Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
atha putraṃ samālokya patitaṃ vyasumuddhatam |
vilalāpa bhṛśaṃ rājā sutaduḥkhena duḥkhitaḥ || 1 ||
[Analyze grammar]

mūrdhni saṃtāḍayāmāsa pāṇibhyāmatiduḥkhitaḥ |
kampamāno bhṛśaṃ cāśrūṇyamuñcannayanābjayoḥ || 2 ||
[Analyze grammar]

gṛhītvā patitaṃ vaktraṃ caṃdrabiṃbamanoramam |
puṣkaleṣu kṣatāsṛgbhiḥ klinnaṃ kuṃḍalaśobhitam || 3 ||
[Analyze grammar]

kuṭilabhrūyugaṃ śreṣṭhaṃ saṃdaṣṭādharapallavam |
sa cuṃbanmukhapadmena vilapannidamabravīt || 4 ||
[Analyze grammar]

hā putra vīra kathamutsukacetasaṃ māṃ |
kiṃ nekṣase viśadanetrayugena śūra |
kiṃ madvinodakathayārahitastvameva |
roṣodadhiplutamanāḥ kila lakṣyase ca || 5 ||
[Analyze grammar]

vada putra kathaṃ māṃ tvaṃ prabrūṣe na hasanpunaḥ |
amṛtairmadhurāsvādairvinodayasi putraka || 6 ||
[Analyze grammar]

śatrughnāśvaṃ gṛhāṇa tvaṃ sitacāmaraśobhitam |
svarṇapatreṇa śobhāḍhyaṃ tyaja nidrāṃ mahāmate || 7 ||
[Analyze grammar]

eṣa pratāpaviśadaḥ pratāpāgryaḥ paraṃtapaḥ |
dhanurbibhratpuro bhāti puṣkalaḥ paravīrahā || 8 ||
[Analyze grammar]

enaṃ vāraya sattīkṣṇairbāṇaiḥ kodaṃḍanirgataiḥ |
kathaṃ tvaṃ raṇamadhye vai śete vīravimohitaḥ || 9 ||
[Analyze grammar]

hastinaḥ pattayaścaiva rathārūḍhā bhayārditāḥ |
śaraṇaṃ tvāṃ samāyāṃti tānīkṣasva mahāmate || 10 ||
[Analyze grammar]

putra tvayā vinā soḍhuṃ kathaṃ śakto raṇāṃgaṇe |
śatrughnasāyakāṃstīkṣṇāṃścaṃḍakodaṃḍanirgatān || 11 ||
[Analyze grammar]

ato māṃ tu tvayā hīnaṃ ko vā pālayituṃ kṣamaḥ |
yadi tyakṣyasi nidrā tvaṃ jayāyāhaṃ kṣamastadā || 12 ||
[Analyze grammar]

itthaṃ vilapya subhṛśaṃ tatāḍa hṛdayaṃ svakam |
bahuśaḥ pāṇinā rājā putraduḥkhena duḥkhitaḥ || 13 ||
[Analyze grammar]

tadā vicitra damanau sva sva syaṃdanasaṃsthitau |
pituścaraṇayornatvā ūcatuḥ samayocitam || 14 ||
[Analyze grammar]

rājannasmāsu jīvatsu kiṃ duḥkhaṃ hṛdi tadvada |
vīrāṇāṃ pradhane mṛtyurvāṃcchito jāyate mahān || 15 ||
[Analyze grammar]

dhanyo'yaṃ bata citrāṃgo yo vīra bhuvi śobhate |
sakirīṭastu saṃdaṣṭadaṃtacchadayugaḥ prabhuḥ || 16 ||
[Analyze grammar]

kathayāśu kimadyaiva kurvaste kāryamīpsitam |
śatrughnavāhinīṃ sarvāṃ hanva āvāmanāthinīm || 17 ||
[Analyze grammar]

adyaiva puṣkalaṃ bhrāturvadhakāriṇamāhave |
pātayāvo rathācchittvā śiromukuṭamaṃḍitam || 18 ||
[Analyze grammar]

tyaja śokaṃ suduḥkhārtaḥ kathaṃ bhāsi mahāmate |
ājñāpayāvāṃ mānārha kuru yuddhe matiṃ tathā || 19 ||
[Analyze grammar]

iti vākyaṃ samākarṇya putrayorvīramāninoḥ |
śokaṃ tyaktvā mahārājo yuddhāya matimādadhāt || 20 ||
[Analyze grammar]

tāvapi pratiyoddhāraṃ vāṃcchaṃtau raṇadurmadau |
jagmatuḥ kaṭake śatroranaṃtabhaṭapūrite || 21 ||
[Analyze grammar]

riputāpena damano nīlaratnena cetaraḥ |
yuyudhāte raṇe vīrau prāvṛṣīva balāhakau || 22 ||
[Analyze grammar]

rājā kanakasannaddhe rathe maṇivicitrite |
ratnakūbaraśobhāḍhye tiṣṭhaṃścāpadharo balī || 23 ||
[Analyze grammar]

yayau yoddhuṃ tu śatrughnaṃ vīrakoṭabhirāvṛtam |
tṛṇīkurvanmahāvīrāndhanurvidyāviśāradān || 24 ||
[Analyze grammar]

taṃ yoddhumāgataṃ dṛṣṭvā subāhuṃ roṣapūritam |
putranāśena kurvaṃtaṃ sarvasainyavadhādikam || 25 ||
[Analyze grammar]

śatrughnapārśvasaṃcārī hanūmāṃstamupādravat |
nakhāyudho mahānādaṃ kurvanmegha ivāhave || 26 ||
[Analyze grammar]

subāhustaṃ hanūmaṃtamāgacchaṃtaṃ mahāravam |
uvāca prahasanvākyaṃ roṣapūritalocanaḥ || 27 ||
[Analyze grammar]

kva gataḥ puṣkalo hatvā matputraṃ raṇamaṃḍale |
pātayāmyadya tasyāśu śiro jvalitakuṃḍalam || 28 ||
[Analyze grammar]

kva śatrughno vāhapālaḥ kva ca rāmaḥ kuto bhaṭāḥ |
prāṇahaṃtāramāyāṃtaṃ paśyaṃtu pradhane tu mām || 29 ||
[Analyze grammar]

iti tadvākyamākarṇya hanūmānnijagāda tam |
śatrughno lavaṇacchettā vartate sainyapālakaḥ || 30 ||
[Analyze grammar]

sa kathaṃ pradhane yudhyetsevake'gre sthite nṛpa |
māṃ vijitya raṇe taṃ ca tvaṃ gaṃtāsi nararṣabha || 31 ||
[Analyze grammar]

ityuktavaṃtaṃ tarasā vivyādha daśasāyakaiḥ |
hṛdi vānaramatyugraṃ parvatāgryamivasthitam || 32 ||
[Analyze grammar]

sabāṇānāgatāṃstāṃśca gṛhītvā karasaṃpuṭe |
cūrṇayāmāsa tilaśaḥ śitānvairividāraṇān || 33 ||
[Analyze grammar]

cūrṇayitvā śarāṃstāṃstu ninadanghanagarjitaiḥ |
pucchenāveṣṭya tasyoccai rathaṃ ninye mahābalaḥ || 34 ||
[Analyze grammar]

tadā taṃ nṛpavaryo'sāvākāśe sthita eva saḥ |
lāṃgūlaṃ tāḍayāmāsa śitāgraiḥ sāyakairmuhuḥ || 35 ||
[Analyze grammar]

sa tāḍitastu pucchāgre śaraiḥ sannataparvabhiḥ |
mumoca tadrathaṃ divyaṃ kanakena vicitritam || 36 ||
[Analyze grammar]

sa muktastena tarasā śaraistīkṣṇairjaghāna tam |
hanūmaṃtaṃ kapivaraṃ roṣasaṃpūritekṣaṇaḥ || 37 ||
[Analyze grammar]

hanūmānbāṇavicchinnaḥ sarvatrarudhirāplutaḥ |
mahāroṣaṃ samādhatta nṛpopari kapīśvaraḥ || 38 ||
[Analyze grammar]

gṛhītvā tasya daṃṣṭrābhī rathaṃ hayasamanvitam |
cūrṇayāmasa vegena tadadbhutamivābhavat || 39 ||
[Analyze grammar]

svarathaṃ bhajyamānaṃ tu dṛṣṭvā rājā tvaranbalī |
anyaṃ rathaṃ samāsthāya yuyudhe taṃ mahābalam || 40 ||
[Analyze grammar]

pucche mukhe'thorasi ca bhuje caraṇayornṛpaḥ |
jaghāna śarasaṃdhānakovidaḥ paramāstravit || 41 ||
[Analyze grammar]

tadā kruddhaḥ kapivarastāḍayāmāsa vakṣasi |
pādenotplutya vegena rājñaḥ subhaṭaśobhinaḥ || 42 ||
[Analyze grammar]

sa padā prahato bhūmau papāta kila mūrcchitaḥ |
mukhādvamannasṛkcoṣṇaṃ śvāsapūrapravepitaḥ || 43 ||
[Analyze grammar]

tadā prakupito'tyaṃtaṃ hanūmānpradhanāṃgaṇe |
aśvānvīrāngajāṃścāpi cūrṇayāmāsa vegataḥ || 44 ||
[Analyze grammar]

tadā suketustadbhrātā tathā lakṣmīnidhirnṛpaḥ |
ubhāvapi susannaddhau yuddhāya samupasthitau || 45 ||
[Analyze grammar]

rājānaṃ mūrcchitaṃ dṛṣṭvā prapalāyya gatā narāḥ |
itastato bāṇasaṃghaiḥ kṣatāḥ puṣkalavarṣitaiḥ || 46 ||
[Analyze grammar]

tadbhajyamānaṃ svabalaṃ vīkṣya rājātmajo balī |
damanaḥ staṃbhayāmāsa seturvārdhimivoccalam || 47 ||
[Analyze grammar]

tadā tu mūrcchito rājā svapnamekaṃ dadarśa ha |
raṇamadhye kapivaraprapadāghātatāḍitaḥ || 48 ||
[Analyze grammar]

rāmacaṃdrastvayodhyāyāṃ sarayūtīramaṃḍape |
brāhmaṇairyājñikaśreṣṭhairbahubhiḥ parivāritaḥ || 49 ||
[Analyze grammar]

tatra brahmādayo devāstatra brahmāṃḍakoṭayaḥ |
kṛtaprāñjalayastaṃ vai stuvaṃti stutibhirmuhuḥ || 50 ||
[Analyze grammar]

rāmaṃ śyāmaṃ sunayanaṃ mṛgaśṛṃgaparigraham |
gāyaṃti nāradādyāśca vīṇollasitapāṇayaḥ || 51 ||
[Analyze grammar]

nṛtyaṃtyapsarasastatra ghṛtācī menakādayaḥ |
vedā mūrtidharā bhūtvā upatiṣṭhaṃti rāghavam || 52 ||
[Analyze grammar]

yacca kiṃcidvastujātaṃ sarvaśobhāsamanvitam |
tasya dātāramakhilaṃ bhaktānāṃ bhogadāyakam || 53 ||
[Analyze grammar]

ityevamādisaṃpaśyañjāgratsaṃjñāmavāpa saḥ |
brahmaśāpahatajñānaḥ kiṃ dṛṣṭamiti vai vadan || 54 ||
[Analyze grammar]

utthāya prayayau padbhyāṃ śatrughnacaraṇaṃ prati |
bhṛtyakoṭiparīvāro rathakoṭiparīvṛtaḥ || 55 ||
[Analyze grammar]

suketuṃ tu samāhūya vicitraṃ damanaṃ tathā |
yuddhaṃ kartuṃ samudyuktānvārayāmāsa dharmavit || 56 ||
[Analyze grammar]

uvāca tānmahārājo dharmātmā dharmasaṃyutaḥ |
bhrātaḥputrau śṛṇuta me vākyaṃ dharmasamanvitam || 57 ||
[Analyze grammar]

mā yuddhaṃ kuruta kṣipramanayastu mahānabhūt |
yadrāmacaṃdravāhaṃ tvamagṛhṇāddamanorjjitam || 58 ||
[Analyze grammar]

eṣa rāmaḥ paraṃbrahma kāryakāraṇataḥ param |
carācarajagatsvāmī na mānuṣavapurdharaḥ || 59 ||
[Analyze grammar]

etaddhi brahmavijñānamadhunā jñātavānaham |
purāsitāṃgaśāpena hṛtajñānadhano'naghāḥ || 60 ||
[Analyze grammar]

ahaṃ purā tīrthayātrāṃ gatastattvavivitsayā |
tatrāneke mayā dṛṣṭā munayo dharmavittamāḥ || 61 ||
[Analyze grammar]

asitāṃgaṃ munimahaṃ gatavāñjñātumicchayā |
tadā provāca māṃ vipraḥ kṛpāṃ kṛtvā mamopari || 62 ||
[Analyze grammar]

yo'sāvayodhyādhipatiḥ sa parabrahmaśabditaḥ |
tasya yā jānakī devī sākṣātsā cinmayī smṛtā || 63 ||
[Analyze grammar]

enaṃ tu yoginaḥ sākṣādupāsate yamādibhiḥ |
dustarā pārasaṃsāravāridhiṃ saṃtitīrṣavaḥ || 64 ||
[Analyze grammar]

smṛtamātro mahāpāpahārī sa garuḍadhvajaḥ |
ya enaṃ sevate vidvānsa saṃsāraṃ tariṣyati || 65 ||
[Analyze grammar]

tadāhamahasaṃ vipraṃ ko'yaṃ rāmastu mānuṣaḥ |
keyaṃ sā jānakī devī harṣaśokasamākulā || 66 ||
[Analyze grammar]

ajanmanaḥ kathaṃ janma akartuḥ kṛtyamatra kim |
janmaduḥkhajarātītaṃ kathayasva mune mama || 67 ||
[Analyze grammar]

ityuktavaṃtaṃ māṃ kruddhaḥ śaśāpa sa munīśvaraḥ |
ajñātvā tatsvarūpaṃ tvaṃ pratibrūṣe mamādhama || 68 ||
[Analyze grammar]

enaṃ niṃdasi rāmaṃ tvaṃ mānuṣo'yamidaṃ hasan |
tasmāttvaṃ tattvasaṃmūḍho bhaviṣyasyudaraṃbhariḥ || 69 ||
[Analyze grammar]

tadāhaṃ tasya caraṇāvagṛhṇaṃ sadayā yutaḥ |
dṛṣṭvā me vinayaṃ māṃ tu prāvocatkaruṇānidhiḥ || 70 ||
[Analyze grammar]

tvaṃ rāmasya makhe vighnaṃ kariṣyasi yadā nṛpa |
tadā hanūmānaṃghriṃ tvāṃ tāḍayiṣyati vegataḥ || 71 ||
[Analyze grammar]

tadā tvaṃ jñāsyase rājannānyathā svamanīṣayā |
purāhamuktastenaivaṃ taddṛṣṭamadhunā mayā || 72 ||
[Analyze grammar]

yadā māṃ hanumānkruddhastāḍayāmāsa vakṣasi |
tadā'darśaṃ ramānāthaṃ pūrṇabrahmasvarūpiṇam || 73 ||
[Analyze grammar]

tasmādaśvaṃ tu śobhāḍhyamānayaṃtu mahābalāḥ |
dhanāni caiva vāsāṃsi rājyaṃ cedaṃ samarpaye || 74 ||
[Analyze grammar]

rāmaṃ dṛṣṭvā kṛtārthaḥ syāmahaṃ yajñeti puṇyade |
ānayaṃtu hayaṃ mahyaṃ rocate tu tadarpaṇam || 75 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
subāhuparājayonāma aṣṭāviṃśatitamo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 28

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: