Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
tato jālaṃdharaḥ śrutvā daityakolāhalaṃ raṇe |
ājagāma rathārūḍho yatra devaḥ sadāśivaḥ || 1 ||
[Analyze grammar]

sārathiṃ khaḍgaromāṇaṃ kopātsatvaramabravīt |
saṃpreṣaya rathaṃ śīghraṃ sahasrahayayojitam || 2 ||
[Analyze grammar]

hanmi taṃ tāpasaṃ śauryājjaṭābhasmāsthibhūṣitam |
vṛṣārūḍhasya kā śaktiḥ paṃgoryuddhe mayā saha || 3 ||
[Analyze grammar]

nārada uvāca |
ityuktvā khaḍgaromāṇamābhāṣya ca tathoddhataḥ |
gṛhītvā kārmukaṃ ghoraṃ rathenādhāvata drutam || 4 ||
[Analyze grammar]

taṃ rurodha tadāyāṃtaṃ vīrabhadraḥ śitaiḥ śaraiḥ |
nirucchvāsīkṛtenāpi sa kāyena śarairvṛtaḥ || 5 ||
[Analyze grammar]

devairyadyapi tulyo'bhūdbhūteśasya parigrahaḥ |
tathāpi kiṃ kapālāni tulāṃ yāṃti kalānidheḥ || 6 ||
[Analyze grammar]

vivyādha maṇibhadro'pi śaraiḥ sāgaranaṃdanam |
pāśena maṇibhadraṃ tu hatvovāceśvaraṃ vacaḥ || 7 ||
[Analyze grammar]

ehi yoddhuṃ mahādeva śastrābhyāso'sti te yadi |
tvaṃ māṃ prahara na tvāhamādau hanmi jaṭādharam || 8 ||
[Analyze grammar]

iti bruvaṃtaṃ taṃ garvādvīrabhadro'tha sāyakaiḥ |
pūrayāmāsa saṃkruddho yathā padmaṃ raviḥ karaiḥ || 9 ||
[Analyze grammar]

maṇibhadro'tha gadayā sainyaṃ tasya samāhanat |
rathopari rathaṃ vīra turagaṃ turagopari || 10 ||
[Analyze grammar]

gajopari gajaṃ hatvā pātayāmāsa bhūtale |
raktapaṃkāruṇā bhūmiḥ saṃjātā durgamā kṣaṇāt || 11 ||
[Analyze grammar]

śailācca gaṇamukhyāśca dānavāñjaghnurāhave |
pataṃti dānavāḥ śūrā gataprāṇā mahītale || 12 ||
[Analyze grammar]

ruṃḍadordaṃḍamuṃḍaiśca karipṛṣṭhakarorubhiḥ |
pataṃti dānavāḥ śūrā pūritā vasudhā nṛpa || 13 ||
[Analyze grammar]

nārada uvāca |
evaṃvidhaṃ raṇe dṛṣṭvā haramatyaṃtadurjayam |
bhuvane ca tathānyāni dṛṣṭavāṃllakṣaṇāni saḥ || 14 ||
[Analyze grammar]

tejo'nyadevanakṣatra śaśāṃka sakalādiṣu |
uddhāṭitajagatkośamanyadevaravermahaḥ || 15 ||
[Analyze grammar]

bhagnaḥ punaściṃtitavāṃstato jālaṃdharo nṛpa |
na dṛṣṭā sā mayā gaurī yāṃ māmāhāti nāradaḥ || 16 ||
[Analyze grammar]

sāṃprataṃ śāśvate sthāne kathaṃ drakṣyāmyumāṃ sthitām |
tāṃ hi draṣṭuṃ vrajāmyādau paścādyotsyāmi śaṃbhunā || 17 ||
[Analyze grammar]

ciṃtayitveti manasā daityaṃ prāhārṇavātmajaḥ |
śuṃbhaṃ caṃḍajaye vīra mama tulyaparākrama || 18 ||
[Analyze grammar]

dhṛtvā matsadṛśaṃ rūpaṃ saṃgrāmaṃ kartumarhasi |
tava yuddhasya bhāro'yaṃ śibirasya balasya ca || 19 ||
[Analyze grammar]

ahaṃ yāsyāmi tāṃ draṣṭuṃ gaurīṃ maccittahāriṇīm |
ityuktvātha dadau tasmai svāṃgāduttārya maṃḍanam || 20 ||
[Analyze grammar]

varmaśastrādikaṃ datvā rathaṃ sārathisaṃyutam |
durvāraṇena sahitaḥ sainyaṃ muktvodadheḥ sutaḥ || 21 ||
[Analyze grammar]

alakṣitastato gatvā guhāṃ guptāṃ tu pārthiva |
mānasottaraśailasya hararūpaṃ dadhāra saḥ || 22 ||
[Analyze grammar]

dhṛtvā durvāraṇe rūpaṃ naṃdinaḥ sadṛśaṃ tathā |
athāruruhatuḥ śailaṃ chadmaśaṃkaranaṃdinau || 23 ||
[Analyze grammar]

yatrāsti śikhare gaurī sakhibhiḥ sahitā nṛpa |
tamāyāṃtaṃ śarairbhinnaṃ skaṃdhamālambya naṃdinaḥ || 24 ||
[Analyze grammar]

raktāktamaṃbaraṃ dṛṣṭvā bhavānī vismitābhavat |
sakhyastasyā jayādyāstāḥ jagmustaṃ saṃbhramānvitāḥ || 25 ||
[Analyze grammar]

śaṃkarasyāṃtikaṃ gatvā papracchustaṃ suduḥkhitāḥ |
kiṃ jātaṃ tava deveśa kena tvaṃ saṃgare jitaḥ || 26 ||
[Analyze grammar]

saśalyastvaṃ kathaṃ nātha saṃsārīva prarodiṣi |
ityuktaḥ pradadau tābhyo bhūṣaṇāni pṛthakpṛthak || 27 ||
[Analyze grammar]

uttārya śanakairaṃgāt vāsukiprabhṛtīni ca |
gaṇeśaskaṃdaśirasīcchinne kukṣau vilokya ca || 28 ||
[Analyze grammar]

hā skaṃda hā gaṇeśeti hā rudretyaṃbikārudat |
tasyāḥ sakhyastataḥ sarvā ruruduḥ śokakarśitāḥ || 29 ||
[Analyze grammar]

atrābravījjayāṃ naṃdī tvamenaṃ paripālaya |
maṇibhadro vīrabhadraḥ puṣpadaṃtaśca vīryavān || 30 ||
[Analyze grammar]

daṃbhano dhūmatimiraḥ kūṣmāṃḍādyā raṇe hatāḥ |
caṃḍī bhṛṃgī kirīṭiśca mahākālaśca śṛṃkhalī || 31 ||
[Analyze grammar]

caṃḍīśo guptanetraśca kālādyāśca hatā raṇe |
vināyakasya skaṃdasya śirasī bhramatā mayā || 32 ||
[Analyze grammar]

dṛṣṭe mahāraṇe devi ityuktvātha purokṣipat |
tacchrutvā naṃdino vākyaṃ śirasī gṛhya putrayoḥ || 33 ||
[Analyze grammar]

pārvatī vilalāpoccaiḥ putraputreti jalpatī |
tārakāre kathaṃ yuddhe hatastvaṃ siṃdhusūnunā || 34 ||
[Analyze grammar]

tvaṃ hi trivāsaro devaiḥ senāpatyo'bhiṣecitaḥ |
tadā tvayā kathaṃ vīra tārakākhyo nipātitaḥ || 35 ||
[Analyze grammar]

nīlakaṃṭhena kiṃ tyakto yatastvaṃ patito bhuvi |
snuṣāmukhaṃ na dṛṣṭaṃ ca mayā putrāvabhāgyayā || 36 ||
[Analyze grammar]

na bhogā vatsa te bhuktā saṃsārasyāpi yebhavan |
tāta heraṃba vighneśa laṃbodara gajānana || 37 ||
[Analyze grammar]

raṇāṃgaṇe kena putra siddhaiḥ pūjyo nipātitaḥ |
vāhano'sau kuto vatsa mūṣakaḥ kena hiṃsitaḥ || 38 ||
[Analyze grammar]

evaṃ vilapatī gaurī śivaṃ prāha suduḥkhitam |
sākṣādrudro'si deveśa harastvaṃ mā bhayaṃ kuru || 39 ||
[Analyze grammar]

vṛṣabhaḥ kva gato deva hato jālaṃdhareṇa vai |
śarajarjaradehasya kiṃ karomi priyaṃ tava || 40 ||
[Analyze grammar]

tataḥ śrutvā vaco devyā niśvasyovāca śaṃkaraḥ |
dīrghaṃ vinihatau putrau vṛthā śocasi kiṃ priye || 41 ||
[Analyze grammar]

adhunā teṃgasaṃgena devi māṃ trātumarhasi |
śaṃkarasya vacaḥ śrutvā'samayocitamāturam |
pratyuvācāṃbikā devaṃ babhāṣe nocitaṃ vacaḥ || 42 ||
[Analyze grammar]

mahāviṣāde patite bhaye ca kṛte samādhau vamane mahājvare |
śrāddhe prayāṇe guruvṛddhasannidhau ratiṃ budhāḥ śaṃkara varjayaṃti || 43 ||
[Analyze grammar]

kathaṃ māṃ duḥkhaduḥkhārtāṃ putraśokena pīḍitām |
mlānāṃ bāṣpaparimlānāṃ saṃprārthayasi cāturām || 44 ||
[Analyze grammar]

bhavānyā iti vākyāni śrutvā māyāmaheśvaraḥ |
uvāca svārthamuddiśya gauryārūpeṇa mohitaḥ || 45 ||
[Analyze grammar]

puruṣasyārtiyuktasya na yacchaṃti ratiṃ striyaḥ |
tathaiva raurave ghore patiṣyaṃti na saṃśayaḥ || 46 ||
[Analyze grammar]

gaṇaśūnyaḥ putraśūnyo dhīśūnyo'haṃ varānane |
sāṃprataṃ gṛhya śūnyo'haṃ sarvaśūnyo'smi bhāmini || 47 ||
[Analyze grammar]

sujīvitaṃ vihīno'haṃ tvāṃ praṣṭumiha cāgataḥ |
svaṃ gṛhaṃ tu praviśyāśu tyajāmi prakṛtiṃ svakām || 48 ||
[Analyze grammar]

uttiṣṭha naṃdinsaṃyāvastīrthe bhava puraḥsaraḥ |
tvaṃ yāhi svecchayā kāṃte prakṛtiṃ svāṃ parityaja || 49 ||
[Analyze grammar]

iti māyāmaheśasya vacaḥ śrutvāṃbikā tataḥ |
dīrghaṃ dadhyo mahāśvāsaṃ śokena ca jaḍīkṛtā || 50 ||
[Analyze grammar]

tasyaivaṃ parame kṣobhe kiṃcinnovāca sā kṣaṇam |
yayā saṃmohitaṃ sarvaṃ jagatsthāvarajaṃgamam |
saiva saṃmohitā tena na jāne duḥkhamātmanaḥ || 51 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatasahasrasaṃhitāyāṃ uttarakhaṇḍe yudhiṣṭhiranāradasamvāde jālaṃdharamāyāmaheśāgamanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 13

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: