Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
tato jālaṃdharaḥ kruddhaḥ prāha taṃ daityasūdanam |
kapaṭena balaṃ hatvā kva yāsyasi balādhama || 1 ||
[Analyze grammar]

ityuktvā taṃ śatamakhaṃ siṃdhusūnuḥ pratāpavān |
sasūtāśvadhvajarathaṃ chādayāmāsa mārgaṇaiḥ || 2 ||
[Analyze grammar]

papāta mūrcchitaḥ śakro rathopari śaraiḥ kṣataḥ |
dṛṣṭvā taṃ patitaṃ śakraṃ jagarjārṇavanaṃdanaḥ || 3 ||
[Analyze grammar]

mūrcchāṃ tyaktvā mumoceṃdro vajraṃ jālaṃdharaṃ prati |
tadādridalanaṃ haste gṛhītvā siṃdhusaṃbhavaḥ || 4 ||
[Analyze grammar]

vajraṃ kakṣāpuṭe dhṛtvā rathāduttīrya satvaram |
abhyadhāvata daityeṃdro deveṃdraṃ dhartumāhave || 5 ||
[Analyze grammar]

tato dudrāva maghavā rathaṃ tyaktvā hariṃ smaran |
rathamiṃdrasya madavānāruhyārṇavanaṃdanaḥ || 6 ||
[Analyze grammar]

yaṃtāraṃ mātaliṃ kṛtvā yayau prāptamanorathaḥ |
rathamiṃdrasya tarasā yatra yatra yayau bale || 7 ||
[Analyze grammar]

jālaṃdharo mahābāhuḥ svayaṃ cāṃbudharo yathā |
tataḥ sa kopātpuruṣottamaḥ svayaṃ khaḍgaṃ samudyamya ca naṃdakaṃ raṇe || 8 ||
[Analyze grammar]

saṃprerayitvā garuḍaṃ manojavaṃ jaghāna kopena ca daityavāhinīm |
rathānhayānkuṃjarapattisaṃghānsa pātayāmāsa balātsahasraśaḥ || 9 ||
[Analyze grammar]

janārdanaḥ kaśyapasūnusaṃvṛtaścakāra saṃkhye caritaṃ bhayāvaham |
keśāsthimajjārudhiraughavāhinīṃ piśācavetālavihaṃgasevitām || 10 ||
[Analyze grammar]

karorujaṃghāyudhaśastrapūritāṃ sudustarāṃ vyāghragajeṃdra sevitām |
raktāṃtrahārāṃgadabhūṣitāṃtāṃ vighūrṇanetrotsavakāṃtivāsasam || 11 ||
[Analyze grammar]

viṣṇunā nihataṃ sainyaṃ dṛṣṭvā dānavapuṃgavāḥ |
jālaṃdharājñayā sarve rurudhuḥ parito harim || 12 ||
[Analyze grammar]

daityāste tatra bāṇaughānvarṣamāṇā yathāṃbudāḥ |
yathādvirephāḥ kamalaṃ parvataṃ jaladā iva || 13 ||
[Analyze grammar]

cūtaṃ yathā pakṣigaṇā gaganaṃ dhūpasaṃcayaḥ |
na dṛśyo'bhūttadā viṣṇurna tārkṣyo raṇasaṃkaṭe || 14 ||
[Analyze grammar]

sarve te rathamārūḍhā sarvaśastrairmahāsurāḥ |
vaikuṃṭhādhipatiṃ jaghnurgarjaṃto bhīmanisvanaiḥ || 15 ||
[Analyze grammar]

tānsarvānbhīmarūpeṇa daityāriḥ kupitastadā |
raṇe nipātayāmāsa vāyuḥ parṇacayaṃ yathā || 16 ||
[Analyze grammar]

śailaromā tato viṣṇuṃ daityaḥ kopādadhāvata |
harerapi śarāstasya śarīre śīrṇatāṃ gatāḥ || 17 ||
[Analyze grammar]

śailaromā ca daityāri śarīraṃ cāhanaccharaiḥ |
hariḥ khaḍgaṃ vinirdhūya śirastasya jahāra ha || 18 ||
[Analyze grammar]

chinne śirasi daityasya kabaṃdho vikramanraṇe |
śailaromā bhujābhyāṃ ca tārkṣyaṃ jagrāha pakṣayoḥ || 19 ||
[Analyze grammar]

śiraścotpatya tarasā vilagnaṃ skaṃdhayordṛḍham |
tatastatrāsyayuddhena hṛṣīkeśo'pi vismitaḥ || 20 ||
[Analyze grammar]

śiraḥ saṃlagnamālokya garuḍo nyapatadbhuvi |
punaścotpatya vegena śiraḥsthānaṃ samāśrayat || 21 ||
[Analyze grammar]

śailaromā tato viṣṇuṃ jahāra garuḍādbalī |
harirjaghne talenāśu gatāyuścāpatadbhuvi || 22 ||
[Analyze grammar]

tato jālaṃdharaḥ sūtaṃ khaḍgaromāṇamabravīt |
saṃpreṣaya rathaṃ tatra yatra devo janārdanaḥ || 23 ||
[Analyze grammar]

jālaṃdharasya vacanātkhaṅgaromānayadratham |
dṛṣṭvā taṃ purato viṣṇumuvācārṇavanaṃdanaḥ || 24 ||
[Analyze grammar]

niḥśaṃkaṃ jahi māṃ viṣṇo nāhaṃ tvā hanmi mādhava |
tasya tadvacanaṃ śrutvā krodhasaṃraktalocanaḥ || 25 ||
[Analyze grammar]

nārāyaṇaḥ prāṇaharaiḥ śarairenamapūrayat |
viṣṇunā ca vibhinnāṃgo'rṇavasūnuḥ pratāpavān || 26 ||
[Analyze grammar]

hariṃ saṃpūrayāmāsa mārgaṇaughairniraṃtaram |
nārāyaṇaḥ prāṇaharaiḥ śarairenamapūrayat || 27 ||
[Analyze grammar]

garuḍaṃ patitaṃ dṛṣṭvāsiṃdhusūnoḥ śarairbhuvi |
rathaṃ saṃsmārayāmāsa vaikuṃṭhasthaṃ janārdanaḥ || 28 ||
[Analyze grammar]

sarathastasya saṃprāptaḥ sūtahīno hayairvṛtaḥ |
aśvairyutaṃ rathaṃ dṛṣṭvā vismito bhagavānraṇe || 29 ||
[Analyze grammar]

saṃbodhayitvā garuḍaṃ sārathye samayojayat |
sa dhṛtvā mukuṭaṃ mūrdhni kaustubhaṃ hṛdaye maṇim || 30 ||
[Analyze grammar]

puruṣārthānhayānkṛtvā yayau jālaṃdharaṃ hariḥ |
medinīṃ rathacakreṇa dārayaṃśca suraiḥ saha || 31 ||
[Analyze grammar]

jaghāna tarasā bāṇairdānavānāṃ ca vāhinīm |
devarājena saṃdiṣṭo vītihotro raṇāṃgaṇe || 32 ||
[Analyze grammar]

dadāha dānavānīkaṃ samīraṇasamanvitam |
tadāha taṃ bhagavatā daityasainyaṃ suraiḥ saha || 33 ||
[Analyze grammar]

jālaṃdharaḥ svalpaśeṣaṃ dadhyau dṛṣṭvā balaṃ svakam |
athāha bhārgavaṃ rājā matsainyaṃ nihataṃ suraiḥ || 34 ||
[Analyze grammar]

tvayi tiṣṭhati maṃtrajñe vikhyāto vidyayā bhavān |
kiṃ tayā vidyayā brahmankṣatreṇātha balena ca || 35 ||
[Analyze grammar]

yā na rakṣati rogārtānyadbalaṃ śaraṇāgatān |
jālaṃdharavacaḥ śrutvā bhārgavastamabhāṣata || 36 ||
[Analyze grammar]

paśya rājanmama balaṃ brāhmaṇasya raṇāṃgaṇe |
ityuktvā vāriṇā spṛṣṭā huṃkāreṇa prabodhitāḥ || 37 ||
[Analyze grammar]

utthāpitāste kavinā śaraughaiḥ prāṇahārakaiḥ |
devāhatā raṇe petuḥ samaṃtātsiṃdhusūnunā || 38 ||
[Analyze grammar]

bāṇairjarjaradehāste dhṛtaprāṇā narādhipa |
na mṛtāstvamaratvācca bāṇairbhinnāśca sattama || 39 ||
[Analyze grammar]

tato nārāyaṇo devo bṛhaspatimabhāṣata |
dhigbalaṃ daivataguro yo na jīvayase surān || 40 ||
[Analyze grammar]

dhiṣaṇastu jagannāthamuvāca tvaritaṃ tadā |
oṣadhībhirahaṃ svāminjīvayiṣyāmi nirjarān || 41 ||
[Analyze grammar]

ityuktvā dhiṣaṇaḥ so'pi yayau kṣīrārṇavasthitam |
droṇamadriṃ tadā gatvā sukhaṃ gṛhyauṣadhīḥ svayam || 42 ||
[Analyze grammar]

gurustāsāṃ ca yogena jīvayāmāsa nirjarān |
utthitāste tato devā jaghnurdānavavāhinīm || 43 ||
[Analyze grammar]

devānsamutthitāndṛṣṭvā babhāṣe siṃdhujaḥ kavim |
vinā tvadvidyayā kāvya kathamete samutthitāḥ || 44 ||
[Analyze grammar]

iti daityoktamākarṇya śukraḥ prāhārṇavātmajam |
kṣīrasāgaramadhyastho droṇonāma mahāgiriḥ || 45 ||
[Analyze grammar]

auṣadhyastatra tiṣṭhaṃti jīvayaṃti ca yā mṛtān |
tatra gatvā surācāryo gṛhītvoṣadhisaṃcayam || 46 ||
[Analyze grammar]

raṇe vinihatāndevānutthāpayati maṃtrataḥ |
bhārgavoktamathākarṇya sainyabhāraṃ mahābalaḥ || 47 ||
[Analyze grammar]

śuṃbhe nikṣipya tarasā yayau jālaṃdharo'rṇavam |
atha praviṣṭaḥ kṣīrābdhau veśmadivyaṃ mahāprabham || 48 ||
[Analyze grammar]

praviśya tatra kṣīrābdheḥ krīḍāsthānaṃ dadarśa saḥ |
noṣṇo na śītalo vāyurna tamo yatra dṛśyate || 49 ||
[Analyze grammar]

yatra gāyaṃti nṛtyaṃti krīḍaṃti ca varastriyaḥ |
supīnastanabhārāḍhyāḥ kṛśodaryaḥ sudaṃtikāḥ || 50 ||
[Analyze grammar]

netravibhramavikṣepairnitaṃbaparivarttanaiḥ |
aṃgaiḥ saṃmohanai ramyairbāhuvallīvicālanaiḥ || 51 ||
[Analyze grammar]

pādavinyāsaraṇi tairmadhurairvacanastavaiḥ |
saugaṃdhyasaukhyadairvāsairnetrabhramarahuṃkṛtaiḥ || 52 ||
[Analyze grammar]

cāmarāṃdolalīlābhiḥ sragbhiḥ smitavilokitaiḥ |
sevāṃ cakrurvilāsinyastatra sutaḥ || 53 ||
[Analyze grammar]

krīḍaṃtaṃ tatra dugdhābdhiṃ saṃvīkṣya samarotsukaḥ |
athāha praṇipatyāsau kṣīrābdhiṃ tāta haṃsi mām |
droṇācalauṣadhīrvyājādaṃbubhiḥ plāvayasvataḥ || 54 ||
[Analyze grammar]

kṣīrasāgara uvāca |
taṃ prāptaṃ śaraṇaṃ putra plāvayāmyūrmibhiḥ katham |
munīṃdrāstaṃ na śaṃsaṃti yastyajeccharaṇāgatam || 55 ||
[Analyze grammar]

pitṛvyavacanaṃ śrutvā saṃkrodhātsaṃtataṃ girim |
talapraharaṇenaiva tāḍayāmāsa daityarāṭ || 56 ||
[Analyze grammar]

tato droṇagirī rājanbhīto jālaṃdharādbhṛśam |
athājagāma rūpeṇa prāha jālaṃdharaṃ prati || 57 ||
[Analyze grammar]

tavāhamabhavaṃ dāso rakṣa māṃ śaraṇāgatam |
rasātalaṃ mahābāho yāsyāmi tava śāsanāt || 58 ||
[Analyze grammar]

yāvattvaṃ kuruṣe rājyaṃ tāvatsthāsyāmyahaṃ prabho |
oṣadhīnāṃ virāveṇa siddhānāṃ rodanena ca || 59 ||
[Analyze grammar]

rasātalaṃ jagāmādriḥ siṃdhusūnoḥ prapaśyataḥ |
tato jālaṃdharo vīra ājagāma mahāraṇam || 60 ||
[Analyze grammar]

pūrvakalpitamāruhya rathasthaṃ keśavaṃ yayau |
rathasthaṃ mādhavaṃ dṛṣṭvā jahāsoccairnadīsutaḥ || 61 ||
[Analyze grammar]

tāvattvaṃ tiṣṭha śakaṭe yāvaddhanyāmarīnaham |
evamuktvā jaghānāśu śaraistāṃ devavāhinīm || 62 ||
[Analyze grammar]

bāṇairvidāritā devāstrāhītyūcurbṛhaspatim |
tato bṛhaspatiḥ śīghramagamatkṣīrasāgaram || 63 ||
[Analyze grammar]

adṛṣṭvā taṃ tato droṇamabhūccintāparo nṛpa |
athāgatya raṇaṃ tūrṇamamarānprāha gīṣpatiḥ || 64 ||
[Analyze grammar]

palāyadhvaṃ surāḥ sarve droṇādriḥ kṣayamāgataḥ |
evamuktavatastasya gurościccheda siṃdhujaḥ || 65 ||
[Analyze grammar]

yajñopavītaṃ keśāṃśca bāṇaistīkṣṇairhasansurān |
tato dudrāva vegena guruḥ prāṇabhayārditaḥ || 66 ||
[Analyze grammar]

devāḥ sarve raṇaṃ hitvā palāyāṃcakrire nṛpa |
evaṃ vidrāvya devānvai janārddanamadhāvata || 67 ||
[Analyze grammar]

hṛṣīkeśo'pi daityeśamanvadhāvadraṇotsukaḥ |
tato yuddhamabhūddhoraṃ viṣṇorjālaṃdharasya ca || 68 ||
[Analyze grammar]

durddharṣaṇo bāṇajālaiḥ plāvayāmāsa keśavam |
tānbāṇānkhaṃḍaśaḥ kṛtvā pūrayitvā śarairmahān || 69 ||
[Analyze grammar]

vāsudevosuraṃ bāṇairjālaṃdharamapīḍayat |
jālaṃdharo rathaṃ tyaktvā śarapīḍitavigrahaḥ || 70 ||
[Analyze grammar]

viṣṇuṃ vijetuṃ dudrāva saṃyatisthamatha drutam |
tamāyāṃtaṃ raṇe dṛṣṭvā harirvivyādha sāyakaiḥ || 71 ||
[Analyze grammar]

bāṇānaṃgesahadviṣṇoḥ prāpto'sau rathasaṃnidhau |
hastenaikena garuḍaṃ dvitīyena rathaṃ hareḥ || 72 ||
[Analyze grammar]

bhrāmayitvāṃbare śaśvatśvetadvīpe nyapātayat |
jālaṃdharakarakṣipto garuḍo'pi papāta ha || 73 ||
[Analyze grammar]

krauṃcadvīpe sa tatraiva viśrāmamakarocciram |
acyutaḥ pracyutastasmādbhramato rathamaṃḍalāt || 74 ||
[Analyze grammar]

raṇamāgatya daityeśaṃ tiṣṭhatiṣṭhetyabhāṣata |
dṛṣṭvā tamāgataṃ bhūyaḥ keśavaṃ samarapriyaḥ || 75 ||
[Analyze grammar]

pūrayanmārgaṇairbhūmiṃ jagarjārṇavanaṃdanaḥ || 76 ||
[Analyze grammar]

vivyādha daityaṃ harirāśu śaktyā hṛdi sphuraṃtyā sa tataḥ papāta |
sūto na yattaṃ samarānnivāsaṃ taṃ prāha re kena kṛtosmyalajjaḥ || 77 ||
[Analyze grammar]

daityāri jālaṃdharayormahattadā babhūva yuddhaṃ dharaṇītalasthayoḥ |
premṇā śriyastaṃ na jaghāna dānavaṃ svayaṃ haristasya śaraiḥ papāta || 78 ||
[Analyze grammar]

tato nirīkṣya goviṃdaṃ patitaṃ dharaṇītale |
pragṛhyārṇavajo daitya āruroha nijaṃ ratham |
tatastamiṃdirā prāptā rudaṃtī viṣṇuvallabhā || 79 ||
[Analyze grammar]

saṃsthitā kamalā tatra patiṃ kamalalocanam |
patitaṃ tu patiṃ vīkṣya lakṣmīḥ prāhārṇavātmajam || 80 ||
[Analyze grammar]

śṛṇuṣva vacanaṃ bhrātarjito viṣṇurdhṛtastvayā |
bhaginyā na ca vaidhavyaṃ dātuṃ yuktaṃ mahābala || 81 ||
[Analyze grammar]

śrutvā tu vacanaṃ tasyā mumoca jagataḥ patim |
jālaṃdharo mahābāhuḥ svasre bhaktyā nanāma ca || 82 ||
[Analyze grammar]

vavaṃde caraṇau viṣṇoḥ svasuḥ snehāttadāṃjasā |
viṣṇurjālaṃdharaṃ prāha tuṣṭo'smi tava karmaṇā |
varaṃ varaya daityeśa kiṃ prayacchāmi te varam || 83 ||
[Analyze grammar]

jālaṃdhara uvāca |
yadi tvaṃ mama tuṣṭo'si śauryeṇānena keśava |
sthātavyaṃ matpituḥ sthāne tvayā kamalayā saha || 84 ||
[Analyze grammar]

tathetyuktvā ca saṃsmṛtya garuḍaṃ dharaṇīdharaḥ |
āruhya ca jagannāthaḥ kṣīrābdhiṃ priyayā saha || 85 ||
[Analyze grammar]

tadāprabhṛti kṛṣṇasya vāsaḥ śvaśuramaṃdire |
abdhau vasati deveśo lakṣmyāḥ priyacikīrṣayā || 86 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitā |
yāmuttarakhaṃḍe yudhiṣṭhiranāradasaṃvāde saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 7

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: