Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kena puṇyena bho sūta cānyena gatapātakaḥ |
naro yāti hareḥ sthānaṃ tadvadasvānukaṃpayā || 1 ||
[Analyze grammar]

sūta uvāca |
brāhmaṇasya dhanaiḥ prāṇānprāṇairvāpi dvijottama |
rakṣāṃ karoti yo martyo viṣṇulokaṃ sa gacchati || 2 ||
[Analyze grammar]

purā rājā dīnanātho dvāpare saṃjñake yuge |
āsīdaputro balavānvaiṣṇavaḥ sa tu yājakaḥ || 3 ||
[Analyze grammar]

ekadā gālavaṃ rājā papraccha vinayānvitaḥ |
kena puṇyena jāyeta putro vai karuṇārṇava || 4 ||
[Analyze grammar]

vadasva muniśārdūla kariṣyāmi tavājñayā |
yeṣāṃ nṛṇāṃ nāsti suto jīvanaṃ hi nirarthakam || 5 ||
[Analyze grammar]

gālava uvāca |
rājanśṛṇuṣvāvahito yatpṛṣṭo'smi tavāgrataḥ |
kathayāmi samāsena putrasyodbhavakāraṇam || 6 ||
[Analyze grammar]

kratuṃ ca naramedhākhyaṃ kuruṣva rājasattama |
tadā te saṃtatiḥ syādvai sarvalakṣaṇasaṃyutā || 7 ||
[Analyze grammar]

rājovāca |
naramedhaṃ mahāyajñaṃ yajñānāṃ pravaraṃ dvija |
kīdṛśaṃ naramānīya kariṣyāmi guro vada || 8 ||
[Analyze grammar]

gālava uvāca |
suṃdarāṃgaḥ suvadanaḥ samastaśāstravidbhavet |
satkule yadi jātaḥ sa tadā yajñāya kalpate || 9 ||
[Analyze grammar]

aṃgahīnaḥ kṛṣṇavarṇo mūrkho yogyo bhavennahi |
ityukte gālave vipra sa rājā manujeśvaraḥ || 10 ||
[Analyze grammar]

preṣayāmāsa dūtāṃśca kathayitvā munervacaḥ |
draviṇaṃ bahu datvā ca gālavapramukhāndvijān || 11 ||
[Analyze grammar]

yajñārthe varayāmāsa samastaśāstrapāragān |
tato rājājñayā dūtāḥ deśaṃ deśaṃ mudā gatāḥ || 12 ||
[Analyze grammar]

grāme grāme dvijaśreṣṭha pattane'pi samāhitāḥ |
kutrāpi na prāptavaṃto gatā janapadaṃ tataḥ || 13 ||
[Analyze grammar]

nāmnā daśapuraṃ vipra prakīrṇaṃ guṇibhirdvijaiḥ |
yatra nārīḥ sukeśīśca mṛgaśāvaka cakṣuṣaḥ || 14 ||
[Analyze grammar]

dṛṣṭvā muhyaṃti puruṣāścaṃdramukhyaśca tā yataḥ |
tasminpure manoramye kṛṣṇadeva iti dvijaḥ || 15 ||
[Analyze grammar]

āsītputraistribhiḥ sārddhaṃ bhāryayā ca suśīlayā |
vaiṣṇavaḥ priyavādī ca viṣṇupūjārataḥ sadā || 16 ||
[Analyze grammar]

sāgnikaḥ pitṛbhaktaśca vaiṣṇavānāṃ priyaṃkaraḥ |
prārthanāṃ cakruratha te rājño dūtā dvijottamam || 17 ||
[Analyze grammar]

putraṃ dehīti dehīti vada brāhmaṇasattama |
nāsti rājño dvijaśreṣṭha putraḥ saṃtāpanāśanaḥ || 18 ||
[Analyze grammar]

tadarthaṃ naramedhākhye yajñebhava sa dīkṣitaḥ |
neṣyāmastava putraṃ vai baliṃ dātuṃ mahākratau || 19 ||
[Analyze grammar]

suvarṇānāṃ caturlakṣaṃ brahmannaya samāhitaḥ |
sukhena yadi dātavyo no putraḥ putralālasāt || 20 ||
[Analyze grammar]

tadā balena neṣyāmo rājājñākāriṇo vayam |
dūtānāṃ vacanaṃ śrutvā brāhmaṇau śokavihvalau || 21 ||
[Analyze grammar]

abhūtāṃ vigataprāṇāviva saṃśayamānasau |
kiṃ dhanena suvarṇena jīvanenāpi sadmanā |
provācedaṃ vacaḥ so'pi brāhmaṇo rājapūruṣān || 22 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi dūtāḥ samānetuṃ putraṃ śokatamopaham |
āgatā niścitaṃ yūyaṃ śṛṇudhvaṃ vacanaṃ mama || 23 ||
[Analyze grammar]

sthitvā pṛthivyāṃ ko bhraṣṭāṃ rājājñāṃ kartumicchati |
putraṃ hitvā kiṃtu yūyaṃ vṛddhaṃ māṃ nayata dvijam || 24 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā dūtāḥ krodhasamanvitāḥ |
balātkāreṇa tadgehe suvarṇāni ca tatyajuḥ || 25 ||
[Analyze grammar]

yadā netuṃ manaścakrustatputraṃ kila te krudhā |
baddhāṃjalipuṭobhūtvā rudanprovoca sa dvijaḥ || 26 ||
[Analyze grammar]

putrāṇāṃ jyeṣṭhaputraṃ me hitvānyaṃ putramuttamam |
nayateti vaco vaktuṃ vaktrenāyāti he janāḥ || 27 ||
[Analyze grammar]

dvijasya vacanaṃ śrutvā brāhmaṇīṃ rudatīṃ satīm |
procurdūtāḥ kanīyāṃsaṃ putraṃ dehīti sattama || 28 ||
[Analyze grammar]

teṣāmiti vacaḥ śrutvā brāhmaṇī bhūmitastadā |
papāta vātyayā sārddhaṃ raṃbheva bhṛśaduḥkhinī || 29 ||
[Analyze grammar]

mudgaraṃ sā samādāya maulau cātāḍayadbalāt |
kaniṣṭhaṃ matsutaṃ dūtā nāpi dāsyāmi sarvathā || 30 ||
[Analyze grammar]

etasminsamaye vipra viprasya madhyamaḥ sutaḥ |
provāca vinayāviṣṭaḥ praṇamya pitarau rudan || 31 ||
[Analyze grammar]

mātā yadi viṣaṃ dadyātpitrā vikrīyate sutaḥ |
rājā harati sarvasvaṃ kastatra pālako bhavet || 32 ||
[Analyze grammar]

ityuktvā tatsuto mūrdhnā praṇamya pitarau saha |
dūtairjagāma tvaritai rājño'sya dīkṣitasya ca || 33 ||
[Analyze grammar]

atha tau brāhmaṇau putravicchedakliṣṭamānasau |
ruditvā ca ruditvā ca aṃdhabhāvaṃ prajagmatuḥ || 34 ||
[Analyze grammar]

atha te pathyagacchaṃta viśvāmitramuneḥ kila |
āśramaṃ śiṣyayuktaṃ ca sevitaṃ mṛgaśāvakaiḥ || 35 ||
[Analyze grammar]

sa munī rājapuruṣāndṛṣṭvā papraccha sādaram |
ke yūyaṃ ho kutra gatā yathākā vṛttirucyatām || 36 ||
[Analyze grammar]

rājadūtā ūcuḥ |
śṛṇuṣvāvahito vipra rājñaḥ putro na jāyate |
tadarthaṃ naramedhākhye yajñe rājā sudīkṣitaḥ || 37 ||
[Analyze grammar]

nayāmastatra balyarthamimaṃ brāhmaṇaputrakam |
iti teṣāṃ vacaḥ śrutvā sa vipraḥ sadayo'bhavat || 38 ||
[Analyze grammar]

prāṇā mamāpi gacchaṃtu sukhī bhavatu bālakaḥ |
bālakārthe dvijārthe ca svāmyarthe ye janā iha || 39 ||
[Analyze grammar]

tyajanti tṛṇavatprāṇāṃsteṣāṃ lokāḥ sanātanāḥ |
vimṛśyeti muniḥ svāṃte sa provāca dvijarṣabhaḥ || 40 ||
[Analyze grammar]

yajñe baliṃ samādātumimaṃ brāhmaṇabālakam |
hitvā māṃ nayathāthāśu hyayaṃ bālaka uttamaḥ || 41 ||
[Analyze grammar]

saṃsāre janmasaṃprāpya na labdhaṃ sukhamatra ca |
anena bālakenāpi mariṣyati kathaṃ tvayam || 42 ||
[Analyze grammar]

āgate'smingṛhāddūtāḥ pitarāvasya duḥkhitau |
hatabhāgyau gato nūnaṃ yamasyeva gṛhaṃ prati || 43 ||
[Analyze grammar]

evaṃ tasya vacaḥ śrutvā dūtāḥ procuratha dvijam |
bhūpālasya vinājñāṃ vai dīnanāthasya bhūsura || 44 ||
[Analyze grammar]

netuṃ tvāṃ palitaṃ prājña neṣyāmo hi kathaṃ vayam |
evamuktvā ca te dūtā jagmū rājñaḥ purīṃ tadā || 45 ||
[Analyze grammar]

sa munirdūtasaṃghaiśca gatavānyajñamaṃdiram |
rājānaṃ kathayāmāsurdūtā viprasya ceṣṭitam || 46 ||
[Analyze grammar]

tacchrutvāśaṃkitamanāḥ provācedaṃ vacaḥ sa tam |
mune yadyapi me yajñe kṛte putro bhaviṣyati || 47 ||
[Analyze grammar]

baliṃ vināpi bho brahmantadā viprasutaṃ naya || 48 ||
[Analyze grammar]

muniruvāca |
yajñe tvayā kṛte rājanmahāputro bhaviṣyati |
atra te saṃśayo mā bhūdamoghamapi darśanam || 49 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā rājātyaṃtasaharṣakaḥ |
cakre pūrṇāhutiṃ yajñe samastairmunibhiḥ saha || 50 ||
[Analyze grammar]

athātaḥ sa muniḥ śreṣṭho brāhmaṇasya sutaṃ ca tam |
gṛhya daśapuraṃ nāma nagaraṃ gatavāṃstadā || 51 ||
[Analyze grammar]

bhavanaṃ tasya gatvā ca uktavānvacanaṃ muniḥ |
gṛhe tvaṃ tiṣṭhase vipra tiṣṭhāmi mṛtavanmune || 52 ||
[Analyze grammar]

rājā balena me putraṃ nītavānkiṃ karomyaham |
putre gate ca bho vipra daṃpatyorāvayoḥ punaḥ || 53 ||
[Analyze grammar]

gatāni cāṃdhabhāvaṃ vai kraṃdanairlocanānyapi |
athāsau muniśārdūlaḥ putraṃ paśya nayeti ca || 54 ||
[Analyze grammar]

uktavāṃstau yadā vipra brāhmaṇau jātaharṣakau |
putrāyākāraṇaṃ kṛtvā gatāvetau bahiḥ kṣaṇāt || 55 ||
[Analyze grammar]

munervacanasiddhitvāttatkṣaṇaṃ locanaṃ tayoḥ |
ālokaṃ tu gataṃ tūrṇaṃ putrasya darśanādapi || 56 ||
[Analyze grammar]

putrasya mukhapadmaṃ tau locanairalisaṃnibhaiḥ |
pītvā muniṃ ciraṃtaṃ ca namaskṛtya punaḥ punaḥ || 57 ||
[Analyze grammar]

procaturvacanaṃ viprā brāhmaṇau priyavādinau |
aho mune jīvadānamāvayoḥ sukṛtaṃ kila || 58 ||
[Analyze grammar]

tayoreva vacaḥ śrutvā sa muniḥ karuṇārṇavaḥ |
datvāśiṣaṃ ca tau vipra jagāma nijamāśramam || 59 ||
[Analyze grammar]

muniḥ karagataṃ caiva kṛtvā viṣṇoḥ paraṃ padam |
tapastepe mahābhāgo daivatairapi durllabham || 60 ||
[Analyze grammar]

kiṃcitkāle gate vipra tasya rājño'bhavatsutaḥ |
suṃdaro rājayogyaśca iṃduḥkṣīranidhāviva |
putrotsave so'pi vipra rājā datvā dhanāni vai || 61 ||
[Analyze grammar]

bubhuje devavadbhūmyāṃ viśoko jātakautukaḥ |
viprānpālayate yastu prāṇāndatvā dhanānyapi || 62 ||
[Analyze grammar]

sa yāti viṣṇubhavanaṃ punarāvṛttidurllabham |
paṭhaṃti ye'tra bhaktyā ca śṛṇvaṃti viprataḥ kathām || 63 ||
[Analyze grammar]

ākhyānaṃ ślokamekaṃ vā gacchaṃti viṣṇumaṃdiram || 64 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe sūtaśaunakasaṃvāde brahmakhaṃḍe brāhmaṇapālanaṃ |
nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 12

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: