Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
citrāṃgaḥ krauṃcakaṃṭhastho rathastho vīraśobhitaḥ |
gāhayāmāsa tatsainyaṃ vārāha iva vāridhim || 1 ||
[Analyze grammar]

dhanurvisphārya sudṛḍhaṃ meghanādanināditam |
mumoca bāṇānniśitānvairikoṭividāhakān || 2 ||
[Analyze grammar]

tadbāṇabhinnasarvāṃgāḥ śerate subhaṭā bhṛśam |
sakirīṭatanutrāṇāḥ sandaṣṭadaśanacchadāḥ || 3 ||
[Analyze grammar]

evaṃ pravṛtte saṃgrāme yayau yoddhuṃ sa puṣkalaḥ |
maṇicitritamādāya cāpaṃ vairipratāpanam || 4 ||
[Analyze grammar]

tayoḥ saṃgatayorūpaṃ dṛśyate'timanoharam |
purā tārakasaṃgrāme skaṃdatārakayoryathā || 5 ||
[Analyze grammar]

visphārayandhanuḥ śīghraṃ savyasācī tu puṣkalaḥ |
tāḍayāmāsa taṃ kṣipraṃ śaraiḥ sannataparvabhiḥ || 6 ||
[Analyze grammar]

citrāṃgo'pi ruṣākrāṃtaḥ śarāsana iṣūñchitān |
dadhadvyamuṃcadbahuśo raṇamaṃḍalamūrdhani || 7 ||
[Analyze grammar]

nādānaṃ na ca saṃdhānaṃ na mocanamathāpi vā |
dṛṣṭaṃ tāveva saṃdṛṣṭau kuṃḍalīkṛtacāpinau || 8 ||
[Analyze grammar]

tadāsau puṣkalaḥ kruddhaḥ śarāṇāṃ śatakena tam |
vivyādha vakṣaḥsthalake mahāyoddhāramudbhaṭam || 9 ||
[Analyze grammar]

citrāṃgastāñśarānsarvāṃściccheda tilaśaḥ kṣaṇāt |
tāḍayāmāsa cāṃgeṣu puṣkalaṃ śitasāyakaiḥ || 10 ||
[Analyze grammar]

puṣkalastadrathaṃ divyaṃ bhrāmakāstreṇa śobhinā |
nabhasi bhrāmayāmāsa tadadbhutamivābhavat || 11 ||
[Analyze grammar]

bhrāṃtvā muhūrtamātraṃ tu saratho hayasaṃyutaḥ |
sthitirlebhetikaṣṭena saṃdhṛto raṇamaṃḍale || 12 ||
[Analyze grammar]

sa cāsya vikramaṃ dṛṣṭvā citrāṃgaḥ kupito bhṛśam |
uvāca puṣkalaṃ dhīmānsarvāstreṣu viśāradaḥ || 13 ||
[Analyze grammar]

citrāṃga uvāca |
tvayā sādhukṛtaṃ karma subhaṭairyudhisaṃmatam |
madratho vājisaṃyukto bhrāmito nabhasi kṣaṇam || 14 ||
[Analyze grammar]

parākramaṃ samīkṣasva mamāpi subhaṭeritam |
ākāśacārī tu bhavānbhavatvamarapūjitaḥ || 15 ||
[Analyze grammar]

ityuktvā sa mumocāstraṃ raṇe paramadāruṇam |
dhanuṣā paramāstrajñaḥ sarvadharmaviduttamaḥ || 16 ||
[Analyze grammar]

tena bāṇena saṃviddhaḥ khe babhrāma pataṃgavat |
sarathaḥ sahayaḥ saṃkhye sadhvajaśca sasārathiḥ || 17 ||
[Analyze grammar]

bhrāṃtvā sarathavaryastu nabhasi tvarayānvitaḥ |
yāvatsthitiṃ na labhate tāvanmukto'paraḥ śaraḥ || 18 ||
[Analyze grammar]

punaśca paribabhrāma rathaḥ sūtasamanvitaḥ |
tatkarmavīkṣya putrasya rājño vismayamāpa saḥ || 19 ||
[Analyze grammar]

kathaṃcitsthitimapyāpa puṣkalaḥ paravīrahā |
rathaṃ jaghāna bāṇaiśca sasūtahayamasya ca || 20 ||
[Analyze grammar]

sabhagnasyaṃdano vīraḥ punaranyaṃ samāśritaḥ |
so'pi bhagnaḥ śarairāśu puṣkalena raṇāṃgaṇe || 21 ||
[Analyze grammar]

punaranyaṃ samāsthāya yāvadāyāti saṃmukham |
tāvadbabhaṃja niśitaiḥ sāyakaistadrathaṃ punaḥ || 22 ||
[Analyze grammar]

evaṃ daśa rathā bhagnā nṛpaterātmajasya hi |
puṣkalena tu vīreṇa mahāsaṃyugaśālinā || 23 ||
[Analyze grammar]

tadā citrāṃgakaḥ saṃkhye rathe sthitvā vicitrite |
ājagāma ha vegena puṣkalaṃ prati yodhitum || 24 ||
[Analyze grammar]

puṣkalaṃ paṃcabhirbāṇaistāḍayāmāsa saṃyuge |
tairbāṇairnihato'tyataṃ vivyathe bharatātmajaḥ || 25 ||
[Analyze grammar]

sakruddhaścāpamudyamya bāṇāndaśa śitānmahān |
mumoca hṛdaye tasya svarṇapuṃkhasuśobhitān || 26 ||
[Analyze grammar]

te bāṇāḥ papuretasya rudhiraṃ bahudāruṇāḥ |
pītvā petuḥ kṣitau kūṭasākṣiṇaḥ pūrvajā iva || 27 ||
[Analyze grammar]

tadā citrāṃgakaḥ kruddho bhallānpaṃca samādade |
mumoca bhāle putrasya bharatasya mahaujasaḥ || 28 ||
[Analyze grammar]

tairbhallairāhataḥ kruddhaḥ śarāsanavare śaram |
dadhatpratijñāmakaroccitrāṃganidhanaṃ prati || 29 ||
[Analyze grammar]

śṛṇu vīra mama kṣipraṃ pratijñāṃ tvadvadhāśritām |
tajjñātvā sāvadhānena yoddhavyaṃ ca tvayātra hi || 30 ||
[Analyze grammar]

bāṇenānena cettvāṃ vai na kuryāṃ prāṇavarjitam |
satīṃ saṃdūṣya vanitāṃ śīlācārasuśobhitām || 31 ||
[Analyze grammar]

yo lokaḥ prāpyate lokairyamasya vaśavartibhiḥ |
sa loko mama vai bhūyātsatyaṃ mama pratiśrutam || 32 ||
[Analyze grammar]

iti śreṣṭhaṃ vacaḥ śrutvā jahāsa paravīrahā |
uvāca matimānvīraḥ puṣkalaṃ vacanaṃ śubham || 33 ||
[Analyze grammar]

mṛtyurvai prāṇināṃ bhāvyaḥ sarvatraiva ca sarvadā |
tasmānme nidhane duḥkhaṃ nāsti śūraśiromaṇe || 34 ||
[Analyze grammar]

pratijñā yā kṛtā vīra tvayā vīratvaśālinā |
sā satyaiva punarme'dya śrūyatāṃ vyāhṛtaṃ mahat || 35 ||
[Analyze grammar]

tvadbāṇaṃ madvadhodyuktaṃ na cchiṃdyāṃ yadi cedaham |
tadā pratijñāṃ śṛṇu me sarvavīrābhimāninaḥ || 36 ||
[Analyze grammar]

tīrthaṃ jigamiṣoryo vai kuryātsvāṃtavikhaṃḍanam |
ekādaśīvratādanyajjānāti vratamuccakaiḥ || 37 ||
[Analyze grammar]

tasya pāpaṃ mamaivāstu pratijñāparighātinaḥ |
iti vākyamudīryaiva tūṣṇīṃbhūto dhanurdadhe || 38 ||
[Analyze grammar]

tadānena niṣaṃgātsvāduddhṛtya sāyakaṃ varam |
kathayāmāsa viśadaṃ vākyaṃ śatruvadhāvaham || 39 ||
[Analyze grammar]

puṣkala uvāca |
yadi rāmāṃghriyugulaṃ niṣkāpaṭyena cetasā |
upāsitaṃ mayā tarhi mama vākyamṛtaṃ bhavet || 40 ||
[Analyze grammar]

yadi svamahilāṃ bhuktvā nānyāṃ jānāmicetasā |
tena satyena me vākyaṃ satyaṃ bhavatu saṃgare || 41 ||
[Analyze grammar]

iti vākyamudīryāśu bāṇaṃ dhanuṣi saṃdhitam |
kālānalopamaṃ vīraśiraśchedanamākṣipat || 42 ||
[Analyze grammar]

taṃ bāṇaṃ muktamālokya sa tu rājasuto balī |
bāṇaṃ śarāsane dhatta tīkṣṇaṃ kālānalopamam || 43 ||
[Analyze grammar]

tena bāṇena saṃchinno bāṇaḥ svavadhaudyataḥ |
hāhākāro mahānāsīcchinne tasmiñchare tadā || 44 ||
[Analyze grammar]

parārdhaṃ patitaṃ bhūmau pūrvārdhaṃ phalasaṃyutam |
śirodharāṃ cakartāśu padmanālamiva kṣaṇāt || 45 ||
[Analyze grammar]

tadā bhūmau pataṃtaṃ tu dṛṣṭvā tattasyasainikāḥ |
hāhākṛtvā bhṛśaṃ sarve palāyanaparāgatāḥ || 46 ||
[Analyze grammar]

pṛthvyāṃ tanmastakaṃ śreṣṭhaṃ sakirīṭaṃ sakuṃḍalam |
śuśubhe'tīva patitaṃ caṃdrabiṃbaṃ divo yathā || 47 ||
[Analyze grammar]

taṃ vīkṣya patitaṃ vīraḥ puṣkalo bharatātmajaḥ |
vyagāhata vyūhamimaṃ sarvavīraikaśobhitam || 48 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
citrāṃgavadhonāma saptaviṃśatitamo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 27

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: