Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kṛṣṇajanmāṣṭamī sūta tasyā māhātmyamuttamam |
kathayasva mahāprājña coddharasva mahārṇavāt || 1 ||
[Analyze grammar]

sūta uvāca |
kṛṣṇajanmāṣṭamīṃ brahmanbhaktyā karoti yo naraḥ |
aṃte viṣṇupuraṃ yāti kulakoṭiyuto dvija || 2 ||
[Analyze grammar]

aṣṭamī budhavāre ca some caiva dvijottama |
rohiṇīṛkṣasaṃyuktā kulakoṭivimuktidā || 3 ||
[Analyze grammar]

mahāpātakasaṃyuktaḥ karoti vratamuttamam |
sarvapāpavinirmuktaścāṃte yāti harergṛham || 4 ||
[Analyze grammar]

kṛṣṇajanmāṣṭamīṃ brahmanna karoti narādhamaḥ |
iha duḥkhamavāpnoti sa pretya narakaṃ vrajet || 5 ||
[Analyze grammar]

na karoti ca yā nārī kṛṣṇajanmāṣṭamīvratam |
varṣe varṣe tu sā mūḍhā narakaṃ yāti dāruṇam || 6 ||
[Analyze grammar]

janmāṣṭamīdine yo vai naro'śnāti vimūḍhadhīḥ |
mahānarakamaśnāti satyaṃ satyaṃ vadāmyaham || 7 ||
[Analyze grammar]

dilīpena purā pṛṣṭo vasiṣṭho munisattamaḥ |
tacchṛṇuṣva mahāprājña sarvapātakanāśanam || 8 ||
[Analyze grammar]

dilīpa uvāca |
bhādre māsyasitāṣṭamyāṃ yasyāṃ jāto janārddanaḥ |
tadahaṃ śrotumicchāmi kathayasva mahāmune || 9 ||
[Analyze grammar]

kathaṃ vā bhagavānjātaḥ śaṃkhacakragadādharaḥ |
devakījaṭhare viṣṇuḥ kiṃ kartuṃ kena hetunā || 10 ||
[Analyze grammar]

vasiṣṭha uvāca |
śṛṇu rājanpravakṣyāmi kasmājjāto janārddanaḥ |
pṛthivyāṃ tridivaṃ tyaktvā bhavate kathayāmyaham || 11 ||
[Analyze grammar]

purā vasuṃdharā hyāsītkaṃsādinṛpapīḍitā |
svādhikārapramattena kaṃsadūtena tāḍitā || 12 ||
[Analyze grammar]

kraṃdatī kraṃdatī sā tu yayau ghūrṇitalocanā |
yatra tiṣṭhati deveśa umākāṃto vṛṣadhvajaḥ || 13 ||
[Analyze grammar]

kaṃsena tāḍitā nātha iti tasmai niveditum |
bāṣpavārīṇi varṣaṃti vivarṇā sāvimānitā || 14 ||
[Analyze grammar]

kraṃdaṃtīṃ tāṃ samālokya kopena sphuritādharaḥ |
umayāsahitaḥ sarvairdevavṛṃdairanuvrataḥ || 15 ||
[Analyze grammar]

ājagāma mahādevo vidhātṛbhavanaṃ ruṣā |
gatvā covāca brahmāṇaṃ kaṃsadhvaṃsanahetave || 16 ||
[Analyze grammar]

upāyaḥ sṛjyatāṃ brahmanbhavatā viṣṇunā saha |
aiśvaraṃ tadvacaḥ śrutvā gaṃtuṃ prāha kṛtātmabhūḥ || 17 ||
[Analyze grammar]

kṣīrode yatra vaikuṃṭhaḥ supto'sti bhujagopari |
haṃsapṛṣṭhaṃ samāruhya hareraṃtikamāyayau || 18 ||
[Analyze grammar]

tatra gatvā ca taṃ dhātā devavṛṃdairharādibhiḥ |
saṃyuktaḥ stūyate vāgbhiḥ komalaṃ vāgvidāṃvaraḥ || 19 ||
[Analyze grammar]

namaḥ kamalanetrāya haraye paramātmane |
jagataḥ pālayitre ca lakṣmīkāṃta namo'stu te || 20 ||
[Analyze grammar]

iti tebhyaḥ stutiṃ śrutvā pratyuvāca janārddanaḥ |
devānkliṣṭamukhānsarvānbhavadbhirāgataṃ katham || 21 ||
[Analyze grammar]

brahmovāca |
śṛṇu deva jagannātha yasmādasmākamāgatam |
kathayāmi suraśreṣṭha tadahaṃ lokabhāvana || 22 ||
[Analyze grammar]

śūlidattavaronmattaḥ kaṃso rājā durāsadaḥ |
vasudhā tāḍitā tena karaghātena pīḍitā || 23 ||
[Analyze grammar]

varaṃ datvā purāpyagre māyayā tu pravaṃcitaḥ |
bhāgineyaṃ vinā śaṃbho maraṇaṃ bhavitā na me || 24 ||
[Analyze grammar]

tasmādgaccha svayaṃ deva kaṃsaṃ haṃtuṃ durāsadam |
devakījaṭhare janma labdhvā gatvā ca gokulam || 25 ||
[Analyze grammar]

brahmaṇā prerito devaḥ pratyuvāca ca śūlinam |
pārvatīṃ dehi deveśa abdaṃ sthitvā gamiṣyati || 26 ||
[Analyze grammar]

umayā rakṣayā sārddhaṃ śaṃkhacakragadādharaḥ |
uddiśya mathurāṃ cakre prayāṇaṃ kamalāsanaḥ || 27 ||
[Analyze grammar]

devakījaṭhare janma lebhe tatra gadādharaḥ |
yaśodākukṣimadhyāste śarvāṇī mṛgalocanā || 28 ||
[Analyze grammar]

navamāsāṃśca viśramya kukṣau navadināṃtakān |
bhādre māsyasite pakṣe cāṣṭamīsaṃjñakā tithiḥ || 29 ||
[Analyze grammar]

rohiṇītārakāyuktā rajanīghanaghoṣitā |
tasyāṃ jāto jagannāthaḥ kaṃsārirvasudevajaḥ || 30 ||
[Analyze grammar]

vairāṭī naṃdapatnī ca yaśodā'jījanatsutām |
putraṃ padmakaraṃ padmanābhaṃ padmadalekṣaṇam || 31 ||
[Analyze grammar]

tadā harṣitumārebhe dṛṣṭvā hyānakaduṃdubhiḥ |
kaṃsāsurabhayatrastā provāca devakī tadā || 32 ||
[Analyze grammar]

vairāṭīṃ gaccha bho nātha sutaṃ pratyarpitaṃ kila |
putraṃ datvā yaśodāyai sutāṃ tasyāḥ samānaya || 33 ||
[Analyze grammar]

tasyā vacaḥ samākarṇya vasudevo'pi duḥkhitaḥ |
aṃke kumāramādāya vairāṭyabhimukhaṃyayau || 34 ||
[Analyze grammar]

yamunājalasaṃpūrṇā tatpathe madhyavartmani |
āsīdghorā mahādīrghā gambhīrodakapūrabhāk || 35 ||
[Analyze grammar]

evaṃ dṛṣṭvā taṭe sthitvā yamunāmavalokayan |
vasudevo'pi duḥkhārto vilalāpāticiṃtayā || 36 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi vidhināpi hi vaṃcitaḥ |
kathamatra gamiṣyāmi vairāṭīṃ naṃdamaṃdiram || 37 ||
[Analyze grammar]

hariṇā tatra sānaṃdaṃ māyayā vaṃcitaḥ pitā |
kṣaṇamātraṃ taṭe sthitvā yamunāmavalokayan || 38 ||
[Analyze grammar]

tena dṛṣṭā punaḥ sāpi kṣaṇājjānuvahābhavat |
tāṃ dṛṣṭvā hṛṣṭa uttasthau prasthānamakarodyathā || 39 ||
[Analyze grammar]

māyāṃ kṛtvā jagannāthaḥ pituraṃkājjale'patat |
taṃ putraṃ patitaṃ dṛṣṭvā hāhākṛtvā suduḥkhitaḥ || 40 ||
[Analyze grammar]

mahopāyaṃ punaḥ kartuṃ vidhinā tena vaṃcitaḥ |
trāhi māṃ jagatāṃ nātha sutaṃ rakṣa surottama || 41 ||
[Analyze grammar]

janakakraṃditaṃ dṛṣṭvā kaṃsāriḥ kṛpayā muhuḥ |
jalakrīḍāṃ samācarya pituḥkroḍamagātpunaḥ || 42 ||
[Analyze grammar]

yathā tena yaduśreṣṭho jagāma naṃdamaṃdiram |
sutaṃ dattvā yaśodāyai sutāṃ tasyāḥ samānayat || 43 ||
[Analyze grammar]

nijāgāraṃ tataḥ prāpya patnyai pratyarpitā sutā |
devakī ca prasūteti vārtā prāptā surāriṇā || 44 ||
[Analyze grammar]

ānetuṃ prasthitā dūtāḥ sutaṃ duhitaraṃ tadā |
āgatya kaṃsadūtāste sutāṃ netuṃ pracakramuḥ || 45 ||
[Analyze grammar]

balādenāṃ samākṛṣya devakī vasudevayoḥ |
kaṃsadūtairgṛhītvā sā arpitā tu surāraye || 46 ||
[Analyze grammar]

sa dhṛtvā tāṃ mahārājaḥ sabhayo'bhūddurāsadaḥ |
śuddhakāṃcanavarṇābhāṃ pūrṇeṃdusadṛśānanām || 47 ||
[Analyze grammar]

kaṃso hasaṃtīṃ tāṃ dṛṣṭvā vidyutsphuritalocanām |
ādideśāsuraśreṣṭho jahi nītvā śilopari || 48 ||
[Analyze grammar]

ājñāṃ labdhvā'surāste vai niṣpeṣṭuṃ tāṃ pravartitāḥ |
vidyucchīghratayā gaurī jagāma śaṃkarāṃtikam || 49 ||
[Analyze grammar]

gauryuvāca |
śṛṇu rājanpravakṣyāmi yatrāste śatruruttamaḥ |
naṃdasya nilaye guptastava haṃtā'surottama || 50 ||
[Analyze grammar]

vasiṣṭha uvāca |
evamuktvā tu sā devī jagāma nijamaṃdiram |
śrutvā vākyaṃ tato devyāḥ kaṃso rājā suduḥkhitaḥ || 51 ||
[Analyze grammar]

bhaginīṃ pūtanāmāha gaccha tvaṃ naṃdamaṃdiram |
chadmanā taṃ sutaṃ hatvā gaccha te vāṃcchitaṃ bahu || 52 ||
[Analyze grammar]

dāsyāmi śatruṃ haṃtuṃ me vraja śīghrataraṃ śubhe |
ājñāṃ prāpya rākṣasī sā gokulābhimukhaṃ gatā || 53 ||
[Analyze grammar]

māyayā suṃdarī rūpā praviṣṭā tatra gokule |
payodhare garaṃ sā tu dhṛtvā haṃtumupāgatā || 54 ||
[Analyze grammar]

paśupānāṃ gṛhadvāri praviṣṭālakṣiteti ca |
gatvāṃtarutthāpya śiśuṃ stanaṃ datvāpasadgatim || 55 ||
[Analyze grammar]

tatastu śakaṭaṃ kṣiptvā tṛṇāvartādimardanam |
kālīyadamanaṃ kṛtvā gato madhupurīṃ tataḥ || 56 ||
[Analyze grammar]

gatvā kaṃso hataḥ krūraḥ kaṃsamallānajījayat |
etatte kathitaṃ rājanviṣṇorjanmadinavratam || 57 ||
[Analyze grammar]

śrutvā pāpāni naśyaṃti kuryātkiṃ vā bhaviṣyati |
ya idaṃ kurute martyo yā ca nārī harervratam || 58 ||
[Analyze grammar]

aiśvaryamatulaṃ prāpya janmanyatra yathepsitam |
pūrvaviddhā na karttavyā tṛtīyāṣaṣṭhireva ca || 59 ||
[Analyze grammar]

aṣṭamyekādaśībhūtā dharmakāmārthavāṃcchubhiḥ |
varjayitvā prayatnena saptamīsaṃyutāṣṭamī || 60 ||
[Analyze grammar]

vinā ṛkṣe'pi kartavyā navamīsaṃyutāṣṭamī |
udaye cāṣṭamī kiṃcitsakalā navamī yadi || 61 ||
[Analyze grammar]

muhūrtarohiṇīyuktā saṃpūrṇā cāṣṭamī bhavet |
aṣṭamī budhavāreṇa rohiṇīsahitā yadi || 62 ||
[Analyze grammar]

somenaiva bhavedrājankiṃkṛtairvratakoṭibhiḥ |
navamyāmudayātkiṃcitsome sāpi budhe'pi ca || 63 ||
[Analyze grammar]

api varṣaśatenāpi labhyate vā na labhyate |
vinā ṛkṣaṃ na kartavyā navamīsaṃyutāṣṭamī || 64 ||
[Analyze grammar]

kāryāviddhāpi saptamyāṃ rohiṇīsaṃyutāṣṭamī |
kalākāṣṭhāmuhūrte'pi yadā kṛṣṇāṣṭamītithiḥ || 65 ||
[Analyze grammar]

navamyāṃ saiva vā grāhyā saptamīsaṃyutā na hi |
kiṃ punarbudhavāreṇa somenāpi viśeṣataḥ || 66 ||
[Analyze grammar]

kiṃ purnarnavamīyuktā kulakoṭyāstu muktidā |
palavedhena rājeṃdra saptamyā aṣṭamīṃ tyajet || 67 ||
[Analyze grammar]

surāyābiṃdunāspṛṣṭaṃ gaṃgāṃbhaḥ kalaśaṃ yathā |
dilīpa uvāca |
kena cādau kṛtaṃ cedaṃ kena vā tatprakāśitam |
kiṃ puṇyaṃ kiṃ phalaṃ deva kathayasva mahāmune || 68 ||
[Analyze grammar]

vasiṣṭha uvāca |
citraseno mahārājā mahāpāpaparo mahān |
agamyāgamanaṃ kṛtvā svarṇasteyaṃ dvijasya ca || 69 ||
[Analyze grammar]

surāyāṃ ca sadā tṛpto vṛthāmāṃse sadā rataḥ |
evaṃ pāpasamāyukto nityaṃ prāṇivadhe rataḥ || 70 ||
[Analyze grammar]

cāṃḍālaiḥ patitaiḥ sārddhamālāpaṃ sarvadākarot |
etadevaṃ vidho rājā mṛgayāyāṃ mano dadhe || 71 ||
[Analyze grammar]

araṇye dvīpinaṃ jñātvā veṣṭayitvā ca sarvataḥ |
sāvadhānaṃ bhaṭānsarvānvākyametaduvāca ha || 72 ||
[Analyze grammar]

ahameva nihanmyenaṃ yo'nyosminprahariṣyati |
sa vadhyo nātra saṃdeho vyāghro rājñaḥ pathā yayau || 73 ||
[Analyze grammar]

salajjo'pi tato rājā vyāghraṃ paścājjagāma ha |
anekakleśaduḥkhena vyāghraṃ haṃtuṃ samāhitaḥ || 74 ||
[Analyze grammar]

kṣutpipāsākulakleśaḥ saṃdhyāyāṃ yamunātaṭe |
aṣṭamīrohiṇīyuktā taddinaṃ janmavāsaram || 75 ||
[Analyze grammar]

śvaḥkanyā yamunāyāṃ vai vrataṃ cakrurnarādhipa |
nānopahārairdravyaiśca dhūpadīpaiḥ suśobhanaiḥ || 76 ||
[Analyze grammar]

gaṃdhapuṣpaṃ tathā dravyaṃ kuṃkumādimanoharam |
annaṃ bahuguṇaṃ dṛṣṭvā bhoktuṃ tanmānasaṃkulam || 77 ||
[Analyze grammar]

rājovāca |
annābhāvānmamādyāśu prāṇā yāsyaṃti niścitam |
striya ūcuḥ |
janmāṣṭamyāṃ hare rājanna bhoktavyaṃ tvayānagha || 78 ||
[Analyze grammar]

gṛdhramāṃsaṃ kharaṃ kākaṃ gomāṃsamannameva ca |
bhuktavānnātra saṃdeho yo bhuṃkte kṛṣṇajanmani || 79 ||
[Analyze grammar]

kiṃ kiṃ chidraṃ na saṃjātaṃ saṃsāre vasatāṃ nṛṇām |
yena dehesthite prāṇe jayaṃtī na kṛtā nṛpa || 80 ||
[Analyze grammar]

tatrākṛtopavāsasya śāsanaṃ yamamaṃdiram |
yaddattaṃ pitaro nityaṃ na gṛhṇaṃti yathāvidhi || 81 ||
[Analyze grammar]

pitaraḥ pātitāḥ sarve jayaṃtyāṃ bhojane kṛte |
iti śrutvā tato rājā vrataṃ cakre narādhipa || 82 ||
[Analyze grammar]

kiṃcitpuṣpaṃ kiyadgaṃdhaṃ vastraṃ cānīya harṣitaḥ |
etadvrataṃ samāyuktaṃ tithibhāṃte ca pāraṇam |
vratasyāsya prabhāveṇa citraseno harergṛham || 83 ||
[Analyze grammar]

divyaṃ vimānamāruhya gatavānpitṛbhiḥ saha |
yatphalaṃ mathurāṃ gatvā dṛṣṭvā kṛṣṇamukhāṃbujam || 84 ||
[Analyze grammar]

tatphalaṃ prāpyate puṃsākṛṣṇajanmāṣṭamīvratāt |
yatphalaṃ dvārakāṃ gatvā dṛṣṭe viśveśvare harau |
tatphalaṃ prāpyate dīnaiḥ kṛtvā janmāṣṭamīvratam || 85 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe harijanmāṣṭamīvratamāhātmyaṃ |
nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 13

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: