Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
devānviklāvya samare viṣṇuṃ sthāpyātmamaṃdire |
jālaṃdhareṇābdhijena yatkṛtaṃ brūhi nārada || 1 ||
[Analyze grammar]

nārada uvāca |
śuṃbhādīnāṃ tu vīrāṇāṃ dattvā dānaṃ prasādajam |
jālaṃdharo jagāmātha svargaṃ prāpyāvalokayat || 2 ||
[Analyze grammar]

hiraṇyavarṣeṇa janānbhūṣayaṃtaṃ dinedine |
phalaṃti taravo'jasraṃ vājimedhakratoḥ phalam || 3 ||
[Analyze grammar]

gajavastrasuvarṇāni dhenu kanyā tilāni ca |
puṣpakarpūratāṃbūla kastūrī kuṃkumāni ca || 4 ||
[Analyze grammar]

ye yacchaṃti mahātmānaste paśyaṃtyamarāvatīm |
varṣāsu gṛhadānena śiśire'gnipradānataḥ || 5 ||
[Analyze grammar]

vāditrāṇi ca sarvāṇi vādayaṃti śivālaye |
prapāṃ kurvaṃti ye caitre dadhyodanasamanvitām || 6 ||
[Analyze grammar]

yatra hiṃdolaparyaṃkaṃ svayamāṃdolayaṃti ca |
sārikāśukahaṃsāśca bhramadbhramarakokilāḥ || 7 ||
[Analyze grammar]

kurvaṃto dūtakāryāṇi yacchaṃte priyasaṃgamam |
raṃbhā yatra pure rāma menakā ca tilottamā || 8 ||
[Analyze grammar]

suṣamā suṃdarī yatra ghṛtācī puṃjikasthalī |
sukeśī sumukhī rāmā maṃjughoṣā ca mālinī || 9 ||
[Analyze grammar]

mṛgodbhavā ca sukhadā dhanadaṃṣṭrā tilaprabhā |
vājimedhaphalagrāhā rājasūyaphalaṃti yāḥ || 10 ||
[Analyze grammar]

koṭiśo yatra niḥṣpāpāḥ krīḍaṃtyapsaraso nṛpa |
evaṃ bhūrisukhe svarge sthāpayāmāsa siṃdhujaḥ || 11 ||
[Analyze grammar]

śuṃbhaṃ prāṇasamaṃ daityaṃ niśuṃbhaṃ yuvarājake |
svayaṃ jālaṃdhare pīṭhe svargādāgatya siṃdhurāṭ |
varṣārbudadvayaṃ rājyaṃ cakārātmabalena ca || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yuyudhe'sura saṃgrāme sasurairaparājitaḥ || 13 ||
[Analyze grammar]

tataḥ kimakarodrājā siṃdhusūnuḥ pratāpavān |
tanmamācakṣva devarṣe śrotukāmasya vistarāt || 14 ||
[Analyze grammar]

nārada uvāca |
śṛṇu rājanyathātathyaṃ kṛtasāgarasūnunā |
sa devānsamare jitvā rājyaṃ cakre hyakaṃṭakam || 15 ||
[Analyze grammar]

gaṃdharvāścitrasenādyāḥ sevaṃte cāsureśvaram |
yajñabhāgāṃśca yo bhuṃkte sarveṣāmasureśvaraḥ || 16 ||
[Analyze grammar]

kṣīrasāgarato devairhṛtaṃ ratnādikaṃ ca yat |
tatsarvaṃ ca tathānyacca nirjitya hṛtavānbalī || 17 ||
[Analyze grammar]

samudratanaye rājyaṃ bhuvo rājanpraśāsati |
na kaścinmriyate martyo narakaṃ ko'pi na vrajet || 18 ||
[Analyze grammar]

na kalipraṇayādanyo na bhogādaparaḥ kṣayaḥ |
na vaṃdhyā durbhagā nārī nālaṃkārairvivarjitā || 19 ||
[Analyze grammar]

kurūpā durgatā duṣṭā'yaśasyā na ca dṛśyate |
na tatra vidhavā nārī na kaścinnirddhano janaḥ || 20 ||
[Analyze grammar]

dātāraḥ saṃti sarvatra na pratigrāhiṇaḥ kvacit |
puṇyā janāḥ prayacchaṃti dvijebhyo hyātmano dhanam || 21 ||
[Analyze grammar]

rūpayauvanaśālinyaḥ sīmaṃtinyo gṛhe gṛhe |
gokṣīraṃ dadhisarpiśca yatra nirjaraso janāḥ || 22 ||
[Analyze grammar]

maṃgalaṃ tatra sarveṣāṃ na kvacidvadhabaṃdhanam |
śareṇa na ca hiṃsāsti na kaścitkena bādhyate || 23 ||
[Analyze grammar]

ṛṇaṃ na dṛśyate rājandhaninaḥ saṃti sarvataḥ |
saṃtuṣṭāḥ sarvasasyāḍhyāḥ prajāḥ sarvatrapārthiva || 24 ||
[Analyze grammar]

kelīkṣudaṃḍaprabhavaśca dugdharaso'ti susvādutaro gṛhe nṛṇām |
śuśrāva nārīnarayorhitaṃ vaco na cāpahartādhvani gacchatāṃ sadā || 25 ||
[Analyze grammar]

pataṃtyakhaṃḍā nabhaso yatastato dhārāśca karmāravimiśrasarpiṣaḥ |
saṃmiśritāḥ śarkarayā pariśrutāḥ samudrasūnoḥ smaraṇānmukhe nṛṇām || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe uttarakhaṃḍe paṃcapaṃcāśatsahasra |
saṃhitāyāṃ yudhiṣṭhiranāradasamvāde jālaṃdharasaurājyavarṇanaṃnāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 8

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: