Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
etadākhyānakaṃ śrutvā vātsyāyana udāradhīḥ |
paramaṃ harṣamāpede jagāda ca phaṇīśvaram || 1 ||
[Analyze grammar]

vātsyāyana uvāca |
kathāṃ saṃśṛṇvate mahyaṃ tṛptirnāsti phaṇīśvara |
raghunāthasya bhaktārtihārikīrtikarasya vai || 2 ||
[Analyze grammar]

dhanya āraṇyako nāma munirvedadharaḥ paraḥ |
raghunāthaṃ samālokya dehaṃ tatyāja naśvaram || 3 ||
[Analyze grammar]

tato rājño hayaḥ kutra gataḥ kena niyaṃtritaḥ |
kathaṃ tatra ramānātha kīrtirjātā phaṇīśvara || 4 ||
[Analyze grammar]

sarvaṃ kathaya me tathyaṃ sarvajño'sti yato bhavān |
dharādharavapurdhārī sākṣāttasya svarūpadhṛk || 5 ||
[Analyze grammar]

vyāsa uvāca |
iti vākyaṃ samākarṇya prahṛṣṭenāṃtarātmanā |
uvāca rāmacāritraṃ tattadguṇakathodayam || 6 ||
[Analyze grammar]

śeṣa uvāca |
sādhu pṛcchasi viprarṣe raghunāthaguṇānmuhuḥ |
śrutā na śrutavatkṛtvā teṣu lolupatāṃ dadhat || 7 ||
[Analyze grammar]

tato niragamadvāhaḥ sainikairbahubhivṛtaḥ |
revātīre manojñe tu munivṛṃdaniṣevite || 8 ||
[Analyze grammar]

senācarāstataḥ sarve yatra vāhastatastataḥ |
prasarpaṃti nirīkṣaṃtastanmārgaṃ raṇakovidāḥ || 9 ||
[Analyze grammar]

vājī gato'tha revāyā hrade'gādhajalānvite |
bhāle svarṇabhavaṃ patraṃ dhārayanpūjitāṃgakaḥ || 10 ||
[Analyze grammar]

tato jale mamajjāsau rāmacaṃdra hayo varaḥ |
tadā sarve mahāśūrāstatra vismayamāgatāḥ || 11 ||
[Analyze grammar]

taiḥ parasparamevoce kathaṃ hayasamāgamaḥ |
ko'tra gaṃtā jale vāhamānetuṃ taṃ mahodayam || 12 ||
[Analyze grammar]

iti yāvatsamudvignā maṃtrayaṃte parasparam |
tāvadvīraśataiḥ sārdhamājagāma raghoḥ patiḥ || 13 ||
[Analyze grammar]

tānsarvānvimanaskānsa dṛṣṭvā śatrughnasaṃjñitaḥ |
papraccha meghagaṃbhīravācā vīraśiromaṇiḥ || 14 ||
[Analyze grammar]

kiṃ sthitaṃ nikhilairadya yuṣmābhiḥ saṃghaśo jale |
kutrāśvo raghunāthasya svarṇapatreṇa śobhitaḥ || 15 ||
[Analyze grammar]

jale kiṃ vinimagno'sau hṛto vā kena māninā |
tanme kathayata kṣipraṃ kathaṃ yūyaṃ vimohitāḥ || 16 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya rājño raghuvarasya hi |
kathayāmāsuste sarvaṃ vīrāḥ śūraśiromaṇim || 17 ||
[Analyze grammar]

janā ūcuḥ |
svāminvayaṃ na jānīmo muhūrtamabhavajjale |
nimamajja tato nāyāddhayastava manoharaḥ || 18 ||
[Analyze grammar]

tvameva tatra gatvemaṃ vāhamānaya vegataḥ |
asmābhistatra gaṃtavyaṃ tvayā sārddhaṃ mahāmate || 19 ||
[Analyze grammar]

iti śrutvā vacasteṣāṃ sainikānāṃ raghūdvahaḥ |
khedaṃ prāpa janānpaśyañjalasaṃtaraṇodyatān || 20 ||
[Analyze grammar]

uvāca maṃtrimukhyaṃ sa kiṃ kartavyamataḥ param |
kathaṃ vāhasya saṃprāptirbhaviṣyati vadasva tat || 21 ||
[Analyze grammar]

ke tatra śūrāḥ saṃyojyā jale'nveṣayituṃ hayam |
ko vā nayiṣyate vāhaṃ kenopāyena tadvada || 22 ||
[Analyze grammar]

iti rājñovacaḥ śrutvā sumatirmaṃtrisattamaḥ |
uvāca samaye yogyaṃ śatrughnaṃ harṣayanniva || 23 ||
[Analyze grammar]

svāminnasti tava śrīmañchaktiradbhutakarmaṇaḥ |
pātālagamane śaktirjalamadhyādiha sphuṭam || 24 ||
[Analyze grammar]

anyacca puṣkalasyāpi śaktirasti mahātmanaḥ |
hanūmato'pi rāmasya pādasevāparasya ca || 25 ||
[Analyze grammar]

tasmādyūyaṃ trayo gatvā hayamānayata dhruvam |
yato bhavedvāhamedho raghunāthasya dhīmataḥ || 26 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samāśrutya śatrughnaḥ paravīrahā |
svayaṃ viveśa toyāṃtarhanumatpuṣkalānvitaḥ || 27 ||
[Analyze grammar]

yāvajjalaṃ viveśāsau tāvatpuramadṛśyata |
anekodyānaśobhāḍhyamameyaṃ puṭabhedanam || 28 ||
[Analyze grammar]

tatra māṇikyaracite staṃbhe svarṇamaye hayam |
baddhaṃ dadarśa rāmasya svarṇapatrasuśobhitam || 29 ||
[Analyze grammar]

striyastatra manohāri rūpadhāriṇya uttamāḥ |
sevaṃte suṃdarīmekāṃ paryaṃke sukhamāsthitām || 30 ||
[Analyze grammar]

tāndṛṣṭvā tāḥ striyaḥ sarvāḥ prāvocansvāminīṃ prati |
ete'lpavarṣmavayaso māṃsapuṣṭakalevarāḥ || 31 ||
[Analyze grammar]

bhaviṣyaṃti tava śreṣṭhamāhārasya phalaṃ mahat |
eteṣāṃ śoṇitaṃ svādu puruṣāṇāṃ gatāyuṣām || 32 ||
[Analyze grammar]

etadvacaḥ samākarṇya sevakīnāṃ varāṃganā |
jahāsa kiṃcidvadanaṃ nartayaṃtī bhruvānaghā || 33 ||
[Analyze grammar]

tāvattrayaste saṃprāptāḥ sannāhaśrī viśobhitāḥ |
śirastrāṇāni dadhataḥ śauryavīryasamanvitāḥ || 34 ||
[Analyze grammar]

tā dṛṣṭvā mahilāstatra sauṃdaryaśrīsamanvitāḥ |
procuste vismayaṃ vipra kimidaṃ dṛśyate mahat || 35 ||
[Analyze grammar]

namaścakrurmahātmānaḥ sarve devavarāṃganāḥ |
kirīṭamaṇividyotadyotitāṃghriyugāstataḥ || 36 ||
[Analyze grammar]

sā tānpapraccha puruṣānsarvaśreṣṭhā tu bhāminī |
ke yūyamatra saṃprāptāḥ kathaṃ cāpadharā narāḥ || 37 ||
[Analyze grammar]

matsthalaṃ sarvadevānāmagamyaṃ mohanaṃ mahat |
atra prāptasya tu kvāpi nivṛttirna bhavatyuta || 38 ||
[Analyze grammar]

aśvo'yaṃ kasya rājño vai kathaṃ cāmaravījitaḥ |
svarṇapatreṇa śobhāḍhyaḥ kathayaṃtu mamāgrataḥ || 39 ||
[Analyze grammar]

śeṣa uvāca |
iti tasyā vacaḥ śrutvā mohanācārasaṃyutam |
hanūmāṃstāṃ pratyuvāca gatabhīḥ prahasanniva || 40 ||
[Analyze grammar]

vayaṃ vai kiṃkarā rājñastrailokyasya śikhāmaṇeḥ |
trilokīyaṃ praṇamate sarvadevaśiromaṇim || 41 ||
[Analyze grammar]

rāmabhadrasya jānīhi hayamedhapravartituḥ |
pramuṃca vāhamasmākaṃ kathaṃ baddho varāṅgane || 42 ||
[Analyze grammar]

vayaṃ sarvāstrakuśalāḥ sarvaśastrāstrakovidāḥ |
nayiṣyāmo balādvāhaṃ hatvā tatpratirodhakān || 43 ||
[Analyze grammar]

iti vākyaṃ samākarṇya plavaṅgasya varāṅganā |
vivarasthā pratyuvāca hasaṃtī vākyakovidā || 44 ||
[Analyze grammar]

mayānītamimaṃ vāhaṃ na komocayituṃ kṣamaḥ |
varṣāyutena niśitairbāṇakoṭibhirucchikhaiḥ || 45 ||
[Analyze grammar]

paraṃ rāmasya pādābjasaivakī karmakāriṇī |
na grahīṣyāmi tadvāhaṃ rājarājasya dhīmataḥ || 46 ||
[Analyze grammar]

mahāna vinayo jāto mama netryāḥ suvājinaḥ |
kṣamatādrāmacaṃdrastaccharaṇyo bhaktavatsalaḥ || 47 ||
[Analyze grammar]

yūyaṃ kliṣṭāstatpuruṣā hayārthaṃ tasya rakṣituḥ |
yācadhvaṃ varamaprāpyaṃ devānāmapi sattamāḥ || 48 ||
[Analyze grammar]

yathā memīvamatyugraṃ kṣameta puruṣottamaḥ |
vrīḍāṃ tyaktvākhilāṃ yūyaṃ vṛṇudhvaṃ varamuttamam || 49 ||
[Analyze grammar]

tasyā vacaḥ paraṃ śrutvā hanūmānni jagāda tām |
raghunāthaprasādena sarvamasmākamūrjitam || 50 ||
[Analyze grammar]

tathāpi yāce varamekamuttamaṃ |
vidhehi tanme manasaḥ samīhitam |
bhave bhave no raghunāyakaḥ pati |
rvayaṃ ca tatkarmakarāśca kiṃkarāḥ || 51 ||
[Analyze grammar]

etadvacanamākarṇya plavagasya tadāṃganā |
uvāca vākyaṃ madhuraṃ prahasya guṇapūjitam || 52 ||
[Analyze grammar]

bhavadbhiḥ prārthitaṃ yadvai durllabhaṃ sarvadaivataiḥ |
tadbhaviṣyatyasaṃdehaḥ sevakāstadraghoḥ pateḥ || 53 ||
[Analyze grammar]

athāpi varamekaṃ vai dāsyāmi kṛtahelanā |
raghunāthasya tuṣṭyarthaṃ tadṛtaṃ me bhavedvacaḥ || 54 ||
[Analyze grammar]

agre vīramaṇirbhūpo mahāvīrasamanvitaḥ |
grahīṣyati bhavadvāhaṃ śivena parirakṣitaḥ || 55 ||
[Analyze grammar]

tajjayārthe mahāstraṃ me gṛhṇīta sumahābalāḥ |
dvairathe sa tu yoddhavyaḥ śatrughnena tvayā mahān || 56 ||
[Analyze grammar]

idamastraṃ yadā tvaṃ tu kṣepayiṣyasi saṃgare |
anena pūto rāmasya svarūpaṃ jñāsyate punaḥ || 57 ||
[Analyze grammar]

jñātvā taṃ vājinaṃ datvā caraṇe prapatiṣyati |
tasmādgṛhṇīdhvamastraṃ tanmama vairividāraṇam || 58 ||
[Analyze grammar]

tacchrutvā raghunāthasya bhrātā jagrāha cāstrakam |
udaṅmukhaḥ pavitrāṃgo yoginyā dattamadbhutam || 59 ||
[Analyze grammar]

tatprāpyāstraṃ mahātejā babhūva ripukarśanaḥ |
duṣpradharṣyo durārādhyo vairivāraṇasatsṛṇiḥ || 60 ||
[Analyze grammar]

tāṃ natvā rāghavaśreṣṭhaḥ śatrughno hayasattamam |
gṛhītvāgājjalāttasmādrevātīre sukhocite || 61 ||
[Analyze grammar]

taṃ dṛṣṭvā sainikāḥ sarve prahṛṣṭāṃgā mudānvitāḥ |
sādhusādhu praśaṃsaṃtaḥ papracchurhayanirgamam || 62 ||
[Analyze grammar]

hanūmānkathayāmāsa hayasyāgamanaṃ mahat |
varaprāptiṃ ca tābhyo vai te'pi śrutvā mudaṃ gatāḥ || 63 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe śatrughnasya yoginīdarśanajalamadhyādvāhaprāptirnāma aṣṭatriṃśattamo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 38

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: