Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
iṃdrādibhistadā devaiḥ kiṃ kṛtaṃ dvijasattama |
jālaṃdhareṇa vijitaiḥ svargarājye hṛte sati || 1 ||
[Analyze grammar]

nārada uvāca |
atha tyaktvā divaṃ devāḥ prāpuste durdaśāṃ ciram |
na pīyūṣaṃ naiva yajñāḥ yayuḥ sthānaṃ svayaṃbhuvaḥ || 2 ||
[Analyze grammar]

dadṛśurbrāhmabhuvane brahmāṇaṃ parameṣṭhinam |
prāṇāyāmena yuṃjānaṃ manaḥ svaṃ paramātmani || 3 ||
[Analyze grammar]

te tuṣṭuvuḥ surāḥ sarve vāgbhistathyābhirādṛtāḥ |
tataḥ prasanno bhagavānkiṃkaromīti cābravīt || 4 ||
[Analyze grammar]

tato nivedayāṃcakruḥ brahmaṇe vibudhāḥ punaḥ |
jālaṃdharasya sakalaṃ tathā nijaparābhavam || 5 ||
[Analyze grammar]

kṣaṇaṃ dhyātvā yayau brahmā kailāsaṃ tridaśaiḥ saha |
tasya śailasya pārśve te vaicitryeṇa samākulāḥ |
sthitāḥ saṃtuṣṭuvurdevā brahmaśakrapurogamāḥ || 6 ||
[Analyze grammar]

namo bhavāya śarvāya nīlagrīvāya te namaḥ |
namaḥ sthūlāya sūkṣmāya bahurūpāya te namaḥ || 7 ||
[Analyze grammar]

iti sarvamukho bhūtvā vāṇīmākarṇya śaṃkaraḥ |
provāca naṃdinaṃ devā nānayasveti satvaram || 8 ||
[Analyze grammar]

śrutvā śaṃbhorvaco devā āhūtā naṃdinā drutam |
praviśyāṃtaḥpure devā dadṛśurvismitekṣaṇāḥ || 9 ||
[Analyze grammar]

tatrāsane samāsīnaṃ śaṃkaraṃ lokaśaṃkaram |
gaṇaiḥ koṭisahasraistu sevitaṃ bhaktiśālibhiḥ || 10 ||
[Analyze grammar]

nagnairvirūpaiḥ kuṭilairjaṭilairdhūlidhūsaraiḥ |
praṇipatyāgrataḥ prāha saha devaiḥ pitāmahaḥ || 11 ||
[Analyze grammar]

sukharogo yathā syāsīcchakraḥ so'yaṃ vṛthāgataḥ |
kṛpāṃ kuru mahādeva śaraṇāgatavatsala || 12 ||
[Analyze grammar]

tata uccairvibhorhāsyaṃ śrutvā brahmā pinākinaḥ |
uvāca devadeveśaṃ paśyāvasthāṃ divaukasām || 13 ||
[Analyze grammar]

tataḥ sarveśvaro jñātvā brahmaṇo manasepsitam |
śakrasya mānabhaṃgaṃ ca devārthe parameśvaraḥ || 14 ||
[Analyze grammar]

premṇā bhavānyā vijñapto nṛpa prāha vaco haraḥ |
viṣṇunā na hato yo'ri sa kathaṃ hanyate mayā || 15 ||
[Analyze grammar]

pūrvasṛṣṭānyāyudhāni vajrādīni pitāmaha |
taiḥ śastrairnaiva vadhyo'sau balī jālaṃdharo'suraḥ || 16 ||
[Analyze grammar]

hetibhiḥ pūrvasaṃsṛṣṭaiḥ samayāpi na hanyate |
devāḥ kurvaṃtu śastraṃ hi mama prāṇasahaṃ dṛḍham || 17 ||
[Analyze grammar]

śaṃbhorityuttaraṃ śrutvā brahmovācātha śaṃkaram |
svayaṃ kuru mahāśastraṃ tvaṃ vettha svātmano balam || 18 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā pratyuvāca maheśvaraḥ |
brahmanvimuṃca tejastvaṃ krodhayuktaṃ suraiḥ saha || 19 ||
[Analyze grammar]

tatastejo mumocātha brahmā brahmāstrasūcakaḥ |
rudrastrinetrajaṃ tejastato nirmuktavānsvayam || 20 ||
[Analyze grammar]

devāśca mumucuḥ sarve sakrodhaṃ tejasāṃ cayam |
atrāṃtare smṛtaḥ prāpto hareṇa madhusūdanaḥ || 21 ||
[Analyze grammar]

kiṃ karomīti tenoktaḥ śivaḥ prāha janārdanam |
viṣṇo jālaṃdharaḥ kasmānna hataḥ saṃgare tvayā || 22 ||
[Analyze grammar]

kathaṃ surānparityajya kṣīrābdhiṃ śayituṃ gataḥ || 23 ||
[Analyze grammar]

śrīviṣṇuruvāca |
yadi taṃ hanmi deveśa śrīḥ kathaṃ mama vallabhā |
tasmāttvaṃ pārvatīkāṃta jahi jālaṃdharaṃ raṇe || 24 ||
[Analyze grammar]

tejastvaṃ krodhajaṃ muṃcetyuktaḥ śarveṇa keśavaḥ |
mumoca vaiṣṇavaṃ tejaḥ tatsarvaṃ samavarddhata |
tejaḥ pravṛddhaṃ taddṛṣṭvā vyāpakaṃ prāha keśavam || 25 ||
[Analyze grammar]

śaṃkara uvāca |
etena tejasā śīghraṃ mamāstraṃ kartumarhatha |
viśvakarmādayastacca śrutvā śaṃkarabhāṣitam || 26 ||
[Analyze grammar]

nirīkṣya ca tadā'nyo'nyaṃ kiṃ kurma iti śaṃkitāḥ |
dṛṣṭvā tūṣṇīṃ sthitāṃstāṃśca jñātvā tanmanasi sthitam || 27 ||
[Analyze grammar]

tadāha bhagavānbrahmā anālokyaṃ hi daivataiḥ |
soḍhuṃ na śaktāste tejo dhartuṃ kena ca śakyate || 28 ||
[Analyze grammar]

tataḥ prahasya bhagavānutpatyopari tejasaḥ |
vāmāṃghripārṣṇinā śaṃbhurnanarta bhramarīcayam || 29 ||
[Analyze grammar]

tato devā maheṃdrādyāstejasopari śaṃkaram |
nṛtyamānaṃ tadā dṛṣṭvā mudā vādyānyavādayan || 30 ||
[Analyze grammar]

tadāprabhṛti nṛtyeṣu bhrāmyate bhramarīcayam |
atha cakraṃ samutpannaṃ śaṃbhornartanamardanāt || 31 ||
[Analyze grammar]

āralakṣatrayopetaṃ asthikoṭisamākulam |
śarvāṃghrikaṣaṇāttasya tejaso nisṛtāḥ kaṇāḥ || 32 ||
[Analyze grammar]

viśvakarmā ca tenāstraṃ vimānāni ca nirmame |
tataste nirjjarā bhītyā dṛṣṭvā cakraṃ sudarśanam || 33 ||
[Analyze grammar]

trāhitrāhīti deveśaṃ pratyūcuste surānnṛpa |
pṛthvīkāṭhinyamādāya lohānāmapi tejasām || 34 ||
[Analyze grammar]

yadviśvakarmaṇā kośaṃ kṛtaṃ bhasmīkṛtaṃ ca tat |
sṛṣṭena tena cakreṇa dagdhaḥ kālo'patatkṣitau || 35 ||
[Analyze grammar]

tatastadbrahmaṇo haste dadau cakraṃ sa dhūrjaṭiḥ |
cakrārcirnicayaiḥ kūrcaṃ dṛṣṭvā dagdhamumāpatiḥ || 36 ||
[Analyze grammar]

hasitvā brahmaṇo hastādgṛhītvā satvaraṃ śivaḥ |
dadhau kakṣāpuṭe cakraṃ nidhānaṃ nirdhano yathā || 37 ||
[Analyze grammar]

tato na dṛśyate cakraṃ śivakakṣāpuṭesthitam |
mahāmūrkhasya yaddattaṃ dānaṃ tasya phalaṃ yathā || 38 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe uttarakhaṃḍe paṃcapaṃcāśatsahasra |
saṃhitāyāṃ yudhiṣṭhiranāradasaṃvāde jālaṃdharopākhyāne sarva |
devatejomayacakrotpattirnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 9

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: