Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
jaṃbūkhaṃḍastvayā prokto yathāvadiha sattamaḥ |
viṣkaṃbhasya ca prabrūhi parimāṇaṃ hi tattvataḥ || 1 ||
[Analyze grammar]

samudrasya pramāṇaṃ ca samyagacchidra darśanaḥ |
śākadvīpaṃ ca no brūhi kuśadvīpaṃ ca dhārmikam || 2 ||
[Analyze grammar]

śālmalaṃ caiva tattvena krauṃcadvīpaṃ tathaiva ca |
sūta uvāca |
viprāḥ subahavo dvīpāḥ yairidaṃ saṃtataṃ jagat |
saptadvīpānpravakṣyāmi śṛṇudhvaṃ dvijapuṃgavāḥ || 3 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi yojanāni dvijottamāḥ |
ṣaṭśatāni ca pūrṇāni viṣkaṃbho jaṃbuparvataḥ || 4 ||
[Analyze grammar]

lavaṇasya samudrasya viṣkaṃbho dviguṇaḥ smṛtaḥ |
nānājanapadākīrṇo maṇividrumacitritaḥ || 5 ||
[Analyze grammar]

naikadhātuvicitraiśca parvatairupaśobhitaḥ |
siddhacāraṇasaṃkīrṇaiḥ sāgaraḥ parimaṃḍalaḥ || 6 ||
[Analyze grammar]

śākadvīpaṃ ca vakṣyāmi yathāvadiha sattamāḥ |
śṛṇutādya yathānyāyaṃ bruvato mama dhārmikāḥ || 7 ||
[Analyze grammar]

jaṃbudvīpapramāṇena dviguṇaḥ sa dvijarṣabhāḥ |
viṣkaṃbhena mahābhāgāḥ sāgaro'pi vibhāgaśaḥ || 8 ||
[Analyze grammar]

kṣīrodo muniśārdūlā yena saṃparivāritaḥ |
tatra puṇyājanapadāstatra na mriyate janaḥ || 9 ||
[Analyze grammar]

kuta eva hi durbhikṣaṃ kṣamā tejoyutā hi te |
śākadvīpasya saṃkṣepo yathāvanmunisattamāḥ |
ukta eṣa mahābhāgāḥ kimanyatkathayāmi vaḥ || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śākadvīpasya saṃkṣepo yathāvadiha dhārmika |
uktastvayā mahāprājña vistaraṃ brūhi tattvataḥ || 11 ||
[Analyze grammar]

sūta uvāca |
tathaiva parvatā viprāḥ saptātra maṇiparvatāḥ |
ratnākarāstathā nadyasteṣāṃ nāmāni varṇaye || 12 ||
[Analyze grammar]

atīvaguṇavatsarvaṃ tattvaṃ pṛcchatha dhārmikāḥ |
devarṣigaṃdharvayutaḥ prathamo merurucyate || 13 ||
[Analyze grammar]

prāgāyato mahābhāgā malayonāma parvataḥ |
tato meghāḥ pravarttaṃte prabhavaṃti ca sarvaśaḥ || 14 ||
[Analyze grammar]

tataḥ pareṇa munayo jaladhāro mahāgiriḥ |
tato nityamupādatte vāsavaḥ paramaṃ jalam || 15 ||
[Analyze grammar]

tato varṣaṃ prabhavati varṣākāle dvijottamāḥ |
uccairgirī raivatako yatra nityaṃ pratiṣṭhitam || 16 ||
[Analyze grammar]

revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ |
uttareṇa tu vipreṃdrāḥ śyāmo nāma mahāgiriḥ || 17 ||
[Analyze grammar]

navameghaprabhaḥ prāṃśuḥ śrīmānujjvalavigrahaḥ |
yataḥ śyāmatvamāpannāḥ prajā muditamānasāḥ || 18 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sumahānsaṃśayo'smākaṃ prāptoyaṃ sūta yattvayā |
prajāḥ kathaṃ sūta samyaksaṃprāptāḥ śyāmatāmiha || 19 ||
[Analyze grammar]

sūta uvāca |
sarveṣveva mahāprājñā dvīpeṣu munipuṃgavāḥ |
gauraḥ kṛṣṇaśca patagastayorvarṇāṃtare dvijāḥ || 20 ||
[Analyze grammar]

śyāmo yasmātpravṛtto vai tasmātśyāmagiriḥ smṛtaḥ |
tataḥ paraṃ muniśreṣṭhā durgaśailo mahodayaḥ || 21 ||
[Analyze grammar]

keśarī keśarayuto yato vātaḥ pravarttate |
teṣāṃ yojanaviṣkaṃbho dviguṇaḥ pravibhāgaśaḥ || 22 ||
[Analyze grammar]

varṣāṇi teṣu vipreṃdrāḥ saṃproktāni manīṣibhiḥ |
mahāmerurmahākāśo jaladaḥ kumudottaram || 23 ||
[Analyze grammar]

jaladhāro mahāprājñaḥ sukumāra iti smṛtaḥ |
revatasya tu kaumāraḥ śyāmaśca maṇikāṃcanaḥ || 24 ||
[Analyze grammar]

keśarasyātha maudākī pareṇa tu mahānpumān |
parivāryyaṃ tu vipreṃdrā dairghyaṃ hrasvatvameva ca || 25 ||
[Analyze grammar]

jaṃbūdvīpena saṃkhyātastasya madhye mahādrumaḥ |
śāko nāma mahāprājñāḥ prajāstasya sahānugāḥ || 26 ||
[Analyze grammar]

tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ |
tatra gacchaṃti siddhāśca cāraṇā daivatāni ca || 27 ||
[Analyze grammar]

dhārmikāśca prajāḥ sarvāḥ catvāro gatamatsarāḥ |
varṇāḥ svakarmaniratā na ca steno'tra dṛśyate || 28 ||
[Analyze grammar]

dīrghāyuṣo mahāprājñā jarāmṛtyuvivarjitāḥ |
prajāstatra vivarddhaṃte varṣāsviva samudragāḥ || 29 ||
[Analyze grammar]

nadyaḥ puṇyajalāstatra gaṃgā ca bahudhā gatā |
sukumārī kumārī ca śītā śītodakā tathā || 30 ||
[Analyze grammar]

mahānadī ca bho viprāstathā maṇijalā nadī |
ikṣuvarddhanikā caiva nadī munivarāḥ smṛtāḥ || 31 ||
[Analyze grammar]

tataḥ pravṛttāḥ puṇyodā nadyaḥ paramaśobhanāḥ |
sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ || 32 ||
[Analyze grammar]

na tāsāṃ nāmadheyāni parismartuṃ tathaiva ca |
śakyaṃte parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ || 33 ||
[Analyze grammar]

tataḥ puṇyā janapadāścatvāro lokaviśrutāḥ |
mṛgāśca maśakāścaiva mānasā mallakāstathā || 34 ||
[Analyze grammar]

mṛgāśca brahmabhūyiṣṭhāḥ svakarmaniratā dvijāḥ |
maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ || 35 ||
[Analyze grammar]

mānasāśca mahābhāgā vaiśyadharmopajīvinaḥ |
sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ || 36 ||
[Analyze grammar]

śūdrāstu mallakā nityaṃ puruṣā dharmaśīlinaḥ |
na tatra rājā vipreṃdrā na daṃḍo na ca daṃḍikāḥ || 37 ||
[Analyze grammar]

svadharmeṇaiva dharmajñāste rakṣaṃti parasparam |
etāvadeva śakyaṃ tu tatra dvīpe prabhāṣitum || 38 ||
[Analyze grammar]

etadeva ca śrotavyaṃ śākadvīpe mahaujasi || 39 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 8

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: