Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
te pṛṣṭā munivaryeṇa rāmacāritramadbhutam |
dhanyaṃ sabhāgyaṃ manvānāḥ procurātmānamādarāt || 1 ||
[Analyze grammar]

janā ūcuḥ |
pavitritā vayaṃ sarve darśanena tavādhunā |
yadrāmakathayāsmānvai pāvayasyadhunā janān || 2 ||
[Analyze grammar]

śṛṇuṣva vacanaṃ tathyaṃ bhavānbrahmarṣisattamaḥ |
tvayā pṛṣṭaṃ yadasmabhyaṃ sarvaṃ tatkathayāma vai || 3 ||
[Analyze grammar]

agastyavākyācchrīrāmo viprahatyāpanuttaye |
yāgaṃ karoti sumahānsarvasaṃbhārasaṃbhṛtam || 4 ||
[Analyze grammar]

taṃ pālayānāḥ sarve vai tvadāśramamupāgatāḥ |
aśvena sahitā vipra tajjānīhi mahāmate || 5 ||
[Analyze grammar]

iti vākyaṃ samākarṇya manohāri rasāyanam |
atyaṃtaṃ harṣamāpede brāhmaṇo rāmabhaktimān || 6 ||
[Analyze grammar]

adya me phalito vṛkṣo manorathaśriyānvitaḥ |
adya me jananī dhanyā jātaṃ māṃ suṣuve tu yā || 7 ||
[Analyze grammar]

adya rājyaṃ mayā prāptaṃ kaṃṭakena vivarjitam |
adya kośāḥ susaṃpannā adya devāḥ sutoṣitāḥ || 8 ||
[Analyze grammar]

agnihotraphalaṃ tvadya prāptaṃ me haviṣā hutam |
yaddrakṣye rāmacaṃdrasya caraṇāṃbhoruhoryugam || 9 ||
[Analyze grammar]

yo nityaṃ dhyāyate svāṃte ayodhyāyāḥ patiḥ prabhuḥ |
sa me dṛggocaro nūnaṃ bhaviṣyati manoharaḥ || 10 ||
[Analyze grammar]

hanūmānmāṃ samāliṃgya prakṣyate kuśalaṃ mama |
bhaktiṃ me mahatīṃ dṛṣṭvā toṣaṃ prāpsyati sattamaḥ || 11 ||
[Analyze grammar]

iti vākyaṃ samākarṇya hanūmānkapisattamaḥ |
jagrāha pādayugalaṃ munerāraṇyakasya hi || 12 ||
[Analyze grammar]

svāminhanūmānviprarṣe sevako'haṃ puraḥsthitaḥ |
jānīhi rāmadāsasya reṇukalpaṃ munīśvara || 13 ||
[Analyze grammar]

ityuktavati tasminvai muniḥ paramaharṣitaḥ |
āliliṃga hanūmaṃtaṃ rāmabhaktyā suśobhitam || 14 ||
[Analyze grammar]

ubhau premavinirbhinnāvubhāvapi sudhāplutau |
sthagitau citralikhitāviva tatra babhūvatuḥ || 15 ||
[Analyze grammar]

upaviṣṭau kathāstatra cakratuḥ sumanoharāḥ |
raghunāthapadāṃbhojaprītinirbharamānasau || 16 ||
[Analyze grammar]

hanūmāṃstamuvācedaṃ vaco vividhaśobhanam |
āraṇyakaṃ munivaraṃ rāmāṃghridhyānanirbhṛtam || 17 ||
[Analyze grammar]

svāminnayaṃ daśarathakulahīrāṃkuro mahān |
rāmabhrātā mahāśūraḥ śatrughnaḥ praṇamatyasau || 18 ||
[Analyze grammar]

lavaṇo yena nihataḥ sarvalokabhayaṃkaraḥ |
kṛtāśca sukhinaḥ sarve munayaḥ sutapodhanāḥ || 19 ||
[Analyze grammar]

eṣa puṣkalanāmā tvāṃ namatyudbhaṭasevitaḥ |
yenādhunā mahāvīrā jitāḥ samaramaṃḍale || 20 ||
[Analyze grammar]

jānīhyenaṃ bahuguṇaṃ rāmāmātyaṃ mahābalam |
prāṇapriyaṃ raghupateḥ sarvajñaṃ dharmakovidam || 21 ||
[Analyze grammar]

subāhurayamatyugro vairivaṃśadavānalaḥ |
rāmapādābjarolaṃbo namati tvāṃ mahāyaśāḥ || 22 ||
[Analyze grammar]

sumado'pyeṣa pārvatyā dattarāmāṃghrisevayā |
prāpto'dhunāsau saṃsāravārdhinistaraṇaṃ mahat || 23 ||
[Analyze grammar]

satyavānayamaśvaṃ yaḥ prāptamāśrutya sevakāt |
rājyaṃ nivedayāmāsa sa tvāṃ praṇamati kṣitau || 24 ||
[Analyze grammar]

iti vākyaṃ samākarṇya samāliṃgya samādarāt |
cakārāraṇyaka ṛṣiḥ svāgataṃ phalakādinā || 25 ||
[Analyze grammar]

te hṛṣṭāstatra vasatiṃ cakrurmunivarāśrame |
prātarnityakriyāṃ kṛtvā revāyāṃ te mahodyamāḥ || 26 ||
[Analyze grammar]

narayānamathāropya sevakaiḥ sahitaṃ munim |
śatrughnaḥ prāpayāmāsāyodhyāṃ rāmakṛtālayām || 27 ||
[Analyze grammar]

sa dūrānnagarīṃ dṛṣṭvā sūryavaṃśanṛpoṣitām |
padātirabhavadvegādraghunāthadidṛkṣayā || 28 ||
[Analyze grammar]

saṃprāpya nagarīṃ ramyāmayodhyāṃ janaśobhitām |
manorathasahasreṇa saṃrūḍho rāmadarśane || 29 ||
[Analyze grammar]

dadarśa tatra sarayūtīre maṃḍapaśobhite |
rāmaṃ dūrvādalaśyāmaṃ kaṃjakāṃtivilocanam || 30 ||
[Analyze grammar]

mṛgaśṛṃgaṃ kaṭau ramyaṃ dhārayaṃtaṃ śriyānvitam |
ṛṣivṛṃdairvyāsamukhyairvṛtaṃ śūraiḥ susevitam || 31 ||
[Analyze grammar]

bharatena sumitrāyāstanūjena parīvṛtam |
dadataṃ dīnasaṃdhebhyo dānāni prārthitāni tam || 32 ||
[Analyze grammar]

vilokyāraṇyakākhyo'sau kṛtārtha ityamanyata |
mallocane padmadalasamāne rāmalokake || 33 ||
[Analyze grammar]

adya me sarvaśāstrasya jñātṛtvaṃ bahusārthakam |
yena śrīrāmamājñāya prāpto'yodhyāpurīmimām || 34 ||
[Analyze grammar]

ityevamādivacanāni bahūni hṛṣṭo |
rāmāṃghridarśanasuharṣita gātraśobhī |
prāyādrameśvarasamīpamagamyamanyai |
ryogeśvarairapi vicāraparaiḥ sudūram || 35 ||
[Analyze grammar]

dhanyo'hamadya rāmasya caraṇāvakṣigocarau |
kariṣyāmi vaco ramyaṃ vadanrāmamavekṣayan || 36 ||
[Analyze grammar]

rāmo'pi vāḍavaśreṣṭhaṃ jvalaṃtaṃ svena tejasā |
tapomūrtidharaṃ vīkṣya pratyutthānamathākarot || 37 ||
[Analyze grammar]

rāmacaṃdrastasya pādau suciraṃ natavānmahān |
brahmaṇyadevapāvitryaṃ kṛtamadyatanormama || 38 ||
[Analyze grammar]

iti vākyaṃ vadaṃstasya pādayoḥ patitaḥ prabhuḥ |
surāsuranamanmaulimaṇinīrājitāṃghrikaḥ || 39 ||
[Analyze grammar]

praṇataṃ taṃ nṛpaśreṣṭhaṃ vāḍaveṃdro mahātapāḥ |
gṛhītvā bhujayormadhyamāliliṃga priyaṃ prabhum || 40 ||
[Analyze grammar]

kausalyātanayastaṃ vā uccairmaṇimayāsane |
saṃsthāpya ca padoryugmaṃ jalenākṣālayatprabhuḥ || 41 ||
[Analyze grammar]

pādāvanejanodaṃ tu mastake'dhāddhariḥ svayam |
pavitrito'dya sagaṇaḥ sakuṭuṃba iti bruvan || 42 ||
[Analyze grammar]

caṃdanena vilipyātha gāṃ ca prādātpayasvinīm |
uvāca ca vaco ramyaṃ devadeveṃdra sevitaḥ || 43 ||
[Analyze grammar]

svāminmakho mayā vājimedhasaṃjñaḥ kriyeta ha |
soyaṃ tvaccaraṇā yātādadyapūrṇo bhaviṣyati || 44 ||
[Analyze grammar]

adya me brahmahatyottha pāpahāniṃ kariṣyati |
aśvamedhaḥ kraturyuṣmaccaraṇena pavitritaḥ || 45 ||
[Analyze grammar]

iti vākyaṃ bruvāṇaṃ taṃ rājarājeṃdrasevitam |
āraṇyaka uvācedaṃ hasanmādhvyā girā muniḥ || 46 ||
[Analyze grammar]

svāmiṃstava tu yuktaṃ hi vaco brahmaṇyabhūmipa |
tvanmūrtayo mahārāja brāhmaṇā vedapāragāḥ || 47 ||
[Analyze grammar]

tvaṃ yadā brahmapūjādi śubhaṃ karma kariṣyasi |
tato'khilā nṛpā vipraṃ pūjayiṣyaṃti bhūmipa || 48 ||
[Analyze grammar]

tvayoktaṃ yanmahārāja viprahatyāpanuttaye |
yāgaṃ karomi vimalaṃ tattu hāsyakaraṃ vacaḥ || 49 ||
[Analyze grammar]

tvannāmasmaraṇānmūḍhaḥ sarvaśāstravivarjitaḥ |
sarvapāpābdhimuttīrya sa gacchetparamaṃ padam || 50 ||
[Analyze grammar]

sarvavedetihāsānāṃ sārārtho'yamiti sphuṭam |
yadrāmanāmasmaraṇaṃ kriyate pāpatārakam || 51 ||
[Analyze grammar]

tāvadgarjaṃti pāpāni brahmahatyāsamāni ca |
na yāvatprocyate nāma rāmacaṃdra tava sphuṭam || 52 ||
[Analyze grammar]

tvannāmagarjanaṃ śrutvā mahāpātakakuṃjarāḥ |
palāyaṃte mahārāja kutracitsthānalipsayā || 53 ||
[Analyze grammar]

tasmāttava kathaṃ hatyā mahāpuṇyadadarśana |
rāma tvatsukathāṃ śrutvā pūtaḥ sadyo bhaviṣyati || 54 ||
[Analyze grammar]

mayā pūrvaṃ kṛtayuge gaṃgāyāstīravāsinām |
ṛṣīṇāṃ mukhato vākyaṃ śrutametatpurāvidām || 55 ||
[Analyze grammar]

tāvatpāpabhiyaḥ puṃsāṃ kātarāṇāṃ supāpinām |
yāvanna vadate vācā rāmanāmamanoharam || 56 ||
[Analyze grammar]

tasmāddhanyo'hamadhunā mama saṃsṛtināśanam |
sāṃprataṃ sulabhaṃ rāmacaṃdra tvaddarśanādabhūt || 57 ||
[Analyze grammar]

ityuktavaṃtaṃ sa muniṃ pūjayāmāsa tatra vai |
sarve munijanāḥ sādhu sādhu vākyamiti bruvan || 58 ||
[Analyze grammar]

śeṣa uvāca |
atyāścaryamabhūttatra tanme nigadataḥ śṛṇu |
vātsyāyanamuniśreṣṭha rāmabhaktiparāyaṇa || 59 ||
[Analyze grammar]

rāmaṃ dṛṣṭvā mahārājaṃ yādṛśaṃ dhyānagocaram |
atyaṃtaṃ harṣamāpanno jagāda sa munīśvarān || 60 ||
[Analyze grammar]

munīśvarāḥ saṃśṛṇuta madvākyaṃ sumanoharam |
mādṛśaḥ ko na bhūloke bhaviṣyati subhāgyavān || 61 ||
[Analyze grammar]

nāsti matsadṛśaḥ kopi na jāto na bhaviṣyati |
yadrāmabhadro māṃ natvā svāgataṃ paripṛṣṭavān || 62 ||
[Analyze grammar]

yatpādapaṃkajarajaḥ śrutimṛgyaṃ sadaiva hi |
so'dya matpādayoḥ pāthaḥ pītvā pūtamamanyata || 63 ||
[Analyze grammar]

evaṃ pravadatastasya brahmasphoṭo'bhavattadā |
nirgataṃ tadbhavaṃ tejo viveśa raghunāyake || 64 ||
[Analyze grammar]

paśyatāṃ sarvalokānāṃ sarayūtīramaṃḍape |
sāyujyamuktiṃ saṃprāpa durllabhāṃ yogibhirjanaiḥ || 65 ||
[Analyze grammar]

divi tūryaninādo'bhūdvīṇānādo'bhavattadā |
puṣpavṛṣṭiḥ papātāgre paśyatāṃ citramadbhutam || 66 ||
[Analyze grammar]

munayo'pyetadīkṣitvā praśaṃsaṃto munīśvaram |
kṛtārthoyaṃ muniśreṣṭho yadrāmavapuṣīkṣitaḥ || 67 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe āraṇya |
kamunerviṣṇulokagamanaṃnāma saptatriṃśattamo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 37

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: