Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
atha tejaḥpuraṃ prāptasturagaḥ patraśobhitaḥ |
yasyāṃ pālayate rājā prajāḥ satyena satyavān || 1 ||
[Analyze grammar]

atha koṭiparīvāro raghunāthānujastataḥ |
hayānugo yayau tasya purataḥ puradharṣaṇaḥ || 2 ||
[Analyze grammar]

taddṛṣṭvā nagaraṃ ramyaṃ citraprākāraśobhitam |
kāṃcanaiḥ kalaśaistatra paritaḥ pratibhāsitam || 3 ||
[Analyze grammar]

devāyatanasāhasraiḥ sarvataśca virājitam |
yatīnāṃ tu maṭhāstatra śobhaṃte yatipūritāḥ || 4 ||
[Analyze grammar]

vahatyatra mahādevī śikhilocanamūrdhagā |
haṃsakāraṃḍavākīrṇāmunivṛṃdaniṣevitā || 5 ||
[Analyze grammar]

brāhmaṇānāṃ pratyagāramagnihotrabhavaḥ punaḥ |
dhūmastatra punātyaṃga pātakāplutamānasān || 6 ||
[Analyze grammar]

uvāca sumatiṃ rājā śatrughnaḥ śatrutāpanaḥ |
tatpuraprekṣaṇodbhūtaharṣavismitamānasaḥ || 7 ||
[Analyze grammar]

śatrughna uvāca |
maṃtrinkathaya kasyedaṃ puraṃ me dṛṣṭigocaram |
karoti mānasāhlādaṃ dharmeṇa pratipālitam || 8 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya śatrughnasya mahīpateḥ |
uvāca sumatiḥ sarvaṃ yathātathamanuddhatam || 9 ||
[Analyze grammar]

sumatiruvāca |
śṛṇuṣvāvahitaḥ svāminvaiṣṇavasya kathāḥ śubhāḥ |
yāḥ śrutvā mucyate pāpādbrahmahatyāsamādapi || 10 ||
[Analyze grammar]

jīvanmukto varīvarti rāmāṃghryaṃbujaṣaṭpadaḥ |
satyavānyajñayajñāṃga jñātā kartā'vitā mahān || 11 ||
[Analyze grammar]

dhenuṃ prasādya bahubhirvratairyaṃ prāpa tatpitā |
ṛtaṃbharākhyo jagati khyātaḥ paramadhārmikaḥ || 12 ||
[Analyze grammar]

gauḥ prasannā dadau putramanekaguṇasaṃskṛtam |
satyavaṃtaṃ suśobhāḍhyaṃ taṃ jānīhi nṛpottamam || 13 ||
[Analyze grammar]

śatrughna uvāca |
ko vā ṛtaṃbharo rājā kimarthaṃ dhenupūjanam |
kathaṃ prāptaḥ sutastasya vaiṣṇavo viṣṇusevakaḥ || 14 ||
[Analyze grammar]

sarvametatsamācakṣva vaiṣṇavasya kathānakam |
śrutaṃ harati jaṃtūnāṃ mahāpātakaparvatam || 15 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya śatrughnasya mahārthakam |
kathayāmāsa viśadaṃ tadutpattikathānakam || 16 ||
[Analyze grammar]

ṛtaṃbharo narapatiranapatyaḥ purā'bhavat |
kalatrāṇi bahūnyasya na putraṃ prāpa teṣu vai || 17 ||
[Analyze grammar]

tadā jābālināmānaṃ muniṃ daivādupāgatam |
prapaccha kuśalodyuktaḥ saputrotpattikāraṇam || 18 ||
[Analyze grammar]

ṛtaṃbhara uvāca |
svāminvaṃdhyasya me brūhi putrotpattikaraṃ vacaḥ |
yatkṛtvā jāyate'patyaṃ mama vaṃśadharaṃ varam || 19 ||
[Analyze grammar]

tajjñātvā bhavato bhavyaṃ prakuryāṃ niścitaṃ vacaḥ |
dānaṃ vrataṃ vā tīrthaṃ vā makhaṃ vā munisattama || 20 ||
[Analyze grammar]

iti rājñovacaḥ śrutvā jagāda munisattamaḥ |
sutotpattikaraṃ vākyaṃ praṇatasya sutārthinaḥ || 21 ||
[Analyze grammar]

apatyaprāptikāmasya saṃtyupāyāstrayaḥ prabho |
viṣṇoḥ prasādo goścāpi śivasyāpyathavā punaḥ || 22 ||
[Analyze grammar]

tasmāttvaṃ kuru vai pūjāṃ dhenordevatanornṛpa |
yasyāḥ pucche mukhe śṛṃge pṛṣṭhe devāḥ pratiṣṭhitāḥ || 23 ||
[Analyze grammar]

sā tuṣṭā dāsyati kṣipraṃ vāṃchitaṃ dharmasaṃyutam |
evaṃ viditvā gopūjāṃ vidhehi tvamṛtaṃbhara || 24 ||
[Analyze grammar]

yo vai nityaṃ pūjayati gāṃ gehe yavasādibhiḥ |
tasya devāśca pitaro nityaṃ tṛptā bhavaṃti hi || 25 ||
[Analyze grammar]

yo vai gavāhnikaṃ dadyānniyamena śubhavrataḥ |
tena satyena tasya syuḥ sarve pūrṇā manorathāḥ || 26 ||
[Analyze grammar]

tṛṣitā gaurgṛhe baddhā gehe kanyā rajasvalā |
devatā ca sanirmālyā haṃti puṇyaṃ purākṛtam || 27 ||
[Analyze grammar]

yo vai gāṃ pratiṣiddhyeta caraṃtīṃ svaṃ tṛṇaṃ naraḥ |
tasya pūrve ca pitaraḥ kaṃpaṃte patanonmukhāḥ || 28 ||
[Analyze grammar]

yo vai yaṣṭyā tāḍayati dhenuṃ martyo vimūḍhadhīḥ |
dharmarājasya nagaraṃ sa yāti karavarjitaḥ || 29 ||
[Analyze grammar]

yo vai daṃśānvārayati tasya pūrve hyadhogatāḥ |
nṛtyaṃti matsuto hyasmāṃstārayiṣyati bhāgyavān || 30 ||
[Analyze grammar]

atraivodāharaṃtīmamitihāsaṃ purātanam |
janakasya purāvṛttaṃ dharmarājapure'dbhutam || 31 ||
[Analyze grammar]

ekadā janako rājā yogenāsūnsamatyajat |
tadā vimānaṃ saṃprāptaṃ kiṃkiṇījālabhūṣitam || 32 ||
[Analyze grammar]

tadāruhya gato rājā sevakairūḍhadehavān |
mārge jagāma dharmasya saṃyaminyāḥ puroṃ'tike || 33 ||
[Analyze grammar]

tadā narakakoṭīṣu pīḍyaṃte pāpakāriṇaḥ |
janakasyāṃgapavanaṃ prāpya saukhyaṃ prapedire || 34 ||
[Analyze grammar]

niraye dāhajāpīḍā jātaiṣāṃ sukhakāriṇī |
mahāduḥkhaṃ tadā naṣṭaṃ janakasyāṃgavāyunā || 35 ||
[Analyze grammar]

tadā taṃ nirgataṃ dṛṣṭvā jaṃtavaḥ pāpapīḍitāḥ |
atyaṃtaṃ cukruśurbhītāstadviyogamanicchavaḥ || 36 ||
[Analyze grammar]

ūcuste karuṇāṃ vācaṃ mā gaccha sukṛtinnitaḥ |
tvadaṃgavāyusaṃsparśātsukhinaḥ syāmapīḍitāḥ || 37 ||
[Analyze grammar]

iti vākyaṃ samākarṇya rājā paramadhārmikaḥ |
mānase ciṃtayāmāsa karuṇāpūrapūritaḥ || 38 ||
[Analyze grammar]

cenmattaḥ prāṇināṃ saukhyaṃ bhavediha tadā punaḥ |
atraiva ca pure sthāsye svarga eṣa manoramaḥ || 39 ||
[Analyze grammar]

evaṃ kṛtvā nṛpastasthau tatraiva nirayāgrataḥ |
vidadhatprāṇināṃ saukhyamanukaṃpitamānasaḥ || 40 ||
[Analyze grammar]

tatra dharmastu saṃprāpto nirayadvāri duḥkhade |
kārayanyātanāstīvrā nānāpātakakāriṇām || 41 ||
[Analyze grammar]

tadā dadarśa rājānaṃ janakaṃ dvārisaṃsthitam |
vimānena mahāpuṇyakāriṇaṃ dayayāyutam || 42 ||
[Analyze grammar]

tamuvāca pretapatirjanakaṃ sahasangirā |
rājankutastvaṃ saṃprāptaḥ sarvadharmaśiromaṇiḥ || 43 ||
[Analyze grammar]

etatsthānaṃ pātakināṃ duṣṭānāṃ prāṇaghātinām |
nāyāṃti puruṣā bhūpa tvādṛśāḥ puṇyakāriṇaḥ || 44 ||
[Analyze grammar]

atrāyāṃti narāste vai ye paradrohatatparāḥ |
parāpavādaniratāḥ paradravyaparāyaṇāḥ || 45 ||
[Analyze grammar]

yo vai kalatraṃ dharmiṣṭhaṃ nijasevāparāyaṇam |
aparādhādṛte jahyātsanaro'tra samāvrajet || 46 ||
[Analyze grammar]

mitraṃ vañcayate yastu dhanalobhena lobhitaḥ |
āgatyātra naraḥ pīḍāṃ mattaḥ prāpnoti dāruṇām || 47 ||
[Analyze grammar]

yo rāmaṃ manasā vācā karmaṇā daṃbhato'pi vā |
dveṣādvācopahāsādvā na smaratyeva mūḍhadhīḥ || 48 ||
[Analyze grammar]

taṃ badhnāmi punastveṣu nikṣipya śrapayāmi ca |
yaiḥ smṛto na ramānātho narakakleśavārakaḥ || 49 ||
[Analyze grammar]

tāvatpāpaṃ manuṣyāṇāmaṃgeṣu nṛpa tiṣṭhati |
yāvadrāmaṃ na rasanā gṛṇāti kali durmateḥ || 50 ||
[Analyze grammar]

mahāpāpakarā rājanye bhavaṃti mahāmate |
tānānayaṃti madbhṛtyāstvādṛśāndraṣṭumakṣamāḥ || 51 ||
[Analyze grammar]

tasmādgaccha mahārāja bhuṃkṣva bhogānanekaśaḥ |
vimānavaramāruhya bhuṃkṣva puṇyamupārjitam || 52 ||
[Analyze grammar]

iti vākyaṃ samākarṇyadha rmarājasya tatpateḥ |
uvāca dharmarājānaṃ karuṇāpūrapūritaḥ || 53 ||
[Analyze grammar]

janaka uvāca |
ahaṃ gacchāmi no nātha jīvānāmanukampayā |
madaṃgavāyunā hyete sukhaṃ prāptāḥ sma saṃsthitāḥ || 54 ||
[Analyze grammar]

etānmuṃcasi cedrājansarvānvai nirayasthitān |
tato gacchāmi sukhitaḥ svargaṃ puṇyajanāśritam || 55 ||
[Analyze grammar]

jābāliruvāca |
iti vākyamathāśrutya janakaṃ pratyuvāca saḥ |
pratyekaṃ nirdiśañjīvānnirayasthānanekaśaḥ || 56 ||
[Analyze grammar]

dharma uvāca |
ayaṃ mitra kalatraṃ vai viśvastamanujagmivān |
tasmādenaṃ lohaśaṃkau varṣāyutamapīpacam || 57 ||
[Analyze grammar]

paścādenaṃ sūkarāṇāṃ yonau nikṣipya doṣiṇam |
mānuṣeṣvavatāryo'yaṃ ṣaṃḍhacihnena cihnitaḥ || 58 ||
[Analyze grammar]

anena paradārāśca balādāligitā muhuḥ |
tasmādayaṃ pacyate'tra raurave śatahāyanam || 59 ||
[Analyze grammar]

ayaṃ tu parakīyaṃ svaṃ muṣitvā bubhuje kudhīḥ |
tasmādasya karau chittvā paceyaṃ pūyaśoṇite || 60 ||
[Analyze grammar]

ayaṃ sāyaṃtane prāptamatithiṃ kṣudhayārditam |
vāṇyāpi nākarottasya pūjanaṃ svāgataṃ na ca || 61 ||
[Analyze grammar]

tasmādayaṃ pātanīyastāmisreṃdhanapūrite |
bhramaraiḥ pīḍito yātu yātanāṃ śatahāyanam || 62 ||
[Analyze grammar]

ayaṃ tāvatparasyoccairniṃdāṃ kurvannalajjitaḥ |
ayamapyaśṛṇotkarṇau prerayanbahuśastu tām || 63 ||
[Analyze grammar]

tasmādimāvaṃdhakūpe patitau duḥkhaduḥkhitau |
ayaṃ mitradhrugudvignaḥ pacyate raurave bhṛśam || 64 ||
[Analyze grammar]

tasmādetānpāpabhogānkārayitvā vimocaye |
tvaṃ gaccha naraśārdūla puṇyarāśividhāyakaḥ || 65 ||
[Analyze grammar]

jābāliruvāca |
evaṃ sa nirdiśañjīvāṃstūṣṇīmāsāghakāriṇaḥ |
provāca rāmabhakto'sau karuṇāpūritekṣaṇaḥ || 66 ||
[Analyze grammar]

janaka uvāca |
kathaṃ nirayanirmuktirjīvānāṃ duḥkhināṃ bhavet |
tadāśu kathaya tvaṃ vai yatkṛtvā sukhamāpnuyuḥ || 67 ||
[Analyze grammar]

dharma uvāca |
naibhirārādhito viṣṇurnaibhistasya kathāḥ śrutāḥ |
kathaṃ nirayanirmuktirbhavedvai pāpakāriṇām || 68 ||
[Analyze grammar]

yadi tvaṃ mocayasyetānmahāpāpakarānapi |
tarhyarpaya mahārāja puṇyaṃ tatkathayāmi yat || 69 ||
[Analyze grammar]

ekadā prātarutthāya śuddhabhāvena cetasā |
dhyātaḥ śrīraghunātho'sau mahāpāpaharābhidhaḥ || 70 ||
[Analyze grammar]

rāmarāmeti yaccoktaṃ tvayā śuddhena cetasā |
tatpuṇyamarpayaitebhyo yena syānnirayāccyutiḥ || 71 ||
[Analyze grammar]

jābāliruvāca |
etacchrutvā vacastasya dharmarājasya dhīmataḥ |
puṇyaṃ dadau mahārāja ājanmasamupārjitam || 72 ||
[Analyze grammar]

yadā janmakṛtaiḥ puṇyai raghunāthārcanodbhavaiḥ |
eteṣāṃ nirayānmuktirbhavatvatra manoramā || 73 ||
[Analyze grammar]

evaṃ kathayatastasya jīvā nirayasaṃsthitāḥ |
tatkṣaṇānnirayānmuktā jātā divyavapurdharāḥ || 74 ||
[Analyze grammar]

ūcuste janakaṃ rājaṃstvatprasādādvayaṃ kṣaṇāt |
duḥkhadānnirayānmuktā yāsyāmaḥ paramaṃ padam || 75 ||
[Analyze grammar]

tāndṛṣṭvā sūryasaṃkāśānnarānnirayaniḥsṛtān |
tutoṣa citte subhṛśaṃ sarvabhūtadayāparaḥ || 76 ||
[Analyze grammar]

te sarve prayayurlokaṃ divaṃ devairalaṃkṛtam |
janakaṃ tu praśaṃsaṃto mahārājaṃ dayānidhim || 77 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe satyavadākhyāne janakena narakasthaprāṇimocanaṃnāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 30

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: