Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣauvāca |
etacchrutvā tu viprendro lomaśātparamaṃ mahat |
punaḥ papraccha tamṛṣiṃ sarvajñaṃ yogināṃ varam || 1 ||
[Analyze grammar]

āraṇyaka uvāca |
muniśreṣṭha vadaitanme pṛcchāmi tvāṃ mahāmate |
guravaḥ kṛpayā yuktā bhāṣaṃte sevake'khilam || 2 ||
[Analyze grammar]

ko'sau rāmo mahābhāga yo nityaṃ dhyāyate tvayā |
tasya kāni caritrāṇi vadasva tvaṃ dvijarṣabha || 3 ||
[Analyze grammar]

kimarthamavatīrṇo'sau kasmānmānuṣatāṃ gataḥ |
tatsarvaṃ kathayāśu tvaṃ mama saṃśayanuttaye || 4 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya muneḥ paramaśobhanam |
lomaśaḥ kathayāmāsa rāmacāritramadbhutam || 5 ||
[Analyze grammar]

lokānnirayasaṃmagnāñjñātvā yogeśvareśvaraḥ |
kīrtiṃ prathayituṃ loke yayā ghoraṃ tariṣyati || 6 ||
[Analyze grammar]

evaṃ jñātvā dayāvārdhiḥ parameśo manoharaḥ |
avatāraṃ cakārātra caturdhā saśriyānvitaḥ || 7 ||
[Analyze grammar]

purā tretāyuge prāpte pūrṇāṃśo raghunandanaḥ |
sūryavaṃśe samutpanno rāmo rājīvalocanaḥ || 8 ||
[Analyze grammar]

sa rāmo lakṣmaṇasakhaḥ kākapakṣadharo yuvā |
tātasya vacanāttau tu viśvāmitramanuvratau || 9 ||
[Analyze grammar]

yajñasaṃrakṣaṇārthāya rājñā dattau kumārakau |
dāṃtau dhanurdharau vīrau viśvāmitramanuvratau || 10 ||
[Analyze grammar]

pathi pravrajatostatra tāṭakā nāma rākṣasī |
saṃgatā ca vane ghore tayorvai vighnakāraṇāt || 11 ||
[Analyze grammar]

ṛṣeranujñayā rāmastāṭakāṃ yamayātanām |
prāveśayaddhanurvedavidyābhyāsena rāghavaḥ || 12 ||
[Analyze grammar]

yasya pādatalasparśācchilā vāsavayogajā |
ahalyā gautamavadhūḥ punarjātā svarūpiṇī || 13 ||
[Analyze grammar]

viśvāmitrasya yajñe tu supravṛtte raghūttamaḥ |
mārīcaṃ ca subāhuṃ ca jaghāna parameṣubhiḥ || 14 ||
[Analyze grammar]

īśvarasya dhanurbhagnaṃ janakasya gṛhe sthitam |
rāmaḥ paṃcadaśe varṣe ṣaḍvarṣāmatha maithilīm || 15 ||
[Analyze grammar]

upayeme vivāhena ramyāṃ sītāmayonijām |
kṛtakṛtyastadā jātaḥ sītāṃ saṃprāpya rāghavaḥ || 16 ||
[Analyze grammar]

tato dvādaśa varṣāṇi reme rāmastayā saha |
saptaviṃśatime varṣe yauvarājyamakalpayat || 17 ||
[Analyze grammar]

rājānamatha kaikeyī varadvayamayācata |
tayorekena rāmastu sasītaḥ saha lakṣmaṇaḥ || 18 ||
[Analyze grammar]

jaṭādharaḥ pravrajatuvarṣāṇīha caturdaśa |
bharatastu dvitīyena yauvarājyādhipo'stu me || 19 ||
[Analyze grammar]

jānakī lakṣmaṇasakhaṃ rāmaṃ prāvrājayannṛpaḥ |
trirātramudakāhāraścaturthe'hni phalāśanaḥ || 20 ||
[Analyze grammar]

paṃcame citrakūṭe tu rāmasthānamakalpayat |
atha trayodaśe varṣe paṃcavaṭyāṃ mahāmune || 21 ||
[Analyze grammar]

rāmo virūpayāmāsa śūrpaṇakhāṃ niśācarīm |
vane vicaratastasya jānakyā sahitasya ca || 22 ||
[Analyze grammar]

āgato rākṣasastāṃ tu hartuṃ pāpavipākataḥ |
tato māghāsitāṣṭamyāṃ muhūrte vṛṃdasaṃjñite || 23 ||
[Analyze grammar]

rāghavābhyāṃ vinā sītāṃ jahāra daśakaṃdharaḥ |
tenaivaṃ hriyamāṇā sā cakraṃda kurarī yathā || 24 ||
[Analyze grammar]

rāmarāmeti māṃ rakṣa rakṣa māṃ rakṣasā hṛtām |
yathā śyenaḥ kṣudhākrāṃtaḥ kraṃdaṃtīṃ vartikāṃ nayet || 25 ||
[Analyze grammar]

tathā kāmavaśaṃ prāpto rāvaṇo janakātmajām |
nayatyevaṃ janakajāṃ jaṭāyuḥ pakṣirāṭtadā || 26 ||
[Analyze grammar]

yuyudhe rākṣaseṃdreṇa sa rāvaṇahato'patat |
mārgaśuklanavamyāṃ tu vasaṃtīṃ rāvaṇālaye || 27 ||
[Analyze grammar]

saṃpātirdaśame māsa ācakhyau vānareṣu tām |
ekādaśyāṃ maheṃdrādre puḥpluve śatayojanam || 28 ||
[Analyze grammar]

hanūmānniśi tasyāṃ tu laṃkāyāṃ paryakālayat |
tadrātriśeṣe sītāyā darśanaṃ hi hanūmataḥ || 29 ||
[Analyze grammar]

dvādaśyāṃ śiṃśapāvṛkṣe hanūmānparyavasthitaḥ |
tasyāṃ niśāyāṃ jānakyā viśvāsāya ca saṃkathā || 30 ||
[Analyze grammar]

akṣādibhistrayodaśyāṃ tato yuddhamavartata |
brahmāstreṇa caturdaśyāṃ baddhaḥ śakrajitā kapiḥ || 31 ||
[Analyze grammar]

vahninā pucchayuktena laṃkāyā dahanaṃ kṛtam |
pūrṇimāyāṃ maheṃdrādrau punarāgamanaṃ kapeḥ || 32 ||
[Analyze grammar]

mārgāsitapratipadaḥ paṃcabhiḥ pathivāsaraiḥ |
punarāgatya ṣaṣṭhe'hni dhvastaṃ madhuvanaṃ kila || 33 ||
[Analyze grammar]

saptamyāṃ pratyabhijñānadānaṃ sarvanivedanam |
aṣṭamyuttaraphalgunyāṃ muhūrte vijayābhidhe || 34 ||
[Analyze grammar]

madhyaṃ prāpte sahasrāṃśau prasthānaṃ rāghavasya ca |
rāmaḥ kṛtvā pratijñāṃ tu prayāto dakṣiṇāṃ diśam || 35 ||
[Analyze grammar]

tīrtvāhaṃ sāgaramapi haniṣye rākṣaseśvaram |
dakṣiṇāśāṃ prayātasya sugrīvo'pyabhavatsakhā || 36 ||
[Analyze grammar]

vāsaraiḥ saptabhiḥ siṃdhoḥ skaṃdhāvāraniveśanam |
pauṣaśuklapratipadastṛtīyāyāvadaṃbudheḥ || 37 ||
[Analyze grammar]

upasthānaṃ sasainyasya rāghavasya babhūva ha |
bibhīṣaṇaścaturthyāṃ tu rāmeṇa saha saṃgataḥ || 38 ||
[Analyze grammar]

samudrataraṇārthāya paṃcamyāṃ maṃtra udyataḥ |
prāyopaveśanaṃ cakre rāmo dinacatuṣṭayam || 39 ||
[Analyze grammar]

samudravaralābhaśca sahopāyapradarśanam |
tato daśamyāmāraṃbhastrayodaśyāṃ samāpanam || 40 ||
[Analyze grammar]

caturdaśyāṃ suvelādrau rāmaḥ sainyaṃ nyaveśayat |
paurṇamāsyāṃ dvitīyāṃ taṃ tridinaiḥ sainyatāraṇam || 41 ||
[Analyze grammar]

tīrtvā toyanidhiṃ rāmo vānareśvarasainyavān |
rurodha ca purīṃ laṃkāṃ sītārthaṃ saha lakṣmaṇaḥ || 42 ||
[Analyze grammar]

tṛtīyādi daśamyaṃtaṃ niveśaśca dināṣṭakam |
śukasāraṇayostatra prāptirekādaśe dine || 43 ||
[Analyze grammar]

pauṣāsitākhyadvādaśyāṃ sainyasaṃkhyānameva ca |
śārdūlena kapīṃdrāṇāṃ sahasāropavarṇanam || 44 ||
[Analyze grammar]

trayodaśyā amāvāsyāṃ laṃkāyāṃ divasaistribhiḥ |
rāvaṇaḥ sainyasaṃkhyānaṃ raṇotsāhaṃ tadākarot || 45 ||
[Analyze grammar]

prayayāvaṃgado dautyaṃ māghaśuklādyavāsare |
sītāyāśca tato bharturmāyāmūrddhādidarśanam || 46 ||
[Analyze grammar]

māghadvitīyādi dinaiḥ saptabhiryāvadaṣṭamī |
rakṣasāṃ vānarāṇāṃ ca yuddhamāsīcca saṃkulam || 47 ||
[Analyze grammar]

māghaśuklanavamyāṃ tu rātrāviṃdrajitā raṇe |
rāmalakṣmaṇayornāgapāśabaṃdhaḥ kṛtaḥ kila || 48 ||
[Analyze grammar]

ākuleṣu kapīśeṣu nirutsāheṣu sarvaśaḥ |
nāgapāśavimokṣārthaṃ daśamyāṃ pavano'japat || 49 ||
[Analyze grammar]

karṇe svarūpaṃ rāmasya garuḍāgamanaṃ tataḥ |
ekādaśyāṃ ca dvādaśyāṃ dhūmrākṣasya vadhaḥ kṛtaḥ || 50 ||
[Analyze grammar]

trayodaśyāṃ tu tenaiva nihataḥ kaṃpano raṇe |
māghaśuklacaturdaśyā yāvatkṛṣṇādivāsaram || 51 ||
[Analyze grammar]

tridinena prahastasya nīlena vihito vadhaḥ |
māghakṛṣṇadvitīyāyāścaturthyaṃ taṃ tribhirdinaiḥ || 52 ||
[Analyze grammar]

rāmeṇa tumule yuddhe rāvaṇo drāvito raṇāt |
paṃcamyā aṣṭamīyāvadrāvaṇena prabodhitaḥ || 53 ||
[Analyze grammar]

kuṃbhakarṇastadā cakre'bhyavahāraṃ caturdinam |
kuṃbhakarṇo dinaiḥ ṣaḍbhirnavamyāstu caturdaśīm || 54 ||
[Analyze grammar]

rāmeṇa nihato yuddhe bahuvānarabhakṣakaḥ |
amāvāsyādine śokādavahāro babhūva ha || 55 ||
[Analyze grammar]

phālgunādipratipadaścaturthyaṃtaṃ caturdinaiḥ |
bisataṃtuprabhṛtayo nihatāḥ paṃcarākṣasāḥ || 56 ||
[Analyze grammar]

paṃcamyāḥ saptamī yāvadatikāyavadhastathā |
aṣṭamyādvādaśī yāvannihatau dinapaṃcakāt || 57 ||
[Analyze grammar]

nikuṃbhakuṃbhāvūrdhvaṃ tu makarākṣastribhirdinaiḥ |
phālgunāsitadvitīyāyāṃ dine śakrajitā jitam || 58 ||
[Analyze grammar]

tṛtīyādisaptamyaṃtaṃ dinapaṃcakameva ca |
oṣadhyānayanavyagrādavahāro babhūva ha || 59 ||
[Analyze grammar]

tatastrayodaśīyāvaddinaiḥ paṃcabhiriṃdrajit |
lakṣmaṇena hato yuddhe vikhyātabalapauruṣaḥ || 60 ||
[Analyze grammar]

caturdaśyāṃ daśagrīvo dīkṣāṃ prāpāvahārataḥ |
amāvāsyādine prāyādyuddhāya daśakaṃdharaḥ || 61 ||
[Analyze grammar]

caitraśuklapratipadaḥ paṃcamīdinapaṃcakaiḥ |
rāvaṇe yuddhyamāne tu pracuro rakṣasāṃ vadhaḥ || 62 ||
[Analyze grammar]

caitraṣaṣṭhyāṣṭamī yāvanmahāpārśvādi māraṇam |
caitraśuklanavamyāṃ tu saumitreḥ śaktibhedanam || 63 ||
[Analyze grammar]

kopāviṣṭena rāmeṇa drāvito daśakaṃdharaḥ |
droṇādrirāṃjaneyena lakṣmaṇārthamupāhṛtaḥ || 64 ||
[Analyze grammar]

daśamyāmavahārobhūdrātrau yuddhe tu rakṣasām |
ekādaśyāṃ tu rāmāya rathaṃ mātalisārathiḥ || 65 ||
[Analyze grammar]

prerito vāsavenājāvarpayāmāsa bhaktitaḥ |
kopavānatha dvādaśyā yāvatkṛṣṇacaturdaśī || 66 ||
[Analyze grammar]

aṣṭādaśadinai rāmo rāvaṇaṃ dvairathe'vadhīt |
saṃgrāme tumule jāte rāmo jayamavāptavān || 67 ||
[Analyze grammar]

māghaśukladvitīyāyāścaitrakṛṣṇa caturdaśīm |
saptāśītidineṣveva madhyaṃ paṃcadaśāhakam || 68 ||
[Analyze grammar]

yuddhāvahāraḥ saṃgrāmo dvāsaptati dinānyabhūt |
saṃskāro rāvaṇādīnāmamāvasyā dine'bhavat || 69 ||
[Analyze grammar]

vaiśākhādi tithau rāma uvāsa raṇabhūmiṣu |
abhiṣikto dvitīyāyāṃ laṃkārājye vibhīṣaṇaḥ || 70 ||
[Analyze grammar]

sītāśuddhistṛtīyāyāṃ devebhyo varalaṃbhanam |
hatvā cireṇa laṃkeśaṃ lakṣmaṇāgraja eva saḥ || 71 ||
[Analyze grammar]

gṛhītvā jānakīṃ puṇyāṃ duḥkhitāṃ rākṣasena tu |
ādāya parayā prītyā jānakīṃ sa nyavartata || 72 ||
[Analyze grammar]

vaiśākhasya caturthyāṃ tu rāmaḥ puṣpakamāśritaḥ |
vihāyasā nivṛttastu bhūyo'yodhyāṃ purīṃ prati || 73 ||
[Analyze grammar]

pūrṇe caturdaśe varṣe paṃcamyāṃ mādhavasya tu |
bharadvājāśrame rāmaḥ sagaṇaḥ samupāviśat || 74 ||
[Analyze grammar]

naṃdigrāme tu ṣaṣṭhyāṃ sa bharatena samāgataḥ |
saptamyāmabhiṣikto'sāvayodhyāyāṃ raghūdvahaḥ || 75 ||
[Analyze grammar]

daśaikādhikamāsāṃstucaturdaśāhāni maithilī |
uvāsa rāma rahitā rāvaṇasya niveśane || 76 ||
[Analyze grammar]

dvicatvāriṃśaka varṣe rāmo rājyamakārayat |
sītāyāśca trayastriṃśadvatsarāśca tadābhavan || 77 ||
[Analyze grammar]

sa caturdaśavarṣāṃte praviśya ca purīṃ prabhuḥ |
ayodhyāṃ mudito rāmo hatvā rāvaṇamāhave || 78 ||
[Analyze grammar]

bhrātṛbhiḥ sahitastatra rāmo rājyamathākarot |
rājyaṃ prakurvatastasya purodhā vadatāṃ varaḥ || 79 ||
[Analyze grammar]

agastyaḥ kuṃbhasaṃbhūtistamāgaṃtā raghoḥ patim |
tadvākyādraghunātho'sau kariṣyati hayakratum || 80 ||
[Analyze grammar]

tasyāgamiṣyati hayo hyāśrame tava suvrata |
tasya yodhāḥ pramuditā āyāsyaṃti tavāśramam || 81 ||
[Analyze grammar]

teṣāmagre rāmakathāḥ kariṣyasi manoharāḥ |
taiḥ sākaṃ tvamayodhyāyāṃ gaṃtāsi vai dvijarṣabha || 82 ||
[Analyze grammar]

dṛṣṭvā rāmamayodhyāyāṃ padmapatranibhekṣaṇam |
tatkṣaṇādeva saṃsāravārdhinistāravānbhava || 83 ||
[Analyze grammar]

ityuktvā māṃ munivaro lomaśaḥ sarvabuddhimān |
uvāca te kiṃ praṣṭavyaṃ tadāhamavadaṃ hi tam || 84 ||
[Analyze grammar]

jñātaṃ tvatkṛpayā sarvaṃ rāmacāritramadbhutam |
tvatprasādādavāpsye'haṃ rāmasya caraṇāṃbujam || 85 ||
[Analyze grammar]

mayā namaskṛtaḥ paścājjagāma sa munīśvaraḥ |
tatprasādānmayāvāptaṃ rāmasya caraṇārcanam || 86 ||
[Analyze grammar]

so'haṃ smarāmi rāmasya caraṇāvanvahaṃ muhuḥ |
gāyāmi tasya caritaṃ muhurmuhurataṃdritaḥ || 87 ||
[Analyze grammar]

pāvayāmi janānanyāngānena svāṃtahāriṇā |
hṛṣyāmi tanmunervākyaṃ smāraṃsmāraṃ tadīkṣayā || 88 ||
[Analyze grammar]

dhanyo'haṃ kṛtakṛtyo'haṃ sabhāgyo'haṃ mahītale |
rāmacaṃdra padāṃbhoja didṛkṣā me bhaviṣyati || 89 ||
[Analyze grammar]

tasmātsarvātmanā rāmo bhajanīyo manoharaḥ |
vaṃdanīyo hi sarveṣāṃ saṃsārābdhititīrṣayā || 90 ||
[Analyze grammar]

tasmādyūyaṃ kimarthaṃ vai prāptāḥ ko vānarādhipaḥ |
yāgaṃ karoti dharmātmā hayamedhaṃ mahākratum || 91 ||
[Analyze grammar]

tatsarvaṃ kathayaṃtvatra yāṃ tu vāhasya pālane |
smaraṃtu raghunāthāṃghriṃ smṛtvā smṛtvā punaḥ punaḥ || 92 ||
[Analyze grammar]

iti vākyaṃ samākarṇya munervismayamāgatāḥ |
raghunāthaṃ smaraṃtaste procurāraṇyakaṃ munim || 93 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe loma |
śāraṇyakasaṃvāde rāmacaritrakathanaṃnāma ṣaṭtriṃśattamo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 36

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: