śiraḥ |
tāvatvatsiddhiyogācca tvadgatena mamātmanā || 38 ||
[Analyze grammar]

chinnaṃ tadatra cānītaṃ jīvitaṃ teṃgasaṃgataḥ |
priye tvaṃ madviyogena bāle jātāsi duḥkhitā || 39 ||
[Analyze grammar]

kṣaṃtavyaṃ vipriyaṃ mahyaṃ yattvāṃ tyaktvā raṇaṃ gataḥ |
ityādi vacanaistena vṛṃdā saṃsmāritā tadā || 40 ||
[Analyze grammar]

tāṃbūlaiśca vinodaiśca vastrālaṃkaraṇaiḥ śubhaiḥ |
atha vṛṃdārikā devī sarvabhogasamanvitā || 41 ||
[Analyze grammar]

priyaṃ gāḍhaṃ samāliṃgya cucuṃba ratilolupā |
mokṣādapyadhikaṃ saukhyaṃ vṛṃdā mohanasaṃbhavam || 42 ||
[Analyze grammar]

mene nārāyaṇo devo lakṣmīpremarasādhikam |
vṛṃdāṃ viyogajaṃ duḥkhaṃ vinodayati mādhave || 43 ||
[Analyze grammar]

tatkrīḍācāruvilasadvāpikā rājahaṃsake |
tadrūpabhāvātkṛṣṇo'sau padmāyāṃ vigataspṛhaḥ || 44 ||
[Analyze grammar]

abhūdvṛṃdāvane tasmiṃstulasīrūpa dhāriṇī |
vṛṃdāṃgasvedato bhūmyāṃ prādurbhūtāti pāvanī || 45 ||
[Analyze grammar]

vṛṃdāṃga saṃgajaṃ cedamanubhūya suṃkhaṃ hariḥ |
dināni katicinmene śivakāryaṃ jagatpatiḥ || 46 ||
[Analyze grammar]

ekadā suratasyāṃte sā svakaṃṭhe tapasvinam |
vṛṃdā dadarśa saṃlagnaṃ dvibhujaṃ puruṣottamam || 47 ||
[Analyze grammar]

taṃ dṛṣṭvā prāha sā kaṃṭhādvimucya bhujabaṃdhanam |
kathaṃ tāpasarūpeṇa tvaṃ māṃ mohitumāgataḥ || 48 ||
[Analyze grammar]

niśamya vacanaṃ tasyāḥ sāṃtvayanprāha tāṃ hariḥ |
śṛṇu vṛṃdārike tvaṃ māṃ viddhi lakṣmīmanoharam || 49 ||
[Analyze grammar]

tava bhartā haraṃ jetuṃ gaurīmānayituṃ gataḥ |
ahaṃ śivaḥ śivaścāhaṃ pṛthaktve na vyavasthitau || 50 ||
[Analyze grammar]

jālaṃdharo hataḥ saṃkhye bhaja māmadhunānaghe |
nārada uvāca |
iti viṣṇorvacaḥ śrutvā viṣaṇṇavadanābhavat |
tato vṛṃdārikā rājankupitā pratyuvāca ha || 51 ||
[Analyze grammar]

raṇe baddho'si yena tvaṃ jīvanmuktaḥ piturgirā |
vividhaiḥ satkṛto ratnairyuktaṃ tasya hṛtā vadhūḥ || 52 ||
[Analyze grammar]

patirdharmasya yo nityaṃ paradārarataḥ katham |
īśvaro'pi kṛtaṃ bhuṃkte karmetyāhurmanīṣiṇaḥ || 53 ||
[Analyze grammar]

ahaṃ mohaṃ yathānītā tvayā māyā tapasvinā |
tathā tava vadhūṃ māyā tapasvīko'pi neṣyati || 54 ||
[Analyze grammar]

iti śaptastathā viṣṇurjagāmādṛśyatāṃ kṣaṇāt |
sā citraśālāparyaṃkaḥ sa ca te'thaplavaṃgamāḥ || 55 ||
[Analyze grammar]

naṣṭaṃ sarvaṃ harau yāte vanaṃ śūnyaṃ vilokya sā |
vṛṃdā prāha sakhīṃ prāpya jihmaṃ tadviṣṇunā kṛtam || 56 ||
[Analyze grammar]

tyaktaṃ puraṃ gataṃ rājyaṃ kāṃtaḥ saṃdehatāṃ gataḥ |
ahaṃ vane viditvaitatkva yāmi vidhinirmitā || 57 ||
[Analyze grammar]

manorathānāṃ viṣayamabhūnme priyadarśanam |
prāha niḥśvasya caivoṣṇaṃ rājñī vṛṃdātiduḥkhitā || 58 ||
[Analyze grammar]

mama prāptaṃ hi maraṇaṃ tvayā hi smaradūtike |
ityuktā sā tayā prāha mama tvaṃ prāṇarūpiṇī || 59 ||
[Analyze grammar]

tasyāstathoktamākarṇya itikarttavyatāṃ tataḥ |
vane niścitya sā vṛṃdā gatvā tatra mahatsaraḥ || 60 ||
[Analyze grammar]

vihāya duḥkhamakarodgātrakṣālanamaṃbunā |
tīre padmāsanaṃ baddhvā kṛtvā nirviṣayaṃ manaḥ || 61 ||
[Analyze grammar]

śoṣayāmāsa dehaṃ svaṃ viṣṇusaṃgena dūṣitam |
tapaścacārasātyugraṃ nirāhārā sakhīsamam || 62 ||
[Analyze grammar]

gaṃdharvalokato vṛṃdāmathāgatyāpsarogaṇaḥ |
prāha yāhīti kalyāṇi svargaṃ mā tyaja vigraham || 63 ||
[Analyze grammar]

gāṃdharvaṃ śastrametattribhuvanavijayaṃ śrīpatistoṣamagryaṃ |
nīto yeneha vṛṃde tyajasi kathamidaṃ tadvapuḥ prāptakāmam |
kāṃtaṃ te viddhi śūlipravaraśarahataṃ puṇyalābhasya bhūṣāsvargasya tvaṃ |
bhavādya drutamamaravanaṃ caṃḍibhadre bhaja tvam || 64 ||
[Analyze grammar]

śrutvā śāstraṃ vadhūnāṃ jaladhijadayitā vākyamāha prahasya |
svargādāhṛtya muktātridaśapati vadhūścātivīreṇa patyā |
ādau pātraṃ sukhānāmahamamarajitā preyasā tadviyuktānirduṣṭā tadya |
tiṣye priyamamṛtagataṃ prāpnuyāṃ yena caiva || 65 ||
[Analyze grammar]

ityuktvā sasakhī vṛṃdā visasarjāpsarogaṇān |
tatprītipāśabaddhāstā nityamāyāṃti yāṃti ca || 66 ||
[Analyze grammar]

yogābhyāsena vṛṃdātha dagdhvā jñānāgninā guṇān |
viṣayebhyaḥ samāhṛtya manaḥ prāpa tataḥ param || 67 ||
[Analyze grammar]

dṛṣṭvā vṛṃdārikāṃ tatra mahāṃtaścāpsarogaṇāḥ |
tuṣṭuvurnabhasastuṣṭā vavṛṣuḥ puṣpavṛṣṭibhiḥ || 68 ||
[Analyze grammar]

śuṣkakāṣṭhacayaṃ kṛtvā tatra vṛṃdākalevaram |
nidhāyāgniṃ ca prajvālya smaradūtī viveśa tam || 69 ||
[Analyze grammar]

dagdhaṃ vṛṃdāṃgarajasāṃ biṃbaṃ tadgolakātmakam |
kṛtvā tadbhasmanaḥ śeṣaṃ maṃdākinyāṃ vicikṣipuḥ || 70 ||
[Analyze grammar]

yatra vṛṃdā parityajya dehaṃ brahmapathaṃ gatā |
āsīdvṛṃdāvanaṃ tatra govarddhanasamīpataḥ || 71 ||
[Analyze grammar]

devyo'tha svargametya tridaśapativadhūsattvasaṃpattimāhurdevībhyastanniśamya pramuditamanaso nirjarādyāśca sarve |
śatrordaityasya hitvā prabalatarabhayaṃ bhīmabheryo nijaghnuḥ śrutvā tatrāsanasthaḥ |
parijananivahovāpaśobhāṃ śubhasya || 72 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe uttarakhaṃḍe paṃcapaṃcāśatasahasrasaṃhitāyāṃ jālaṃdharopākhyāne vṛṃdāyā brahmapadaprāptirnāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 15

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: